________________
षष्ठोऽङ्कः]
[१५७ मस्माभिनिःस्वामिकैः स्वामी प्राप्तः । अस्मिन्महाविमाने त्वमुत्पन्नस्त्रिदशोऽधुना । अस्माकं स्वामी भूतोऽसि त्वदीयाः किङ्करा वयम् ॥५॥ जय त्वं नन्द त्वं त्वमिह भज मङ्गल्यमतुलं त्वमेकः स्वःश्लाघ्यस्त्वमुदयपदं त्वं सुखनिधिः । त्वमेकः कल्याणी त्वमसि परमानन्दपदवी
जितांस्त्रायस्व त्वं त्वमजितसुरान् दण्डय विभो ! ॥६॥ अपि च- स्वामिन् ! निःस्वामिभावोल्लसदसममनोदुःखदावानलोग्र
ज्वालाव्यालोलमालामुकुलितमनसां नित्यमस्माकमुच्चैः । अस्याश्च स्वर्गलक्ष्याः प्रवरतरविमानस्य चास्य प्रभुत्वं
व्याधाय प्राच्यपुण्योपचयतरुफलं स्वैरमास्वादयस्व ॥७॥ तथा च
सज्जीवस्मरचारुचापकुटिलभूक्षेपवक्रेक्षणैः स्निग्धाविष्कृतहृद्यभावजनितप्रीतिप्रकर्षोद्गमाः । एताः स्वामिवियोगदग्धहृदयाः स्नेहोल्लसन्मन्मथाः पुण्यप्राप्यनिजाङ्गसङ्गवशतः संप्रीणयः स्वःस्त्रियः ॥८॥
(गन्धर्वकः समहस्तकानन्तरं संगीतकमारभते ।) रौहिणेयः- (सर्वतः प्रासादमवलोक्य सविस्मयं) अहो ! त्रिदशविमानस्य
रामणीयकगुणः । प्राग्रप्रत्यग्रपुष्पप्रकरविरचितोल्लोचमुद्गच्छदच्छज्योत्स्नाभिः सन्मणीनामुडुपथविहितस्वर्गिचापप्रपञ्चम् । मुक्ताहाराभिरामप्रचुरतरमणिस्तम्भविभ्राजमानं रूपप्राशस्त्यशौण्डत्रिदशभृतमहो ! सद्विमानं तदेतत् ॥१॥
(पुनर्तृत्तमवलोक्य साश्चर्य)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org