SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ६ चतुर्थः सर्गः] श्रीत्रिषष्टिशलाकापुरुषचरितम् । एवं रात्रावप्यपृच्छन्न कोऽप्याख्यत्तथैव च । प्रसुप्ता चन्दनाऽस्तीति चाऽज्ञासीदृजुधी: स तु ॥५५९॥ द्वितीयेऽप्यह्नि नाऽपश्यत्तृतीयेऽपि तथैव ताम् । शङ्काकोपाकुलः श्रेष्ठी प्रोचे परिजनं ततः ॥५६०।। पारे रे ! कथयत क्वाऽस्ति चन्दना मम नन्दना ? । नाऽऽख्यास्यथ विदन्तश्चेन्निग्रहीष्यामि वस्तदा ॥५६१।। श्रुत्वेदं स्थविरा तत्र काचिच्चेटीत्यचिन्तयत् । जीविताऽहं चिरतरं प्रत्यासन्ना मृतिर्मम ॥५६२।। कथिते चन्दनोदन्ते किं मूला मे करिष्यति ? एवं विचिन्त्य तामाख्यन्मूला-चन्दनयोः कथाम् ॥५६३।। श्रेष्ठिनोऽदर्शयद् गत्वा चन्दनारोधवेश्म सा । द्वारं चोद्घाटयामास स्वयं श्रेष्ठी धनावहः ॥५६४|| पातत्र च क्षुत्पिपासा" दवस्पृष्टां लतामिव । निगडैर्यन्त्रितामढ्योर्नवात्तां करिणीमिव ॥५६५।। परिमुण्डितमुण्डां च भिक्षुकीमिव चन्दनाम् । अश्रुपूरितनेत्राब्जामीक्षाञ्चक्रे धनावहः ॥५६६॥ (युग्मम्) विश्वस्ता भव वत्से ! त्वमिति जल्पन्नुदश्रुदृक् । तद्भोज्यार्थं रसंवतीं ययौ श्रेष्ठी द्रुतद्रुतम् ॥५६७॥ विशिष्टं तत्र चाऽपश्यन् भोज्यं दैवाद्धनावहः । कुल्माषान् सूर्पकोणस्थांश्चन्दनायै समार्पयत् ॥५६८।। भुञ्जीथास्तावदेतांस्त्वं यावत्त्वन्निगडच्छिदे । कारमानयामीति जल्पित्वा श्रेष्ठ्यगाद् बहिः ॥५६९।। पाचन्दनोर्ध्वस्थिता चैवमचिन्तयदहो ! क्व मे । तस्मिन् राजकु ले जन्म ? क्व चावस्थेयमीदृशी ? ॥५७०।। भवेऽस्मिन्नाटकप्राये क्षणाद्वस्त्वन्यथा भवेत् । स्वानुभूतमिदं मे हि किं संप्रति करोमि हा ! ? ॥५७१॥ षष्ठस्य पारणायाऽमी कुल्माषाः सन्ति संप्रति । यद्यायात्यतिथिस्तस्मै दत्त्वा भुञ्जेऽन्यथा न हि ॥५७२।। एवं विचिन्त्य सा द्वारे ददौ दृष्टिमितस्ततः । तदा चाऽऽगान्महावीरो भिक्षायै पर्यटन् प्रभुः ॥५७३।। अहो ! पात्रमहो ! पात्रमहो ! मे पुण्यसंचयः । मुनिर्महात्मा कोऽप्येष भिक्षायै यदुपस्थितः ॥५७४।। चिन्तयित्वेति साऽचालीद् बाला कुल्माषसूर्पभृत् । एकमहिं न्यधादन्तदेहल्या अपरं बहिः ॥५७५।। निगडैदेहली सा तु समल्लङ्गितमक्षमा । तत्रस्थैवाऽऽर्द्रया भक्त्या भगवन्तमभाषत ॥५७६।। स्वामिन्ननुचितं भोज्यं यद्यप्येतत्तथापि हि । परोपकारैकरत ! गृहाणाऽनुगृहाण माम् ॥५७७।। पाद्रव्यादिभेदसंशुद्धं ज्ञात्वा पूर्णमभिग्रहम् । तस्यै कुल्माषभिक्षायै स्वामी प्रासारयत् करम् ॥५७८।। अहो धन्याऽहमेवेति ध्यायन्ती चन्दनापि हि । चिक्षेप सूर्पकोणेन कु ल्माषान् स्वामिनः करे ॥५७९॥ स्वाम्यभिग्रहसंपूर्त्या प्रीतास्तत्राऽऽययुः सुराः । वसुधाराप्रभृतीनि पञ्च दिव्यानि च व्यधुः ॥५८०।। तुत्रुटुर्निगडास्तस्यास्तत्पदे काञ्चनानि च । जज्ञिरे नूपुराण्यासीत् केशपाशश्च पूर्ववत् ॥५८१॥ सर्वाङ्गीणं च तत्कालं रत्नालङ्कारधारिणी । श्रीवीरभक्तैर्विदधे विबुधैरथ चन्दना ॥५८२।। उत्कृष्टनादं विदधू रोद:कुक्षिभरि सुराः । जगुश्च ननृतुश्चोच्चै रङ्गाचार्या इवोन्मुदः ॥५८३।। पामृगावती-शतानीको सुगुप्तो नन्दया सह । तत्रेयुः सपरीवाराः श्रुत्वा तं दुन्दुभिध्वनिम् ॥५८४|| आययौ देवराजोऽपि शक्रो मुदितमानसः । सम्पूर्णाभिग्रहं नाथं नमस्कर्तुं द्रुतद्रुतम् ॥५८५।। १. ०तां पद्भ्योर्न० खं. ४ । २. नवगृहीताम् । ३. पाकगृहम् । ४. द्रुतं द्रुतम् खं. १-२ । ५. न पश्यन् । नाऽपश्यत् खं. १-२ । ६. शूर्प० मु. नू. मु. । ७. लोहकारम् । ८. प्रत्यहं द्वे भोजने, एवं च दिनत्रयस्य षड् भोजनानि, तेषां तस्या अभाव: मूलाकृतः, तत्पारणायेत्याशयः । ९. १०. शूर्प० मु. नू. मु. । ११. तु खं. १ । १२. ०भरं खं. ३ । ०भरि: मु. । ०भरि नू. मु. । १३. तत्रैयुः मु. नू. मु. ।।
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy