________________
१८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व एषणीयप्रासुकानपानवृत्तिर्महामनाः । वर्षमेकं कथमपि गृहवासेऽत्यवाहयत् ॥१६८॥ पातीर्थं प्रवर्तयेत्युक्तस्ततो लोकान्तिकामरैः । यथाकामितमर्थिभ्यो दानं स्वाम्याब्दिकं ददौ ॥१६९।। देवैः शक्रादिभिर्नन्दिवर्धनाद्यैश्च पार्थिवैः । दीक्षाभिषेको विदधे श्रीवीरस्य यथाविधि ॥१७०।। भ्रातुर्विरहदुःखेन राहुणेन्दुरिवाऽऽकुलः । स्वानादिदेशेति तदा कथञ्चिन्नन्दिवर्धनः ॥१७१।। सुवर्णवेदिकास्तम्भां द्युसदास्थानिकामिव । सतारकामिव दिवं मुक्तास्वस्तिकलाञ्छिताम् ॥१७२॥ स्वर्णसिंहासनगर्दा सार्को मेरुतटीमिव । प्रक्वणत्किङ्किणीमालां पालकस्याऽनुजामिव ॥१७३।। समुच्छलद्ध्वजपटां गङ्गामिव महोमिकाम् । पञ्चाशद्धनुरायामां षट्त्रिंशद्धनुरुन्नताम् ॥१७४।। पञ्चाग्रविंशतिधनुर्विस्तृतां शिबिकोत्तमाम् । चन्द्रप्रभाख्यां कुर्वन्तु श्रीवीरस्याऽऽसनोचिताम् ॥१७५।।
॥ चतुर्भिः कलापकम् ॥ त्वरितं कारयामासुः शिबिकां तां तथैव ते । राज्ञां हि वचसाऽर्थः स्यान्मनसा द्युसदामिव ॥१७६।। तादृशीमेव शिबिकां तदा शक्रोऽप्यकारयत् । युग्मजाते इवाऽभातां ते तुल्ये तुल्यया श्रिया ॥१७७|| प्रथमायां शिबिकायां द्वितीयशिबिका तदा । देवशक्त्याऽन्तर्बभूव नद्यामिव नदी क्षणात् ॥१७८॥ ततः प्रदक्षिणीकृत्य शिबिकामधिरुह्य च । सिंहासनमलञ्चक्रे सांहिपीठं जगत्प्रभुः ॥१७९।। मङ्गल्यश्वेतवसनः सचन्द्रिक इवोडुपः । विभुर्बभौ भूषणैश्च कल्पद्रुम इवाऽपरः ॥१८०॥ प्रभौ प्राङ्मुखमासीने शुचीभूताः सुवाससः । विचित्ररत्नालङ्काराः सर्वा दक्षिणपार्श्वगाः ॥१८१॥ प्रालम्बैः शाखिन इव शोभिता हस्तशाटकैः । निषेदुरेकमनसस्तदा कुलमहत्तराः ॥१८२॥ (युग्मम्) बभार मुक्तालङ्कारा विमलांशुकभृद्विभोः । मूर्धन्येकाङ्गना छत्रं ज्योत्स्नेव रजनीकरम् ॥१८३।। धारयामासतुढे तु पार्श्वयोश्चारुचामरौ । सर्वाङ्गहेमाभरणे मेरुतट्यामिवोडुपौ ॥१८४॥ तस्थौ वायव्यदिश्येका रूप्यभृङ्गारपाणिका । दिशि दक्षिणपूर्वस्यां तालवृन्तधराऽपरा ॥१८५।। पृष्ठे वैडूर्यदण्डानि पाण्डुच्छत्राण्यधारयन् । अष्टाग्रसहस्रस्वर्णशलाकान्यमरेश्वराः ॥१८६।। पार्श्वयोः शिबिकायास्तु सौधर्मेशानवासवौ । तोरणस्तम्भसदृशौ तस्थतुबूंतचामरौ ॥१८७|| सहस्रवाह्यामुद्दध्रुः शिबिकामादितो नराः । ततः शक्रेशान-बलि-चमराद्या दिवौकसः ॥१८८॥ दक्षिणेनोपरिष्टात्तु शिबिकां शक्र आददे । उपरिष्टादुत्तरेण त्वीशानाधिपतिः स्वयम् ॥१८९॥ दधतुश्चमर-बली दक्षिणोत्तरयोरधः । अन्ये भुवनपत्याद्या दधिरे तु यथोचितम् ॥१९०।। तदानीं गच्छदागच्छद्देवैरजनि संकुलम् । दिनान्ते पक्षिभिरिवाऽन्तरिक्षमधिकत्वरैः ॥१९१।। पातया शिबिकया स्वामी त्रिदशैरुह्यमानया । ज्ञातखण्डवनं नाम ययावुपवनोत्तमम् ॥१९२।। प्रियस्येव हिमऋतोरागमे कोरकच्छलात् । रोमाञ्चिताङ्गीभिरिव लवलीभिर्मनोरमम् ॥१९३।। कुसुम्भरक्तवासोभिरिव न्यस्तैर्वनश्रिया । नागरङ्गवनैः पक्वफलमालिभिरङ्कितम् ॥१९४||
१. ०प्रासुकान्नप्राण० खं. २, मु. । २. लौका० खं. १-४ । ३. यथाकामीन० खं. १-३-४ । ४. स्वाम्यब्दिकं खं. १ । ५. सतारिका० खं. २. मु. । ६. 'पालक' नाम्नो देवविमानस्य । ७. यथोभे तु० खं. १-२, मु. विना । ८. माङ्गल्य० खं. ३ । ९. ०साटकैः खं. १ । १०. (ज्यौ )त्स्नीव खं. १-३-४ । ११. चामरे खं. १ । १२. मेस्तट्याविवो० खं. १-३ । १३. तत्र खं. १ । १४. कलिकामिषात् ।