________________
प्रथमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । पादुष्कर्मगर्हणां जन्तुक्षमणां भावनामपि । चतुःशरणं च नमस्कारं चाऽनशनं तथा ॥२६६।। एवमाराधनां षोढा स कृत्वा नन्दनो मुनिः । धर्माचार्यानक्षमयत् साधून साध्वीश्च सर्वतः ॥२६७|| षष्टि दिनान्यनशनं पालयित्वा समाहितः । पञ्चविंशत्यब्दलक्षपूर्णायुः सोऽममो मृतः ॥२६८।। पाअथाऽधिप्राणतं पुष्योत्तरनामनि विस्तृते । विमाने स उपपाद-शय्यायामुदपद्यत ॥२६९।।
अन्तर्मुहूर्तान्निष्पन्नः स तु देवो महद्धिकः । अपनीय देवदूष्यमुपविष्टो व्यलोकयत् ॥२७०॥ विमानं देवसम्पातं देवद्धिं च विलोक्य ताम् । दध्यौ स विस्मितः प्राप्त केनेदं तपसा मया ? ॥२७१॥ सोऽपश्य॑च्चाऽवधेः पूर्वभवं तच्च व्रतावनम् । अहो प्रभावोऽर्हद्धर्मस्येति चेतस्यचिन्तयत् ॥२७२।। पाअत्राऽन्तरे सुराः सर्वे तमुत्पन्नं सुरोत्तमम् । सम्भूय बद्धाञ्जलयो जगदुर्मुदिता इति ॥२७३।।
स्वामिञ्जय जगन्नन्द ! जगद्भद्र ! चिरं जय । त्वं नः स्वामी जितं त्रायस्वाऽजितं विजयस्व च ॥२७४।। इदं विमानं भवतो वयमाज्ञाकराः सुराः । अमून्युपवनान्युच्चैरमूर्मज्जनवापयः ॥२५॥ इदं च सिद्धायतनं सुधर्मेयं महासभा । मज्जनौकोऽलङ्करुष्वाऽभिषेकं कुर्महे यथा ॥२७६।। पाएवं तैरमरैरुक्तः स गत्वा मज्जनौकसि । सिंहासने सांह्निपीठे निषसादाऽमराग्रणीः ॥२७७|| दिव्येन पयसा तत्राऽभिषिक्तः कुम्भपाणिभिः । निन्ये च किङ्करसुरैः सोऽलङ्कारनिकेतनम् ॥२७८।। देवदूष्ये न्यधादङ्गे वाससी तत्र सोऽमरः । अङ्गरागं भूषणानि किरीटप्रभृतीनि च ॥२७९।। व्यवसायसभां गत्वाऽवाचयत् पुस्तकं च सः । पुष्पादिपूजामादाय सिद्धालयमियाय च । ॥२८०॥ अष्टोत्तरार्हत्प्रतिमाशतं स्नपयति स्म सः । आनर्च च ववन्दे च तुष्टाव च समाहितः ॥२८१॥ गत्वा सुधर्मामास्थानी सङ्गीतकमकारयत् । विमाने तत्र भोगांश्च भुञ्जानोऽस्थाद् यथारुचि ॥२८२।। कल्याणकेष्वर्हतां स विदेहादिषु भूमिषु । अगाज्जिनान् ववन्दे च सम्यक्त्वगुणभूषणः ॥२८३।। आयुर्विंशतिसागरोपममितं सोऽपूरि देवाग्रणीः, पर्यन्तेऽपि विशेषतः प्रतिकलं देदीप्यमानः श्रिया । मुह्यन्ति ह्यपरे त्रिविष्टपसदः षण्मासशेषायुषः, क्वाप्युच्चैर्न तु तीर्थकृद्दिविषदोऽत्यासन्नपुण्योदयाः ॥२८४॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुस्षचरिते महाकाव्ये दशमपर्वणि श्रीमहावीरपूर्वभववर्णनो नाम
प्रथम सर्गः ॥
-Kyk
१. दुःकर्म० खं. १-४ । गर्हणा-निन्दा । २. ममत्वरहितः । ३. ०मुपपेदे मु० | ०मुपपात० खं. ३-४ । ४. सोऽपश्यत् स्वावधेः खं. १-२ । ५. व्रतपालनम् । ६. स्नानवाप्यः । ७. स्नानगृहम् । ८. सांघ्रि० खं. ३-४, मु. । ९. सभाम् । १०. देवालये खं. १ । ११. देवाः ।