SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ २४ विषयः पृष्ठम् | विषयः पृष्ठम् १८६-८७ १८७ १८७-८८ १८८ १८८ १७९ १८८ १८८-८९ १८० १८९ मुनिना मुनिसुव्रतस्तूपं दृष्ट्वा तत्प्रभावं च विज्ञाय तद्ध्वंसाय विकल्पनम् १७९ पुरीरोधत्रस्तलोकप्रार्थितेन मुनिना स्तूपध्वंसोपदेशः, तथाकरणारम्भे च तत्संकेतानुसारं कूणिकसैन्यस्य दूरेऽपसरणं, ततो लोकैः स्तूपस्य निर्मूलमुन्मूलनं, कूणिकेन वैशालीभङ्गस्ततः, युद्धसमाप्तिश्च कूणिकस्य चेटकं प्रति प्रियप्रश्नः, चेटकेन प्रवेशविलम्बार्थं सूचना १७९ सत्यकिना वैशालीप्रजाया नीलवत्पर्वते नयनम् १७९ चेटकस्याऽनशनं जलपातश्च, धरणेन्द्रेण तद्रक्षणं स्वभवने नयनं, तत्र सुस्थस्य तस्य समाधिमरणं स्वर्गगतिश्च कूणिकेन वैशाल्यां खेटनम् वीरप्रभुपार्श्वे श्रेणिकराज्ञीनां दीक्षा, कूणिकप्रश्नोत्तरे तस्य षष्ठनरकभूमौ गमनकथनं, तस्य सप्तमभूमौ गमनाभिलाषश्चक्रित्वाभिमानश्च, दिग्विजयाय गमनं तमिस्रागुहायां कृतमालामरेण वादः, देवेन तस्य भस्मीकरणं च १८०-८१ कूणिकसुतोदायिराजवर्णनं, प्रभोः परिवारवर्णनं, प्रभोरपापायामागमनं च १८१ त्रयोदशः सर्गः अपापायां प्रभोः समवसरणं इन्द्र-हस्तिपालकृता स्तुतिः प्रभोर्देशना १८२ पुण्यपालस्याऽष्टौ स्वप्नाः प्रभुणा तत्फलाख्यानम् १८३-८४ प्रसङ्गतः पूर्णनृप-सुबुद्धिमन्त्रिकथा, पुण्यपालस्य दीक्षा १८४ गौतमस्वामिनः भावि पञ्चमारविषये पृच्छा प्रभुणा तदुत्तरे कल्किवृत्तान्तवर्णनं १८४-८६ शक्रेण कल्किवधः तत्पुत्रस्य राज्याभिषेकश्च, दत्तस्य सौराज्यम् दुःषमाकालानुभाववर्णनम् दुःप्रसहाचार्यमुख्यसङ्घवर्णनम् एकान्तदुःषमाख्यषष्ठारकवर्णनम् भरतैरवतेषु षञ्चम-षष्ठारकस्थितिः उत्सर्पिण्यां प्रथमारके पञ्च मेघाः, रूपसंहननादिवृद्धिः द्वितीयारकान्ते सप्त कुलकराः, विमलवाहनस्य शिल्पव्यवहारोपदेशः अनागतचतुर्विंशतिजिन-तज्जीवानां नामादि द्वादशचक्रि-वासुदेव-बलदेव-प्रतिवासुदेवादित्रिषष्टिशलाकापुरुषनामादि सुधर्मस्वामिपृच्छोत्तरे प्रभुणा जम्बूस्वामिनि केवलादिविच्छेदकथनम्, स्थूलभद्रपर्यन्तं चतुदर्शपूर्विणः, ततो वज्रपर्यन्तं दशपूर्विणः समवसरणं परित्यज्य प्रभोर्हस्तिपालस्य शुल्कशालायां गमनम् गौतमस्य देवशर्मप्रतिबोधाय प्रभुणा प्रेषणम् प्रभोरन्तिमदेशना इन्द्रस्य भस्मग्रहमनुलक्ष्याऽऽयुर्वर्धनाय प्रभुं प्रति विज्ञप्तिः, प्रभुणा तत्प्रतिषेधपूर्वकमिन्द्रबोधनम् प्रभोनिर्वाणम्, निर्वाणकालीनदिवसादिवर्णनम् कुन्थुजीवोत्पत्तिः, दीपोत्सवप्रवृत्तिः शक्रादिभिश्चितारचना, प्रभोरङ्गसंस्कारः, शिबिकावहनमर्चा च अग्निसंस्कारः, दंष्ट्रादिग्रहणं देवैः, नन्दीश्वरेऽष्टाह्निकोत्सवः प्रभोरायुर्वर्णनम् गौतमस्वामि विलापः, कैवल्यं राजगृहे मोक्षगमनम् सुधर्मस्वामिनो जम्बू स्वपदे संस्थाप्य निर्वाणपदाप्तिः उपसंहारः पर्वसमाप्तिश्च १८९ १८९ १८९-९० १९० १९० १९० १९१ १९१ १८४ १८६
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy