SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ २३ १६२ १६२ विषयः पृष्ठम् | विषयः पृष्ठम् प्रभावतीदेवेनोदायनप्रतिबोधनम् १५८ | प्रतिमायाः पुन:प्राकट्यं प्रश्नः, कुमारपालचौलुक्यवर्णनं, वैताढ्ये गतस्य गान्धारश्रावकस्य शासनदेवीप्रदत्तगुलिका हेमचन्द्राचार्यात् तत्प्रतिबोध: श्रावकव्रतग्रहणं च, तस्य प्रभावाद्वीतभये आगमनं जिनदर्शनं, देवदत्ताकृतशुश्रूषया भूमिगतैतत्प्रतिमावृत्तान्तश्रवणानन्तरं स्वमनुजैर्वीतभयस्थाने ऽऽप्तदेहपाटवस्य तस्य देवदत्तायै गुलिकादानं दीक्षाग्रहणं च १५९ उत्खननं प्रतिमाया लाभोऽणहिल्लपत्तने आनीय स्वगृहचैत्ये गुलिकाप्रभावाद्देवदत्ताया दिव्याकृतिः सुवर्णगुलिकेति नाम्ना प्रतिष्ठाप्य पूजाकरणम् १६८-६९ ख्यातिश्च, चण्डप्रद्योतस्य स्वपतित्वेन तस्या अभिलाषः, अभयस्य श्रेणिकाय विज्ञप्तिः, श्रेणिकेनाऽनुमतस्य तस्य प्रद्योतस्य देवतासंकेतः, प्रद्योतस्य दूतमुखेन तस्यै वरणप्रार्थना, तन्मातुर्नन्दायाश्च व्रतग्रहणम् तद्वचनेन तन्नयनाय प्रद्योतस्याऽऽगमनं १५९ अभयस्य सर्वार्थसिद्धे देवत्वम् वीरप्रतिमां विना तस्या गमनेऽनिच्छा, तत्प्रतिकृत्यानयनाय सूचना १५९ श्रेणिकस्य चिन्तनं कूणिकाय राज्यदाने हल्ल-विहल्लयोश्च प्रद्योतेन गृहं गत्वा नवीनप्रतिमानिर्माणं, तत्प्रतिष्ठा) मन्त्रिपृच्छा १५९ हार-हस्तिप्रदाने निश्चयः १७० कपिलविप्र-केवलिवृत्तान्तः १५९-६२ कूणिकस्य स्वस्य दशभिर्धातृभिर्मन्त्रणा, पितरं बवा कपिलकेवलिहस्तेन प्रतिमायाः प्राणप्रतिष्ठा | कारागृहप्रक्षेपो नित्यं कशाघातशतं च १७० प्रतिमाया वीतभये नयनं चैत्ये स्थापना च, पुरातनी चेल्लणाया: पतिसेवा, कूणिकस्य राज्यपालनम् १७० प्रतिमां कुब्जां च गृहीत्वा अवन्तीपुर्यामागमनम् कूणिकस्य पुत्रप्राप्तिः, तल्लालनं तेन, भोजनस्थाले भायलवणिजे कुब्जया पूजार्थं तत्प्रतिमासमर्पणम् १६२ मूत्रं कृतवतः सुतस्योपरि स्वकीयस्नेहेन चकितस्य कूणिकस्य प्रतिमार्चनार्थं कम्बल-शबलदेवयोरागमनं, भायलेन वरे मातरं प्रति पुत्रस्नेहविषये पृच्छा, चेल्लणया कूणिकोपरि तद्भवनस्थप्रतिमावन्दनयाचना, ताभ्यां तस्य तत्र नयनं श्रेणिकस्नेहस्य वर्णनं च १७०-७१ मनोरथपूर्तिश्च, धरणेन्द्रमिलनं भायलेन निजनामप्रख्यातियाचना कूणिकस्य पश्चात्तापः, पितुर्निगडभङ्गाय लोहदण्डं गृहीत्वा धरणेन वरदानं च १६२ धावनम् १७१ वीतभये उदायनस्य नवीनप्रतिमां दृष्ट्वा खेदः, चण्डप्रद्योतं श्रेणिकस्य तमायान्तं दृष्ट्वा तालपुटविषभक्षणं, कूणिकस्य प्रत्यभ्यषेणनं, मार्गे तृषाखिन्नस्य सैन्यस्य शोकः, पितृपिण्डदानारम्भः १७२ प्रभावत्यमरसाहाय्येन रक्षा चम्पाभिधां नूतननगरी निवेश्य कूणिकस्य तत्र गमनम् १७२ द्वयो राज्ञोर्युद्ध, प्रद्योतस्य पराजयः, तं बद्ध्वोदायनेन नयनं, कूणिकस्य महिष्याः पद्मावत्या हार-हस्तिविषयो लोभः, दिव्यां प्रतिमामादातुं कृतो यत्नो निष्फलः, तदाग्रहेण कूणिकस्य हल्ल-विहल्लाभ्यां तद्याचनं, तयोः देववाक्याद्वीतभयक्षयं ज्ञात्वा प्रतिमां तत्रैव स्थापयित्वा पलायनं मातामहस्य चेटकस्य वैशाल्यां तदाश्रयदानम् १७३ पुनर्गमनम् १६४ कूणिक-चेटकयोरेतद्विषये सन्देशव्यवहारः कूणिकेन मार्गे प्रावृट्काले शिबिरे स्थानं दशपुरनगर-धूलिवप्रनिर्माणम् १६४ वैशाल्युपर्याक्रमणं च १७३ पर्युषणायामुपवास उदायनस्य, प्रद्योताय भोजनप्रश्नस्तस्य युद्धं, कूणिकस्य दशानां भ्रातॄणां संहारश्चेटककृतः, कूणिकस्य सन्देह उपवासकथनं च, ततस्तं साधर्मिकं ज्ञात्वा देवताराधनम् १७४ क्षमापनापूर्वकं बन्धमुक्तिः स्वस्थानप्रेषणं स्वयं वीतभयगमनं च १६४ शक्र-चमराभ्यामागत्य कूणिकाय देहरक्षाया वरदानं प्रद्योतेन दिव्यप्रतिमार्थं कृता व्यवस्था, भायलस्वामिपुररचना १६४-६५ महाशिलाकण्टक-रथमुसलयुद्धवरदानम् प्रभावतीदेवेन नवीनप्रतिमामाहात्म्यवर्णनम् चेटक सेनापतेर्वरुणस्य युद्धं, आराधना, मरणं, देवगतिश्च १६५ १७५ उदायनस्य पौषधव्रतं भावना च, श्रीवीरागमनं, देशनाश्रवणं, कूणिकस्य कोपः, चेटकेन दिव्यबाणप्रयोगः, इन्द्राभ्यां प्रतिबोधः, केशिकुमाराय राज्यदानं स्वयं व्रतग्रहणं च तन्मोघीकरणम् १७६ हल्ल-विहल्लयोः सेचनकहस्तिद्वाराऽऽतङ्कः, सेचनकस्य प्राणत्यागः १७६ द्वादशः सर्गः हल्ल-विहल्लयोः शासनदेव्या वीरसमीपे नीतयोर्दीक्षा १७७ अभयस्योदायनर्षिविषये पृच्छा, प्रभोरुत्तरं, उदायनस्य व्याधिः, वैशालीविषये कूणिकप्रतिज्ञा, खेदः, देववाणीश्रवणं, दधिभक्षणं, वीतभये गमनं, अमात्यप्रेरितेन केशिना कूलवालक-मागधिकान्वेषणम् १७७ विषमिश्रितदधिदानं, राजर्षेः कैवल्यं मुक्तिश्च १६६ मागधिकया कूलवालकवृत्तान्तावबोधः, तदन्वेषणं, पश्चात्कुपितया देवतया पांशुवर्षणं वीतभयध्वंसः, प्रतिमाया: मायया तवशीकरणम् १७८-७९ भुवि तिरोधानं कुम्भकारकृतनगरकरणं च १६६ पुनेर्मागधिकया सह दाम्पत्यम्, मागधिकाया वैशालीभङ्गार्थं अभीचिसम्बन्धः १६६-६७ | विज्ञप्तिः १६५ १७९
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy