SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ २२ १४५ विषयः पृष्ठम् | विषयः पृष्ठम् पुना राजगृहागमनं, मासपारणायां गोचरचर्यार्थं प्रभोरनुज्ञापनं, उदयनस्य तद्वन्धनायाऽऽगमनं गीतगानं च, तदाकृष्ट मातृपार्थात् पारणमद्येति प्रभोर्वचनेन भद्रागृहे गमनं इव तद्गजस्योदयनसमीपे गमनं, उदयनस्य तदुपर्यारोहणं आहारमलब्वैव पश्चाद्वलनं च, मार्गे प्राग्जन्ममातुराहारप्राप्ति: १४१ प्रच्छन्नसैन्यैस्तस्य बन्धनं च १५० भगवत्पार्श्वतः संशयं निराकृत्य वैभाराद्रौ गत्वाऽनशनाङ्गीकारः, उदयनस्य प्रद्योतपार्श्वे नयनं, वासवदत्ताशिक्षणाय सूचना, भद्रायाः प्रभुसमीपे आगमनं ततश्च श्रेणिकेन सह वैभाराद्रिगमनं अध्यापनं च १५० तौ दृष्ट्वा रुदनं च १४१ राज्ञा वासवदत्तायाः काणत्वस्य उदयनस्य कुष्ठित्वस्य च श्रेणिकेन तत्सान्त्वनं, मुनिद्वयस्याऽनुत्तरविमाने प्रयाणम् १४२ निर्देशपूर्वकं मिथोऽदर्शनप्रबन्धः, दैवबलादुभयोरन्योऽन्यदर्शनमनुरागश्च १५० एकादशः सर्गः द्वयोः प्रणयः दाम्पत्यं च १५१ लोहखुरश्चौरः, तस्य पुत्रो रौहिणेयः, पितुः पुत्राय नलगिरेहस्तिन उन्माद स्तद्वश्यार्थमभयाय पृच्छा मरणान्तोपदेशो वीरजिनवचनाश्रवणाय १४३ तत्कथनानुसारमुदयनस्य गीतगानोपायेन हस्तिनो वशीकरणं, रौहिणेयेन राजगृह-मोषणम् १४३ प्रद्योतस्य वरदानमभयेन न्यासश्च १५१ वीरस्य समवसरणं, तत्पार्श्वतो गच्छतो रौहिणेयस्य कर्णपिधानं, योगन्धरायणस्य प्रपञ्चचातुर्यम् १५१ कण्टकलगनादनायत्या वीरवचनश्रवणं सन्तप्तिश्च पुत्र्या गान्धर्वकौशलदर्शनाय प्रद्योतेन तस्या उदयनस्य श्रेष्ठिजनानां चौर्यतस्त्राणार्थं, श्रेणिकाय निवेदनं, राज्ञा चोद्याने आमन्त्रणम् १५१ दाण्डपाशिकस्य पृच्छा तस्य स्वनिरुपायतानिवेदनं, वेगवतीकरिण्या योजनशतं गत्वा मरणोक्तिमौहूर्तिकस्य, राज्ञाऽभयकुमाराय चौरधरणार्थमादेशः १४४ उदयनस्य च वासवदत्तामपहृत्य पलायनम् १५१-५२ अभयेन चौरधरणायोपाययोजनं चौरस्य धरणं च, प्रद्योतस्योदयनधरणाय नलगिरिप्रेषणं, वत्सराजेन रौहिणेयस्य राजसभायां स्वनिर्दोषता-प्रतिपादनं लोकसाक्षिकं, युक्त्या तद्गतिरोधः कौशाम्ब्यां तस्य प्रवेशश्च १५२ अभयेन तत्परीक्षार्थं दिव्यवातावरणनिर्मापणम् १४४-४५ प्रद्योतस्य क्रोधो युद्धार्थमुद्यमश्च, मन्त्रिभिस्तन्निवारणं, मद्याविष्टस्य देवमायाभ्रमितस्य चौरस्य सेवकैः प्रश्नपरीक्षा, उदयन-वासवदत्तयोविवाहे सम्मतिप्रदानम् १५२ सतर्कस्य तस्य वीरवणितदेवस्वरूपमपश्यतो उज्जयन्यामशिवोपद्रवः, अभयकुमारोक्त्यनुसारेण मायोत्तराणि चौरत्वारोपान्मुक्तिश्च शिवादेवीशीलमहिम्ना तच्छमनं, पुनरपि राज्ञाऽभयाय वरस्य दानम् १५२ मुक्तस्य तस्य पितुरादेशस्य मिथ्यात्वचिन्तनं आत्मतिरस्कारः, अभयेन विलक्षणवरयाचना, तां पूरयितुमशक्तेन भगवदन्तिके गमनं, स्तुतिं कृत्वा स्वस्य तारणाय प्रार्थना १४५-४६ प्रद्योतेनाऽभयस्य मुक्तिर्विसर्जनं, अभयकृता प्रतिज्ञा च १५२ तदा श्रेणिक प्रश्नप्रतिवचने तस्य स्वस्वरूपकथनं, अभयस्य राजगृहात् पुनरुज्जयनीगमनं, गणिकामोहाकृष्टस्य अभयाय चोरितधनादेर्दर्शनं, अभयेनापि तत्स्वामिभ्योऽर्पणं, प्रद्योतस्य दिवैव जनसमक्षमेव छलेनाऽपहरणं १५३ रौहिणेयस्य व्रतग्रहणं, तपश्चरणं, अनशनपूर्वकं मृत्वा देवत्वं च १४६ राजगृहं नीतस्य प्रद्योतस्योपरि श्रेणिकस्य कोपो घाताय धावनं चण्डप्रद्योतस्य राजगृहरोधनं, अभयेन कूटयुक्त्या अभयेन तद्वारणं प्रद्योतस्य ससम्मानं विसर्जनं च १५३ तद्विवासनं तस्य पलायनं च १४७ सुधर्मस्वामिनो राजगृहे आगमनं, काष्ठभारिकस्य दीक्षा, अभयकृतां मायां विज्ञाय रुष्टस्य प्रद्योतस्याऽभयं बवाऽऽनयनाय लोकेन निन्दा, अभयेन युक्त्या लोकबोधनम् १५३ मध्येसभमाह्वानं, गणिकया तत्स्वीकारः १४७ श्रेणिकस्य राज्यग्रहणायाऽभयाय निर्देशः, अभयेन समययापनम् १५४ गणिकाया राजगृहे गत्वा कृत्रिमश्रावकीभूयाऽभयस्य वञ्चनं, वीरप्रभोरागमनमभयस्याऽन्तिमराजर्षिविषये पृच्छा, तं स्वगृहमामन्त्र्य मद्यपानेन मूच्छितं कृत्वाऽवन्त्यां नयनम् १४७-४८ प्रभोरुदायननृपस्याऽन्तिमराजर्षित्वेन कथनम् १५४ अभयस्य प्रद्योतराजेन पञ्जरक्षेपः १४८ उदायनचरितवर्णनम् १५४ प्रद्योतस्य चत्वारि रत्नानि, लोहजङ्घदूतस्य विधातार्थं कुमारनन्दिकथा १५४-५६ भृगुकच्छीयजनैर्विषप्रयोगः, अपशकुनैर्वारितेन तेन विद्युन्मालिदेवकृता वीरप्रतिमा, सांयात्रिकाय तत्समुद्गप्रदानम् १५६ भोजनाऽकरणं, अभयकुमाराय राज्ञः पृच्छा, तेन वीतभयपत्तने प्रतिमार्थमाघोषणा, परधर्मिजनैः घ्राणशक्त्या दृष्टिविषसर्पकथनं तदुपायसूचनं च, ततः समुद्गकोद्घाटनार्थं व्यर्थः प्रयत्नः, प्रभावतीदेव्याऽर्हद्दर्शनप्रार्थना तुष्टेन राज्ञा वरदानं अभयेन तन्न्यासश्च समुद्गकोद्घाटनं जिनप्रतिमाप्राकट्यं च १५६-५७ स्वपुत्रीवासवदत्ताऽध्यापनार्थं सङ्गीतशिक्षकान्वेषणं स्वगृहचैत्ये स्थापना जिनभक्तिश्च, दुनिमित्तसंकेतेन प्रद्योतस्य, उदयननृपनाम्नः सूचनं तन्मन्त्रिणा १४९ प्रतिबुद्धायाः प्रभावत्या व्रतग्रहणम् १५७-५८ मन्त्रिणा यान्त्रिकगजनिर्मापणं, तस्य वनविहारः, देवदत्तादास्या प्रतिमापूजा १५८ १४५ १४९
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy