SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ २१ १२३ १३२ १२४ विषयः पृष्ठम् | विषयः पृष्ठम् सिंहसाधो रुदनं, स्वामिना तस्याऽऽश्वासनदानं, तस्योपरोधाच्च तत्र गौतमस्य धर्मदेशना, वैश्रवणस्य सन्देहः, रेवतीश्राविकापार्थात् पक्वं बीजपूरकटाहमानाय्य भेषजत्वेन तन्निवारणार्थं पुण्डरीक-कण्डरीकयो: कथाकथनम् १३०-३१-३२ स्वामिना सेवनं ततस्तद्वपुःपाटवात् सर्वेषामानन्दश्च वैश्रवणसामानिकेन देवेन पुण्डरीकाध्ययनस्य ग्रहणं, नवमः सर्गः वैश्रवणस्य सम्यक्त्वप्रतिपत्तिः उत्तरता गौतमेन तापसानां प्रतिबोधो दीक्षादानं पायसेन सुदंष्ट्रदेवस्य हलिरूपेण जन्म, स्वामिप्रेरितेन गौतमेन पारणा च १३२ तत्प्रतिबोधो दीक्षादानं च, वीरं दृष्ट्वा च तापसानां कैवल्यं, गौतमस्य खेदः, भगवतस्तदाश्वासनं हालिकमुनेर्दीक्षात्यागः, तद्विषये गौतमपृच्छाया: प्रत्युत्तरे द्रुमपत्रीयाध्ययनप्रकाशनं च १३२-३३ प्रभुणा तेन सह स्वस्य पूर्वजन्मसम्बन्धकथनं १२४ अम्बडकृता प्रभुस्तुतिः स्वस्य राजगृहगमनविज्ञप्तिः, पोतनपुरे प्रभोः समवसरणं, प्रसन्नचन्द्रस्य दीक्षा, प्रभुणा सुलसायाः प्रवृत्तिपृच्छनसूचना १३३ प्रभुणा समं तस्यर्षे राजगृहे गमनम् अम्बडेन कृता सुलसाया: परीक्षा, सुलसाया निश्चलता १३३-३४ श्रेणिकस्य प्रभुवन्दनाय गमनं, तस्य सुमुख-दुर्मुखदूतयोः अम्बडस्य सुलसापार्श्वे गमनं, तया तस्य स्वागतं, तेन संवादः, सुमुखेन राजर्षिप्रशंसा, दुर्मुखेन तस्य निन्दनं तस्यै स्वामिसन्देशकथनं च १३४ दधिवाहनभूपेन प्रसन्नचन्द्रसचिवैश्च प्रसन्नचन्द्रस्य अम्बड-सुलसयोधर्मसंवादः १३४-३५ बालसुतस्य पराभववर्णनं च, प्रसन्नर्षानभङ्गः क्रोधो मनसैव युद्धकरणं च दशमः सर्गः १२४-२५ श्रेणिकस्य प्रभुं प्रति प्रसन्नर्षिविषये प्रश्नाः प्रभोरुत्तराणि दशाणदेशे प्रभोरागमनं, दशार्णभद्रस्य राज्ञो वर्धापनिका, च, ततश्च राजर्षेः केवलोत्पत्तिः १२५ तस्य चित्ते अनन्यस्वागतस्य संकल्पः, नगरालङ्करणं, केवलज्ञानविच्छेदविषये श्रेणिकप्रश्नः, तदा प्रभोरनुपमं स्वागतम् १३६ विद्युन्मालिदेवागमनं प्रभुणा तस्य जम्बूकुमारत्वेनोत्पत्तिकथनं तद्गर्वखण्डनाय शक्रेण प्रभुवन्दनार्थं विचित्रद्धिविकुर्वणं, स एव चाऽन्तिम: केवलीति कथनम् १२५-२६ जलकान्तविमानवर्णनं, तथाविधविमाना शक्रस्य कुष्ठिना प्रभुपादार्चा, प्रभु-श्रेणिक-कालसौकरिका प्रभुवन्दनायाऽऽमनं, तऋद्धि दृष्ट्वा विलक्षीभूतस्य ऽभयकुमाराणां क्षुते कुष्ठिनो वचनेन राज्ञः क्रोधः, दशार्णभद्रस्य वैराग्यभावश्चारित्रग्रहणं च, ततः शक्रेण प्रभुणा तस्य देवत्वप्रकाशनेन क्रोधशमनं, तस्य स्तुतिः १३६-३७ कुष्ठीभूतदेवपूर्ववृत्तान्तकथनम् १२६-२८ | शालिभद्रपूर्वभवकथा, सङ्गमो धन्यापुत्रः, पायसार्थं सेडुकद्विजस्य दर्दुराङ्काभिधदेवत्वेनोत्पत्तिवर्णनम् १२८ हठस्तत्प्राप्तिश्च, मासोपवासिमुनये तस्य पायसदानं, क्षुतानन्तरं देववचनविषये राज्ञः प्रश्नः, प्रभुणा मृत्युः, राजगृहे गोभद्रेभ्यगृहे भद्राकुक्षावुत्पत्तिश्च, तद्वचनमर्मोद्घाटनम् १२८ शालिभद्रस्य द्वात्रिंशत्कन्याभिर्विवाहः, तत्पितुर्गोभद्रस्य श्रेणिकस्य स्वस्य नरकगमनविषये प्रश्न: प्रभुणा व्रतग्रहणं देवगतिश्च १३८ तत्समाधानं भाविचतुर्विंशतिकायां पद्मनाभ देवस्य पुत्रवात्सल्यं नित्यं वस्त्रादिदानं च १३९ जिनत्वेनोत्पत्तिसूचना च १२९ रत्नकम्बलवणिग्भ्यो भद्रायाः कम्बलक्रयः, चेल्लणाग्रहेण श्रेणिकाय तत्प्रश्नप्रतिवचने नरकेऽगमनोपायनिर्देश: १२९ श्रेणिकस्य कम्बलादानयत्नो वैफल्यं च, श्रेणिकस्य कुतूहलं दर्दुराङ्केन श्रेणिकस्य सम्यक्त्वपरीक्षा, राज्ञोऽचलता च १२९ शालिभद्रावलोकनाय तद्धर्म्यगमनं च, शालिभद्रस्य देवेन हार-गोलकयुग्मप्रदानं राज्ञा क्रमात् चेल्लणा वैराग्यम् १३९ नन्दयोः प्रदानम् १२९ श्रेणिकस्याऽङ्गुलीयक प्रसङ्गः १३९-४० राज्ञः कपिलां प्रति याचना, तया तदस्वीकारः, शालिभद्रस्य धर्मघोषसूरिसमागमो देशनाश्रवणं राज्ञा कालसौकरिकाय हिंसात्यागाय निर्देशोऽन्धकूपे मातरमनुज्ञाप्य प्रत्यहमैकैककलत्रत्यागः १४० तस्य बन्धनं च, तथापि तेन कृतस्य पञ्चशतमृण्मयमहिषवधस्य शालिभद्रस्वस्रा सरुदनं भ्रातृत्यागविषयकवृत्तान्तस्य स्वभत्रै प्रभुणा राज्ञे कथनम् १२९ धन्याय निवेदनं, धन्यस्योपहासः, तद्भार्याणां प्रत्युपहासवचनेन साल-महासालयोर्गागलेश्च दीक्षाग्रहणं, तेषां कैवल्योत्पत्तिः १२९-३० धन्यस्य प्रबोधो व्रतायोत्थानं च १४० गौतमस्य खेदः, देववचनं स्मृत्वाऽर्हदनुज्ञयाऽष्टापदे गमनम् वैभारगिरौ वीरप्रभोः शरणे धन्यस्य गमनं तच्छ्रुत्वा अष्टापदे पञ्चदशशततपस्विनः, तेषां पश्यतामेव शालिभद्रस्यापि सर्वं त्यक्त्वाऽऽगमनं, तयोर्दीक्षा महत् गौतमस्य गिर्यारोहणं तत्र भरतकारितचैत्ये जिनवन्दनं च १३० | तपश्चरणं च १४१
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy