SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ २० ११५ १०६ १०८ ११७ १०९ विषयः पृष्ठम् | विषयः पृष्ठम् चम्पायां वीरसमीपं गत्वा जमाले: स्वस्याऽर्हत्त्वकथनं, मृगावत्या विलम्बेनाऽकाले वसतावागमने चन्दनाया गौतमस्य तं प्रति पृच्छा तदुत्तरदाने च तस्याऽसामर्थ्य, ततो उपालम्भः, तस्याः पश्चात्तापः क्षमापना च, तत्प्रभावेण वीरप्रभुणा कृते समाधानेऽपि जमालेस्तदनङ्गीकारः, तस्य तदैव तस्याः केवलोत्पत्तिः निह्नवत्वं बहिष्कारश्च १०५-६ मृगावत्या चन्दनार्यायाः सर्पाद्रक्षा, केवल्याशातनाभीतायास्तस्याः ढङ्केन प्रतिबोधितायाः प्रियदर्शनायाः पुनः प्रभुपार्श्वे गमनं, पश्चात्तापः केवलं च ११५ क्रमाज्जमालेरेकाकित्वम् गौतमप्रश्नोत्तरे प्रभुणाऽऽश्चर्यदशकवर्णनम् जमालेमरणं किल्बिषिकदेवत्वं च, गौतमप्रश्नोत्तरे श्रावस्त्यां कोष्ठकोद्याने वीरस्य समवसरणं, तत्रैव प्रभुणा जमाले विकथनं च गोशालस्यापि निवासः ११६ सुरप्रिययक्षकथा, कौशाम्ब्याश्चित्रकारेण यक्षस्य गोशालस्य जिनत्वमाकर्ण्य विषण्णस्य गौतमस्य तद्विषये तोषणं वरदानं च १०७ प्रभु प्रति पृच्छा, प्रभुणा च गोशालस्य यथार्थवृत्तान्तकथनम् शतानीकेन चित्रसभानिर्मापणं चित्रकृता मृगावतीचित्रकरणं लोकमुखेन तज्ज्ञात्वा गोशालस्य कोपः, आनन्दं प्रभुशिष्यमाहूय राज्ञा तत्सन्दंशककर्तनं च तेन वीरतिरस्करणं भस्मराशीकरणसूचना, चित्रकृता चण्डप्रद्योताय मृगावतीचित्रदर्शनं, तेन पञ्चवणिग्दृष्टान्तकथनं च ११६-१७ शतानीकात्तद्याचना आनन्दस्याऽऽगत्य भगवते निवेदनं, गोशालस्य सामर्थ्यशतानीकेन दूतभर्त्सनं, प्रद्योतस्य कौशाम्बी प्रत्याक्रमणं, चर्चा, भगवता गौतमादिभ्यः सूचनादानं च ११७ तज्ज्ञात्वैव शतानीकस्य मरणं, मृगावत्यनुनीतेन गोशालस्याऽऽगमनं भगवत्तिरस्करणं स्वस्योदायर्षित्वेन वर्णनं च ११७ प्रद्योतेन कौशाम्ब्यां वप्ररचना, श्रीवीरस्य समवसरणं तत्र प्रभोः प्रतिवचनं गोशालस्य क्रोधश्च मृगावत्याः प्रद्योतस्य च गमनम् सर्वानुभूति-सुनक्षत्रमुन्योः प्रभुतिरस्कारासहनं, प्रतिवादः, 'या सा सा सा' इति कथाप्रसङ्गः ११०-११ गोशालेन तेजोलेश्यया तयोर्दाहश्च, तयोः मृगावत्या दीक्षा, प्रद्योतप्रियाणामङ्गारवत्यादीनामपि दीक्षा समाधिमृत्युर्देवलोकाप्तिश्च ११७-१८ वाणिजकग्रामपुरे जितशत्रुराजा, आनन्दो गृही, तस्य गोशालं प्रति स्वामिनः साक्रोशं वचनं, कुद्धेन तेन प्रभुपार्श्वे गृहिधर्मग्रहणम् स्वामिनं प्रति तेजोलेश्याप्रहारः, स्वामिनं ईषद् दग्ध्वा तस्या आनन्दस्य व्रतमानवर्णनं तद्भार्या-शिवनन्दाया अपि व्रतग्रहणम् ११२ गोशालशरीरे प्रवेशः, गोशालस्य स्वामिनः षण्मासान्ते आनन्दस्य दीक्षाविषये गौतमप्रश्नः प्रभुणोत्तरदानं च । ११२ नाशोक्तिः, प्रभुणा तत्प्रतिवादः सप्तदिनपर्यन्ते चम्पायां कामदेवो गृही, पुण्यभद्रोद्याने समवसृतस्य प्रभोः तन्मरणनिर्देशश्च ११८ पार्श्वे तस्य सभार्यस्य गृहिधर्मस्वीकारः ११२-१३ गौतमादीनां गोशालं प्रति मर्मोक्तिः, गोशालस्य काश्यां कोष्ठकोद्याने समवसृतस्य प्रभोः पार्श्वे चुलनीपितुः हालाहलापणे गमनम् ११८ श्यामायाश्च श्रावकधर्मग्रहणम् ११३ गोशालक्षिप्ततेजोलेश्यायाः सामर्थ्यस्य प्रभुणा वर्णनम् चुलनीपितृविषये वीर-गौतमयोः संवादः गोशालस्य विपरीतचेष्टावर्णनम् ११८-१९ सुरादेव-धन्ययोः श्रावकधर्माङ्गीकारः अयंपुलस्य संशयः, गोशालेन तन्निराकरणम् ११९ आलभिकायां चुल्लशतिक-बहलयोः श्रीवीरान्तिके शिष्येभ्यो गोशालस्य स्वमरणानन्तरं कर्तव्यविषये श्रावकव्रतस्वीकारः ११३-१४ 'चतुर्विंशो गोशालजिनो मोक्षं प्रयया' वित्युद्घोषणाय च सूचना ११९ काम्पील्यपुरे कुण्डकोलिक-पुष्पयोः प्रभुपार्श्वे श्रावकव्रतग्रहणम् ११४ गोशालस्य पश्चात्तापः, पुनः स्वस्य यथार्थपरिचयदानपूर्वकं पौलाशपुरे गोशालभक्ताय शब्दालपुत्राय देवकृतो मरणोत्तरकर्तव्यविषये शपथदानपूर्वकं सूचना ११९-२० निर्देशः, तस्य गोशालविषया प्रतीक्षा, प्रातर्वीरागमनं गोशालमरणं शिष्यैस्तदाज्ञाया गुप्तपालनं महत्या तद्देशनाश्रवणं वीरेण देवसंकेत-तच्चिन्तनादिकथनं च, तस्य ऋयाऽग्निदाहश्च, प्रभुणा अच्युतकल्पे तदुत्पत्ते: कथनम् १२० प्रतिबोधः, तेनाऽपि स्वप्रियाऽग्निमित्रया सह श्रावकधर्माङ्गीकारः ११४ गौतमप्रश्नोत्तरे प्रभुणा गोशालस्याऽऽगामिभवानामनन्तभवतद्वृत्तान्तं ज्ञात्वा गोशालस्य तत्राऽऽगमनं भ्रमणस्य प्रान्ते मुक्तिगमनस्य वर्णनम् तत्प्रतिबोधप्रयत्नस्तस्याऽचलता च १२०-२१ ११४ प्रभुणा गोशालस्य पूर्वभवानां वर्णनम् १२१-२२ राजगृहे महाशतकस्य प्रभुपार्श्वे श्रावकधर्माकरणम् ११४-१५ तेजोलेश्यामहिम्ना प्रभो रक्तातीसार-पित्तज्वरोपद्रवः, श्रावस्त्यां नन्दिनीपितुः लान्तिकापितुश्च श्रावकव्रतग्रहणम् ११५ लोकेऽन्यथा प्रवादः १२२ कौशाम्ब्यां श्रीवीरवन्दनाय सूर्याचन्द्रमसोर्मूलविमानेनाऽऽगमनम् ११५ | १११ ११८
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy