SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १९ विषयः पृष्ठम् | विषयः पृष्ठम् सुलसाया युगपत् सर्वगुटिकाभक्षणं, गर्भपीडा, देवेन सप्तमः सर्गः पीडानिवारणं, द्वात्रिंशत्पुत्रप्राप्तिः श्रेणिक-चेल्लणयोः प्रेमवार्ता प्रसेनजिता पुत्र-परीक्षणं श्रेणिकस्य तत्रोत्तीर्णता, तस्य शिशिरर्तुः, प्रभोः समवसरणं, राजदम्पत्योर्वन्दनाय भम्भासारनामकरणम् ७७-७८ गत्वा पश्चाद्वलने निर्वस्त्रमुनेर्वन्दनं, रात्रौ शीतभीताया राज्या राज्ञा राजगृहेति नगरस्य निर्माणम् मुनिविषये सहसोद्गारः, राज्याः शीलविषये श्रेणिकस्य शङ्का श्रेणिकस्य गृहत्यागो वेण्णातटे गमनं च, तत्र भद्रश्रेष्ठिनो प्रातरन्त:पुरदाहार्थमभयाय निर्देशः, स्वबुद्ध्याऽभयेन गृहे निवासस्तस्य नन्दाभिधया कन्यया परिणयश्च राजनिर्देशपालनेऽप्यन्तःपुररक्षणं, श्रेणिककृतशङ्काया श्रेणिकस्य राजगृहे पुनर्गमनं, तं राज्येऽभिषिच्य उत्तरे प्रभुणा चेल्लणायाः सतीत्वप्रतिपादनं, प्रसेनजितो युगमनम् ७८-७९ श्रेणिकाऽभयकुमारयोविवादः, अभयबुद्धेः प्रशंसा अभयकुमारस्य जन्म, पितुरन्वेषणार्थं तस्य राजगृहगमनं, चेल्लणाकृते एकस्तम्भप्रासादनिर्माणं, वृक्षस्थितव्यन्तरेण श्रेणिकस्य मन्त्रिगवेषणा परीक्षणं च, अभयस्य परीक्षायामुत्तीर्णता, सोद्यान-प्रासादकरणम् अभयेन नन्दाऽऽनयनं तस्या पट्टराज्ञीपदे मातङ्गस्य स्वपत्नीदोहदपूरणाय विद्याबलेन फलस्तैन्यं, अभयस्य च मन्त्रिपदे नियुक्तिः, अभयेन स्वसृपुत्र्याः परिणयनं च ७९-८० चौरग्रहणार्थमभयेन वसन्तपुरवास्तव्यकुमारिकाकथाकथनं चेटकनृपसम्बन्धः, तस्य सप्तपुत्रीणां वर्णनम् मातङ्गस्य ग्रहणं च ९२-९३-९४ सुज्येष्ठा-तापस्योविवादः, रुष्टया तापस्योपश्रेणिकं श्रेणिकस्य मातङ्गाद् विद्याशिक्षणम् सुज्येष्ठारूपदर्शन-वर्णनादि दुर्गन्धायाः पूर्वजन्मवृत्तान्तः श्रेणिकस्य तया परिणयनम् ९४-९५-९६ श्रेणिकेन दूतद्वारा सुज्येष्ठायाचनं, चेटकेन तत्प्रतिषेधः, दुर्गन्धाया दीक्षाग्रहणम् अभयेन श्रेणिकरूपदर्शनेन सुज्येष्ठाचित्ते श्रेणिकं प्रत्याकृष्टिः आर्द्रकवृत्तान्तः, श्रेणिकस्याऽऽर्द्रकं प्रत्युपायनप्रेषणम् श्रेणिकस्य सुरङ्गया वैशाल्यां गमनं सुज्येष्ठाऽपहरणाय, अभयकुमारमैत्रीच्छयाऽऽर्द्रकुमारस्योपायनप्रेषणं अभयस्य सुज्येष्ठाया आभूषणानयनार्थं पुनर्गमनं, विलम्बभीतस्य च तत्प्रतिबोधभावनयाऽर्हत्प्रतिमाप्रेक्षणम् श्रेणिकस्य चेल्लणामपहृत्य गमनम् आर्द्रकुमारस्य जातिस्मृतिः, पूर्वजन्मनि सामयिकचेटकस्य रथिना सुलसासुतानां वधः, सुज्येष्ठाया दीक्षाग्रहणं, बन्धुमतीवृत्तान्तः ९७-९८ श्रेणिकस्य चेल्लणया परिणयनम् आर्द्रकुमारस्याऽऽर्यदेशगमनं देवेन निषेधेऽपि व्रतादानम् ९८-९९ उष्ट्रिकातापसजीवस्य चेल्लणाकुक्षाववतरणं, तस्याः श्रीमत्या क्रीडायां आर्द्रमुनिवरणं, रत्लवृष्टिः ९९ पतिमांसदोहदः, अभयेन युक्त्या दोहदपूरणं, पुत्रजन्म, मुनेरागमनं तेन सह श्रीमत्या परिणयनं, पुत्रेण गच्छतः राज्या तत्यागः, श्रेणिकेन तस्य पुनर्ग्रहणं पालनं च, पितुर्बन्धनं च तस्याऽशोकचन्द्रेति नामकरणम् आर्द्रकुमारस्य परितापः, संयमार्थं गृहत्यागः, कूणिकेति नाम्ना तत्ख्यातिः, चेल्लणाया हल्ल-विहल्लौ पुत्री, मार्गे पूर्वसेवकपञ्चशतीप्रतिबोधः कूणिकस्य पद्मावत्या वीवाहः, मेघ-नन्दिषेणौ श्रेणिकपुत्रौ आर्द्रमुनेर्मार्गे गोशालकेन सह वादस्तस्य पराभवश्च सेचनकहस्तिवृत्तान्तः, श्रेणिकेन तद्ग्रहणं, गजस्य हस्तितापससमूहप्रतिबोधो हस्तिमोक्षणं च पौन:पुन्येन वनगमनं राज्ञा च तद्बन्धनं नन्दिषेणवाक्येन श्रेणिकेन संवादः स्ववृत्तान्तकथनं च, अभयं प्रति कृतज्ञताहस्तिनः शान्तिः प्रकाशनं, मुक्तिश्च श्रीवीरस्य राजगृहे गुणशिलचैत्ये समवसरणं, श्रेणिकेन कृता अष्टमः सर्गः स्तुतिः, मेघकुमारस्य प्रव्रज्या प्रभोर्ब्राह्मणकुण्डग्रामे समवसरणं, प्रभुं दृष्ट्वा देवानन्दायाः मेघकुमारस्य दुश्चिन्तनं, प्रभुणा तत्पूर्वभववृत्तान्तकथनद्वारा स्तनाभ्यां क्षीरप्रस्रवः, गौतमपृच्छा प्रभोस्तस्याः तत्प्रतिबोधः व्रतस्थैर्य च स्वमातृत्वकथनं च, प्रभोर्देशना, देवानन्दा-ऋषभदत्तयोर्दीक्षा नन्दिषेणस्य वैराग्यं, देवेन प्रभुणाऽपि निषेधेऽपि व्रतादानं, तयोः शिवगतिः १०४ घोरसाधना, मरणार्थं यत्नो देवेन रक्षा च, वेश्यागृहे भिक्षायै क्षत्रियकुण्डे प्रभोविहारः, जमालि-प्रियदर्शनयोर्दीक्षा, जमाले: गमनं, तयोपहासकरणं द्रम्मलाभप्रार्थना, मुनिना पृथग् विहरणम् १०४ रत्नराशिवृष्टिः, तत्प्रार्थनया मुनेर्दीक्षात्यागः, प्रतिदिनं ज्वरग्रस्तस्य जमालेमिथ्याकल्पना, साधुभिः सह वादश्च, दशजनप्रतिबोधः, प्रान्ते पुनर्दीक्षाग्रहणं देवगतिश्च ८८-८९ | साधुभिर्बोधनं जमाले: कुमतप्रतिपत्तिश्च १०४-५ ८५-८६
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy