SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ १८ विषयः पृष्ठम् | विषयः पृष्ठम् ५३-५४ प्रभोदृढभूमौ गमनं, तत्र पोलासचैत्ये प्रतिमया स्थितिः ४८ | कञ्चुकिना चन्दनाया अभिज्ञानं, इन्द्रेण चन्दनायाः शक्रेण सभायां प्रभुवन्दना, प्रभोरनुत्तरवीर्यबलस्य प्रशंसनं च ४८-४९ प्रभोः प्रथमशिष्यात्वकथनं, मूलाया निर्वासनं, चन्दनाया सङ्गमदेवस्याऽसूयाप्रकाशनं प्रभुविषये चालनप्रतिज्ञा च राज्ञा स्वगृहे नयनम् सङ्गमदेवकृताः प्रतिकूला घोरोपसर्गाः, भायलवणिजः प्रभुं दृष्ट्वाऽपशकुनबुद्ध्या प्रभुघातार्थं कालचक्रनिपातनं च ४९-५०-५१ धावनं देवेन कृतस्तस्यैव वधः अनुकूला उपसर्गाः ५१-५२ चम्पायां प्रभोर्द्वादशो वर्षावासः मासषट्कपर्यन्तं सङ्गमदेवेन प्रभुपीडनं, प्रभोश्च षण्मासीतपः ५३ स्वातिदत्तद्विजस्य प्रश्नाः प्रभुणा तत्समाधानं द्विजप्रतिबोधश्च पराजितस्य तस्य पश्चात्तापः क्षमापनं स्वस्थानगमनं च षण्मानिग्रामे गोपालेन प्रभोः कर्णयोः शलाकारोपणोपसर्गः शक्रेण तस्य निर्भर्त्सनं देवलोकान्निष्कासनं च, तस्य अपापायां गतवतो भगवतः कर्णकीलकौ समीक्ष्य मेरौ गत्वाऽवस्थानं तत्परिजनस्यापि तदनु गमनम् सिद्धार्थ-खरकाभ्यां तन्निष्कासनम् प्रभोवत्सपालकस्थविरया पारणं प्रभोभैरवारावः, वैद्य-वणिजोः सद्गतिः, गोपालस्य विद्युत्कुमारेन्द्रेण प्रभुवन्दनाऽचिरात् कैवल्याप्तिनिवेदनं च दुर्गतिः, तत्र स्थाने महाभैरववनविधानम् श्रावस्त्यां शक्रेण स्कन्दप्रतिमया प्रभोर्महिमा ५४-५५ प्रभोस्तपस्यागणना ऋजुपालिकातीरसमीपे आगमनं च वैशाल्यां वर्षावास एकादशः, चतुर्मासीतपः, पञ्चमः सर्गः जीर्णश्रेष्ठिवृत्तान्तः, अभिनवश्रेष्ठिगृहे प्रभोः पारणम् वीरप्रभोः केवलज्ञानप्रादुर्भावः, मातङ्ग-सिद्धायिकयोरुत्पत्तिः, केवलिना जीर्णश्रेष्ठिनः पुण्यस्य वर्णनम् ५५-५६ तस्मिन्नेव दिने प्रभोरपापायां गमनं समवसरणं च ६७ वीरप्रभोः सुंसुमारपुरे प्रतिमाध्यानम् इन्द्रकृता स्तुतिः, प्रभोर्देशना ६७-६८ पूरणतापसस्य वृत्तान्तस्तस्य चमरेन्द्रत्वेनोत्पत्तिः इन्द्रभूतिप्रमुखैकादशविप्रपरिचयः ६८-६९ सौधर्मेन्द्रं प्रति चमरस्य क्रोधः, गर्वोक्तिः, शक्रपराभवायोर्ध्वगमनं, इन्द्रभूते: कोपः, प्रभुपार्श्वे गमनं, प्रभुणा तस्य संशयच्छेदः, तत मार्गे श्रीवीरस्य शरणग्रहणं च ५६-५७ इन्द्रभूतेः सपरिवारस्य दीक्षाग्रहणं देवार्पितोपकरणस्वीकारश्च ६९-७० चमरेण शक्रतर्जनं, पद्मवेद्यां पादस्थापनं, शक्रेण अग्निभूति-वायुभूत्योरागमनं, प्रभोस्ताभ्यां वज्रक्षेपः, चमरस्य पलायनं तत्पृष्ठतो वज्रं च वादस्तत्संशयनिराकरणं दीक्षा च ७०-७१ चमरस्य वीरप्रभुचरणशरणं, शीघ्रागतेन शक्रेण व्यक्त-सुधर्म-मण्डिक-मौर्यपुत्र-अकम्पिता-ऽचलभ्रातृवज्रोपसंहरणं, चमराश्वासनं च ५८-५९ मेतार्य-प्रभासैः सह वादस्तेषां संशयोच्छेदो दीक्षा च ७१-७२ चमरस्य वीरप्रभुभक्तिः देवैश्चन्दनाया आनयनं प्रथमसाध्वीत्वेन तद्दीक्षा, भोगपुरे क्षत्रियेण प्रभोरुपसर्गः, सनत्कुमारेन्द्रेण तत्तर्जनम् श्रावक-श्राविकासहितसंघस्थापनम् मेण्ढकग्रामे गोपालकृतोपसर्गः, इन्द्रेण तन्निवारणम् इन्द्रभूत्यादिभ्यस्त्रिपदीदानं तैादशाङ्गीप्रणयनं च ७२-७३ कौशाम्ब्यां विचरतः प्रभोर्दुष्कराभिग्रहः, नित्यं भिक्षायै एकादशानां गण-वाचनाव्यवस्था विचरणं, अगृह्णन्तं प्रभुमवेक्ष्य मन्त्रि-तत्पत्नी गणधरत्वानुज्ञा गणानुज्ञा च, चन्दनायाः प्रवर्तिनीपदे स्थापनम् मृगावतीराज्ञीप्रभृतीनां चिन्ता, नृप-मन्त्रिमन्त्रणा ६०-६१ प्रभोर्देशना, तदनन्तरं राजोपनीत-बलिक्षेपः, शतानीकस्य प्रभुपारणाविषये दैवज्ञाय पृच्छा, नगरे घोषणा च ६१ | द्वितीयपौरुष्यां गौतमस्य देशना शतानीकस्य चम्पापतिना युद्धं, दधिवाहनस्य पलायनं, षष्ठः सर्गः पुर्यां लुण्टनं, धारिणीदेवी-वसुमत्योर्बन्दित्वं अपहरणं, धारिण्याः प्राणत्यागः, वसुमत्या विक्रय: कौशाम्ब्यां कुशाग्रपुरे प्रसेनजिन्नृपस्य वर्णनम् धनावहश्रेष्ठिना मूल्यं दत्त्वा तस्या स्वगृहनयनं, वसन्तपुरे जितशत्रुराजा, सुमङ्गलो राजपुत्रः, सेनको चन्दनेतिनामकरणं, मूलाश्रेष्ठिन्या ईर्ष्या चन्दनाविघाताय मन्त्रिपुत्रो दुराकारः, राजपुत्रेण तस्योपहासः, तस्य निश्चयश्च, चन्दनाया बन्धनं गृहे एव कारावासः तापसदीक्षाग्रहणमुष्ट्रिकाव्रतपालनं च, सुमङ्गलेन वारत्रयं श्रेष्ठिना चन्दनाविषये पृच्छा क्रोधश्च, दिनत्रयानन्तरं वृद्धदास्या पारणार्थमामन्त्रणं तापसेन तस्य स्वीकारः, राज्ञो विस्मृत्या चन्दनाया दर्शनं, तस्या अवस्थां दृष्ट्वा रुदन् श्रेष्ठी तां तदुपेक्षणं, ततस्तेन निदानकरणं मृत्वा व्यन्तरदेवत्वं, कुल्माषसूर्पकं दत्त्वा बन्धनच्छेदाय कर्मारानयनाय राज्ञोऽपि मृत्वा व्यन्तरत्वं ततस्तस्य श्रेणिकरूपेण जन्म ७४-७५ गतवान्, प्रभोर्वीरस्याऽत्रान्तरे भिक्षार्थमागमनं चन्दनया नागरथिकस्य पुत्रचिन्ता, सुलसया पुत्रार्थमर्हदाराधना, तदभिग्रहपूर्तिः कुल्माषदानं पारणं च, चन्दनाया: शक्रेण तत्प्रशंसा, देवेन तत्परीक्षा पुत्रार्थं सुस्थता पञ्च दिव्यानि, राजादीनां इन्द्रस्य च तत्राऽऽगमनम् ६३ | द्वात्रिंशद्गुटिकादानं च ७५-७६ ५८
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy