SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ विषयः प्रभोस्तत्र गमनं सर्पकृतोपसर्गसहनं सर्पस्य प्रतियोधः, ? शान्तस्य तस्याऽनशनग्रहणम् लोककृता सर्पपूजा, सर्पस्य स्वर्गगमनं च उत्तरचावाले नागसेनगृहे प्रभो पारणं श्वेतव्यां प्रदेशिनुपेण वन्दनं, गङ्गापारगमनार्थं प्रभोनकाधिरोहणम् सुदंष्ट्रदेवकृत उपसर्गः जिनदास श्रेष्ठ कम्बल-शवलाभिधवृषभद्वयस्य परिपालनं, यक्षोत्सवे श्रेष्ठमित्रैस्तयोः शकटवाहनं अनशनपूर्वकं वृषभद्वयस्य मृत्युर्देवत्वाप्तिश्च कम्बल- शबलदेवाभ्यां प्रभोः सुदंष्ट्रकृतोपसर्गनिवारणम् पुष्पनैमित्तिकस्य प्रभुलक्षणानि वीक्ष्य चक्रित्वाशंसा, किन्तु प्रभु भिक्षुकमवलोक्य शास्त्रेष्वनास्था, इन्द्रेण तोधनमिदानं च नालन्दायां वर्षावासः गोशालस्य जन्मवृत्तान्त:, तस्य स्वाम्यनुगमनं स्वयमेव स्वामिशिष्यत्वप्रतिपत्तिच गोशालेन प्रभुज्ञानस्य परीक्षा, नियतिवादग्रहश्च प्रभोवहुलविप्रगृहे पारणम् गोशालस्य प्रार्थना, शिष्यत्वेन प्रभुणा तस्य स्वीकारश्च पायसाऽलाभाद् गोशालस्य नियतिवाददाम् भिक्षाया अलाभेन क्रुद्धस्य गोशालस्य शापादुपनन्दगृहदाहः प्रभोस्तृतीयवर्षावासश्चम्पायां, चतुर्मासानन्तरं कोल्लाके प्रभोः रात्रौ प्रतिमया स्थिति: सिंहाभिधग्रामणीपुत्रेण गोशालस्य कुट्टनं सिद्धार्थेन शिक्षा च पत्रकालग्रामे रात्रौ प्रभोः प्रतिमाध्यानं, गोशालस्य स्कन्देन कुट्टनं, शिक्षा च कुमारसन्निवेशे प्रभोर्गमनं तत्र पार्श्वनाथसन्तानीयस्य मुनिचन्द्राचार्यस्यापि स्थितिः । गोशालस्य तच्छिष्यैः विवाद: शाप: तन्निष्फलता च, रात्रौ कूपनयोपद्रवेण तस्य सुरेर्देवलोकगमनम् गोशालेन सूरिशिष्याणां भर्त्सना तेषां परितापक्ष आरक्षकैः सगोशालस्य प्रभोः कूपे क्षेपणादिपीडा, साध्वीभ्यां ततो मोचनम् पृष्ठचम्पायां चतुर्थचातुर्मासस्थितिः ततः कृतमङ्गले गमनम् प्रभोः श्रावस्तीगमनं, गोशालस्य नृमांसभोजन, तच्छापात् तत्प्रदेशदाह: प्रभोरग्निना पाददाहः, गोशालस्य पलायनं पुनरागमनं च, गोशालेन डिम्भत्रासनं ग्राम्यैस्तस्य ताडनं च, अन्यत्र तथैव गोशालस्य स्वामिन ग्राम्यैस्ताडनावसरे व्यन्तरकृतं रक्षणं ग्राम्यैः क्षमणं च चौर इति कृत्वा गोशालस्य ग्राम्यैस्ताडनं तच्छापात्तेषां दाहश्च कालहस्तिना चौरशङ्कया प्रभोवन्धनं, मेथेन मोक्षणं च १७ पृष्ठम् विषयः २८-२९ २९ ३० ३१ ३१-३२ ३२ ३२-३३ ३३ ३३ चतुर्थः सर्गः ३४ ३४ आलभिकापुर्यां प्रभोः सप्तमो वर्षावासः कुण्डग्रामे ततो मर्दनग्रामे च गोशालस्य कुचेष्टा ३४-३५ ग्रामजनैस्तत्कुट्टनं च ३५ ३५ शालार्याच्यन्तरीकृत उपसर्ग: राजपुरुष: हेरिक इति कृत्वा प्रभोर्धर्षणं मुक्तिश्च वागुर- भद्रावृत्तान्तः ३६ ३५ गोशालकृतो वधूवरोपहास: गोपालान् प्रत्याक्रोशच ततस्तत्कुलोद ३५ ३६ ३७ ३७ ३७ ३८ ३८-३९ कर्मनिर्जराभिलाषया प्रभोलाढा (अनार्य) प्रदेशेषु विहार: उपसर्गसहनं च आदिशे पुनरागच्छन्तं प्रभु अपशकुना जिघांसतश्चौरस्येन्द्रेण वधः गोशालस्य भोजन- धर्षणे ३९ गोशालेन नन्दिषेणाचार्याणामुपहासः, चौरभ्रान्त्या तेषामुपद्रव आरभैः तेषां देवलोकगमनं, तच्छिष्याणां गोशालकृता भर्त्सना च गोशालस्य प्रभी उपालम्भः प्रभुसङ्गत्यागो राजगृहगमनं च गोशालस्य चौरैविडम्बनं तस्य पुनः प्रभोरन्वेषणं च वैशाल्यां प्रतिमाधरस्य प्रभो जिघांसया कर्मारस्य भावनं सद्य आगतेन शक्रेण तद्वधश्च शालिशीर्षग्रामे कटपूतनाकृत उपसर्ग: प्रभोः परमावधिज्ञानोत्पादः, भद्रिकायां वर्षावासः, तत्र पुनरागमनं गोशालस्य ३९ ३९-४० म्लेच्छप्रदेशे प्रभोगमनं विविधोपसर्गसहनं तत्र नवमं वर्षावासश्च गोशालस्य तिलस्तम्बविषये प्रश्नः प्रभोस्तदुत्तरदानं च वेशिकायास्तत्सूनोर्वैशिकायनस्य च विचित्रो वृत्तान्तः, मातुरुप भोगवेलायां कुलदेवतया तत्प्रतिबोध: वैशिकायनस्य तापसता, तपस्या, यूकारक्षणं, गोशालेन तस्य 'यूकाशय्यातर' इत्यादि वाक्यैरुपहास:, तापसेन तेजोलेश्याप्रहार:, प्रभुणा शीतलेश्यया तन्निवारणं गोशालस्य रक्षा च, गोशालाय प्रभोः तेजोलेश्यासाधनशिक्षा तिलस्तम्बविषये प्रभोरुत्तरस्य गोशालेन सत्यताप्रतीति: गोशालस्य प्रभुं परित्यज्य तेजोलेश्यासाधनं, पार्श्वनाथशिष्येभ्योऽष्टाङ्गनिमित्तशिक्षणं, स्वस्य जिनत्वेन ख्यापनारम्भश्च प्रभोनतरणं नाविकोपसर्गस्तन्निवारणं च वाणिजकग्रामेऽवधिज्ञानवताऽऽनन्द श्रावकेण प्रभोवंन्दना, कैवल्यप्राप्तेरासन्नतानिवेदनं च प्रभुणा भद्रादिप्रतिमात्रिकधारणं, तदन्ते आनन्दस्य दास्या पारणं, तस्या दास्यमुक्तिः पृष्ठम् ४० oc oc ४० ४० ४०-४१ ४१ ४१ ४२ ४२ ४३ ४३ ४३ ∞ ४३-४४ ४४ ४४-४५ ४५ ४५-४६ ४६-४७ ४७ ४७ ४७-४८ ४८ ४८
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy