SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरितमहाकाव्ये दशमपर्वणो विषयानुक्रमः विषयः पृष्ठम् १६-१७ १७-१८ १८-१९ प्रथमः सर्गः मङ्गलाचरणं प्रस्तावना च नयसारस्य साधुसमागमः, साधुभ्यआहारदानं, मार्गदर्शनं च नयसारस्य धर्म-सम्यक्त्वलाभः, देवलोकगमनं च नयसारस्य भरतपुत्रत्वेन मरीचिनाम्ना जन्म, यौवने दीक्षा, त्रिदण्डिवेषग्रहणम् भाविजिनविषये भरतस्य पृच्छा, ऋषभदेवस्य मरीचेर्वीरजिनजीवत्वकथनं, भरतस्य मरीचिवन्दना, जातिमदेन च मरीचेर्नीचगोत्रकर्मबन्धनं, मरीचेग्लानता शिष्यार्थं चिन्ता, कपिलसमक्षं मिथ्यामार्गप्रतिपादनं संसारवर्धनं, मृत्वा देवत्वप्राप्तिः, कपिलस्य देवगतिः सांख्यमत प्रकाशनं च मरीचिजीवस्य विविधा भवा भवभ्रमणं च विश्वभूतिभवः, व्रतग्रहणं च विशाखनन्दिकृतोपहासो विश्वभूतिमुनेनिदानकरणं च रिपुप्रतिशत्रुनृपस्य स्वपुत्र्या परिणयनं, त्रिपृष्ठजन्म अश्वग्रीवदूतधर्षणं च निःशस्त्रेण त्रिपृष्ठेन तुङ्गगिरिसत्कदुर्धर्षसिंहवधः अश्वग्रीवेण युद्धं तद्वधश्च, त्रिपृष्ठस्याऽर्धचक्रित्वम् त्रिपृष्ठस्य नरकादिभवभ्रमणं, क्रमाच्च प्रियमित्रचक्रित्वेन उत्पत्तिः प्रियमित्रस्य चक्रित्वं, व्रतग्रहणं, देवत्वं च नन्दनभवः, तत्र राजत्वं, व्रतग्रहणं, वर्षलक्षं तपः-संयमसाधना, जिननामकर्मोपार्जनं च नन्दनमुनेरन्तिमाराधना देवभवाऽवाप्तिश्च द्वितीयः सर्गः नन्दनजीवस्य देवानन्दायाः कुक्षौ अवतरणं-वीरजिनस्य च्यवन-कल्याणकं, तस्याः स्वप्नदर्शनं, शक्रेन्द्रस्य चिन्तनं नैगमेषिदेवद्वारा गर्भसंक्रमणं च त्रिशलायाः स्वप्नदर्शनं, वीरस्य निश्चलत्वं, त्रिशलायाः शोकः, वीरस्याऽङ्गुलिकम्पनं, वीरस्य अभिग्रहः, जन्म च पृष्ठम् | विषयः देवकृतो जन्माभिषेकोत्सवः, इन्द्रस्य शङ्का तन्निरासश्च शक्रस्तुतिः प्रभोर्वर्धमान इति नामकरणम् आमलकीक्रीडा, देवपराभवः वीरस्य पाठशालानयनं, शब्दपारायणोपदेशः, विवाहप्रस्तावः, यशोदया सह विवाहश्च, प्रियदर्शनाभिधपुत्र्याः प्राप्तिः, तस्या जमालिना समं विवाहश्च मातापित्रोर्मरणं, वीरस्य दीक्षायै प्रस्तावः, नन्दिवर्धनविज्ञप्त्या वर्षद्वयं गृहवासस्तदा भावसाधुत्वपालनं च वार्षिकदानं, दीक्षायात्रा च वीरस्य दीक्षाकल्याणकं-दीक्षोपादानं चतुर्थज्ञानोत्पत्तिश्च तृतीयः सर्गः | वीरजिनस्य सोमविप्रायाऽर्धवस्त्रदानं द्वितीयवस्त्रार्धार्थं तस्य वीरजिनाऽनुगमनं, गोपकृत उपसर्गश्च शक्रेणाऽऽगत्य गोपकृतोपसर्गनिवारणं, सहवासार्थं | शक्रस्य विज्ञप्तिः प्रभुणा तन्निषेधः, शक्रस्य सिद्धार्थव्यन्तराय सहवासार्थमादेशः ५-६ प्रभोः कोल्लाके बहुलद्विजगृहे षष्ठतपःपारणं, प्रभोः साधनास्वरूपं, मासचतुष्टयं यावदुपसर्गसहनं च कुलपतिविज्ञप्त्या प्रभोर्मोराकसन्निवेशे वर्षाकालयापनं, ७-८ उटजनाशात् कुलपतेरुपालम्भः, प्रभोरभिग्रहपञ्चकस्वीकारोऽस्थिकग्रामगमनं च शूलपाणियक्षस्य वृत्तान्तः शूलपाणियक्षकृत उपसर्गः प्रभोरक्षोभश्च सिद्धार्थेन शूलपाणेः प्रतिबोधनं तस्य पश्चात्ताप: ९-११ सम्यक्त्वप्राप्तिश्च प्रभोः क्षणं निद्रा, दशस्वप्नदर्शनं उत्पलेन स्वप्नफलनिर्देशः शूलपाणे: प्रभोरनुगमनं प्रार्थना च मोराके सिद्धार्थव्यन्तरेण कृतमच्छन्दकनिमित्तज्ञस्य मालिन्यं, अच्छन्दकेन प्रभुं प्रति कृता प्रार्थना च देवदूष्यवस्त्रार्धस्य कण्टकेषु लगनं विप्रस्य तत्प्राप्तिश्च कनकखलाश्रमं प्रति प्रभोर्गमनं, लोकेन तन्निषेधनं, १३ | दृष्टिविषसर्पस्य पूर्वभववृत्तान्तः २१-२२ २३-२४ २४-२५ २६ २६२ १२ २७-२८
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy