SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २०७ सर्गः क्रमाङ्कः ४ ३०१ १३ ४७२ ३ ६१४ ४१० ५५० ६२६ Moc Wwwwwwwwcccc | ३ २०० ३ १७९ ३ ५९१ ५४६ ८ २५६ ३ २७५ २ ११६ १८९ १२ १२७ ३ १३१ १ २१३ १ २०८ ४०८ श्लोकानुक्रमः) श्लोकः गर्भेऽपि संवृताङ्गोऽस्थां गवालिजीव: समाधिगागलिः प्रतिबुद्धोऽथ गाढं बद्ध्वा पटेन स्वं गाढप्रहारविधुरो गान्धर्वेण विवाहेन गान्धर्वकौशलं द्रष्टुं गान्धारोऽपि स्वमासन्नगायन्नृत्यन् पात्रपाणिगार्हस्थ्ये चित्रशालायां गार्हस्थ्ये त्रिंशदब्दी द्विगिरिकूलङ्कषामूले गीतं नलगिरेरग्रे गीतार्था लिङ्गिनश्च स्युः गीतार्थोऽप्येष मर्यादां गीतोपायेन स यथा गीर्वाणपांसनः पांसुगुडूचीस्तम्बवच्छोके गुडो हि कफहेतुः स्यागुणा न केऽपि ते सन्ति गुरुणा दीक्षितोऽनेन गुरुस्तु तस्य क्षुल्लस्य गुरून्नाराधयिष्यन्ति गुर्ववज्ञाप्रकुपिता गुर्विणी श्वशुरगृहागृहवासं परित्यज्य गृहिधर्मं द्वादशधा गृहिधर्मं समा बह्वीः गृहीतोपकरणोऽपि गृहीत्वा गणिकापुत्र्यौ गृहीत्वाऽलक्ष्यमाणाभिगृहैकदेशे दूरस्थे गृह्णात्विमां क इत्युक्ता गोप: सविस्मयो ग्रामे गोपाः प्रीता रूपवन्तौ गोशाल ऊचे गोपालागोशाल: कुपितोऽवोचगोशाल: क्षुधितोऽविक्षद् गोशाल: पाटकेऽन्यस्मिन्गोशालः स्वामिनं नत्वोगोशालं शाकिनीवत्ते गोशालं सानुकम्पास्ते श्रीत्रिषष्टिशलाकापुरुषचरितम् । सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः २ १४८ गोशालं स्वामिनमपि ३ ५५२ १३ १९७ गोशालकोऽपि भैक्षण ९ १७४ गोशालकोऽपि स्वेनैव ८ ४३४ ११ ३४८ गोशालतेजसा वीरः ५४४ १२ २६५ गोशालमुक्तया तेजो६ २७२ गोशालसहितं नाथ११ २४२ गोशालस्तत्र मिलितः ११ ४५१ गोशालस्तव यः शिष्यः ८ ३९७ ८ ४४४ गोशालस्य चतुर्विंश- ८ ४४६ ११ ३७५ गोशालेन समं स्वर्ण ३ ४१३ १३ २७२ गोशालेनाऽन्वीयमानो ४ ७५ १२ ३४२ गोशालो द्वारदेशस्थः ३ ४३४ ११ २३० गोशालो नाथमित्यूचे ५४३ १३ ५७ गोशालो भिक्षया प्राण ३८७ ७ २२९ गोशालो यान्महारण्यं ३ ५९६ १९३ गोशालोपासकस्तत्रा ८ ४३८ गोशालोऽत्राऽस्ति सर्वज्ञो- ८ ३५९ १२ १८० गोशालोऽथाऽवदत् कष्टं ११ ३१८ गोशालोऽपि हि तत्कालं ७ १९३ गोशालोऽप्यनुलग्नः सन् ५६० ८ ४०५ गोशालोऽप्यब्रवीद् भूयो १२ ३३२ गोशालोऽप्यब्रवीन्नाथं १३ १३७ गोशालोऽवोचत स्वामिन् ४ ४२ ८ ४२३ गोशीर्षचन्दनमयी ४०० ८ ५०४ गोशीर्षचन्दनेनाऽय ९ १३३ ४ ३७७ गौतम ! त्वं वज्रमयो १३ २७७ १२ ४०० गौतमस्य प्रबोधार्थ ९ २६१ १२ ३३ गौतमस्वाम्यथोत्ताम्यं- १३ २७५ गौतमाद्यैः प्रबोधा ५ १८ ११ २७९ गौतमेन समं चेलु- ९ २४५ ४ ४८२ गौतमोऽचिन्तयन्मेऽसौ ५ ७५ ४ ५५५ गौतमोऽपि ययौ चैत्यं ९ १९४ गौरप्युवाच मा ताम्य ३ १७६ ग्रामं षण्मानिनामानं ३ ३१५ ग्रामचिन्तकजीव: स १ २७ ग्रामलोकोऽपि तं शब्द ३ ४२४ ग्रामस्य तस्य चाऽऽसन्नो ७८ ३ ५४४ ग्रामा नगरवत् स्वर्ग १२५ ४२१ ग्रामाः श्मशानवत् प्रेत ग्रामान्तराण्ययुाम्या ग्रामायुक्तोऽपि हि भुक्त्वा ३ ४९८ | ग्रामेण वार्यमाणोऽपि ३ १२१ WWWWWc0mccc 0550002cucwGWwwwccwwwww श्लोकः ग्रामेषु विश भिक्षायै ग्रामेऽगाद् बहुशालाख्ये ग्रामेऽथ मेण्ढकग्रामे ग्रामेऽथ शालिशीर्षेऽगाग्रामोऽयमभवत् पूर्वग्राम्या व्यचिन्तयंश्चैवं ग्राम्यानुत्तुमुलान् भूयः ग्राम्यैरामेत्यभिहिते ग्रावखण्डे च रत्ने चाग्रीष्मोष्मार्तोऽन्यदा श्रेष्ठी ग्लानिभाजो ब्रुवन्तोऽपि घृतं च वर्जयामास घृतविक्रयकारिण्यो घोणारन्धे महाघोरे चकम्पे चाऽचलो मेरुचकार श्रेणिकः प्राणचक्रे सर्प मुधाभूते चक्रभृत्त्वाभिषेकोऽस्य चक्रानुगो निवृत्त्याऽथ चक्रिनामाक्षरश्रेणी चक्री विदेह-मूकायां चक्रुः कलकलं चोच्चैचक्रे च गौतमस्तेषां चक्रे च नृपतिः सूनोचक्रे च प्रत्यहमपि चक्रे च वितते जङ्थे चक्रयारूढो गजरत्नं चक्षुर्दायाऽभयदाय चख्नुश्चतुर्थमपि ते चण्डप्रद्योतराजोऽपि चतुःपां चतुर्थादिचतुरगुङ्गुलमप्राप्त चतुरङ्गचमू सज्जीचतुरङ्गचमूवप्रं चतुर्णां छन्दसां पारचतुर्थ-षष्ठा-ऽष्टमादीचतुर्थकृत् सदाप्याद्य चतुर्थमासक्षपणचतुर्थेऽहन्युत्तरस्यां चतुर्दशपूर्वभृतां चतुर्दशमहास्वप्नाचतुर्मासक्षपणकृ १ ५४ १ १४३ ९ १९७ १२ १३८ ७ २८६ १२ ३३८ १ २०४ २ ७४ ८ ३८५ ८ १८२ १२ ४३१ Wwwwwwccwwccccc500cca ११ ३५ १ १४० ६१८ १२४ ८ ३७ ९ १८६ ३ ४०१ ९ २८८ १२ ४३७ १ १८५ ३ ४८८ ४८१ २०
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy