SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २०८ श्लोकः wcommmm चतुर्मासक्षपणानि चतुर्मासात्यये स्वामी चतुर्मासावसाने च चतुर्मासावसाने तु चतुर्मास्यन्तदिवसे चतुर्विंशत्यब्दलक्षीं चतुर्विधाहारमपि चतुर्विधैरुपसर्गचतुष्पथेऽवस्थिता सा चतुस्त्रिंशत्पूर्वलक्षाचन्दनां धुरि कृत्वा ताः चन्दनोर्ध्वस्थिता चैवचन्द्रार्कयोर्गतवतोचपेटाभिर्मुष्टिभिश्च चमरेन्द्रस्तत्र चैत्य चमरेन्द्रोऽप्यथ महाचमरोत्पात: परिषचम्पकस्याभिधानेन चम्पकेन श्रियः सत्यंचम्पाधिपतिरेकाङ्गः चम्पाधिपोऽपि कालेन चम्पाधिपोऽपि तत्राऽऽगाचम्पानाथेनाऽभिषिक्तं चम्पानाथोऽपि तत्कालं चम्पापति: पलायिष्ट चम्पापतेश्चमूनाथो चम्पेशाय शशंसे च चम्पेशोऽकारयदथ चरणौ स्वामिनस्तेन चरन्तः स्वेच्छया ते च चराचरं जगदिदं चर्चयित्वाऽर्चयित्वा च चलयित्वा चलयित्वा चापमाकर्णमाकृष्य चामरैरमरस्त्रीभिचारित्ररथमारूढं चारित्राचारविषयं चारित्रावारकं कर्म चित्रं तत्र च कुर्वाणो चित्रकृत् पुनरूचेऽथ चित्रकृत् सोऽपि तं यक्षं चित्रकृत् स्थविराया: स कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (प्रथमं परिशिष्टम् सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः । श्लोकः सर्गः क्रमाङ्कः ४ ६५२ चित्रकृद्भिः सभाभूमि ८ १३३ च्युत्वा च श्वेतवीपुर्यां १ ८२ ४ ६१४ । चित्रमेकमनेकं च ११ ३२१ च्युत्वा चैत्ये सन्निवेशे चित्रस्थामपि तां राजा २१५ च्युत्वा ततः पञ्चकृत्वो ८ १०६ चिन्तयन्त्याः पति तस्या- ६ २९२ च्युत्वा मरीचिजीवोऽपि ३ ४८९ चिन्तयन्निति बभ्राम १२ ३७५ च्युत्वा सुमङ्गलः सोऽथ १ २२० चिन्तयित्वेति साऽचालीद् ५७५ च्युत्वेह भरते छत्रा- १ २१७ १ २६५ चिरजीवी चिरं धर्म १८० छद्मस्थ एष सर्वज्ञो ४ ३४८ १ २२४ चिरदर्शनसोत्कण्ठो ४ ४६९ छद्मस्थश्चरमतीर्थ ३ ४८४ १३ ९० चिराज्जातेन भगव ३२१ छद्मस्था असमुत्पन्न ८ ७६ चिरेप्सितपरिव्रज्या २ १६३ छद्मस्थानां त्वादृशानां ५ १६४ चिरोद्धरणखिन्नकां ६ ४०१ छद्मस्थैरिह षड्जीव४ ५७० चुलनीपितृतुल्यद्धि ८ ३२८ छद्मस्थोऽहं मरिष्यामि ८ ४६४ ८ ३४२ चुलनीपितृवत्सोऽपि ८ ३३० छन्नः पिशाचवत्स्थित्वा ३ ४४२ चूतचौरेण च प्रोचे छागं निहत्य रक्तेन ४ ६१७ चेटकः स्माऽऽह धर्मोऽयं २१० छादयित्वा च वारीव १२ २९७ १२ २५२ चेटकस्तु श्रावकोऽन्य- ६ १८८ जगज्जैत्रा गुणास्त्रात ३६६ ८ ३५२ चेटकस्य पुनः सैन्ये १२ २३९ जगदानन्दिनस्तस्या- ८ २७९ १२ १८८ चेटकोर्वीशदुहिता ४ ४७५ जगद्गुरो! कतिपयै- ४ ६१५ १२ १८७ चेटकोऽपि विषण्णात्मा जगद्गुरोर्वपुर्नत्वा १३ २४९ चेटकोऽप्यब्रवीदेव६ २२६ जगन्नाथमियत्कालं १३ २७६ चेटकोऽप्यमितैः सैन्यैः जगन्नाथोऽथ तत्र - चेटकोऽवोचदन्योऽपि १२ २०८ जगन्नाथोऽपि भव्याना- १० ५६ १२ २४० चेदानधर्मकर्माणि १० ७५ जगहुः स्वामिनं केऽपि १२ ३७१ चेल्लणा पतिलाभेन ६ २७० जगत्त्राणक्षयसहं चेल्लणा स्माऽऽह ते नाथ जगाद गौतमोऽसौ मे १२ २६१ चेल्लणाऽकथयत्तस्मै ६ २६८ जगाद च क्षणं स्थित्वा ६ २३८ १२ ३६८ चेल्लणाऽपि प्रतिदिनं १२ १२४ जगाद सा यथा ह्येष ११ ४७३ १२ २९८ चेल्लणाऽवोचदा: पाप- १२ १४९ जगाम वालुकाग्राम ४ २८७ ३ ५२६ चेल्लणाऽऽख्यत् पितृद्वेषी जगावुदयनो गीतं ११ २०२ ४ ६२१ चेल्लणोपवने तत्र ७ ६९ जगुस्तारं च गन्धर्वा १३ २५७ ४ ५०० चैत्यपूजादिनिरतां ३२८ जग्मुश्च तं भोजयितुं ११ ५३५ चैत्येषु रत्नमय्योऽर्ह- १२ ३९ जग्मुस्ते लज्जिताः सर्वे ११४ चैत्रशुक्लत्रयोदश्यां जग्राह तत्र परिघं ४ ४०६ १२ २८५ चौरा राजविरोधो राङ् १३ ८२ जग्राह वसुधारां तां चौराणामुपकाराय ११ ५२२ जघन्य-मध्यमो-त्कृष्ट ९ २२७ चौराश्चौर्याय चाऽन्येद्यु- ८ २२१ जजल्प कपिलो मात- ११ ४७५ १ २४१ चौरोऽप्यकथयद्विद्या ७ ११६ जज्ञाते भद्रकौ तौ च ३ ३२१ चौरोऽयं चौरचारो वा जज्ञे च प्रातिहार्याणि ९ २५३ ८ १३४ चौर्यमेवाऽभवत्तस्य जज्ञे प्रसिद्धिः सर्वत्र ८ १२६ चौर्याच्चौरा: पीडयिष्य- १३ १३५ जटाग्राद्वल्कलाग्राच्च ३ ६२० ८ १४६ च्युतश्चिन्तामणिः पाणे जटाभृद्वल्कलधरा ३ ६१८ ८ ११४ | च्युत्वा च नन्दनो हस्तो जनश्रुत्या ततः श्रुत्वा ८ ३६६ १२ २२३ १५९ १०१ ..com.. م ه ३६८
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy