SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २०६ श्लोकः कोपाच्च सा वीतभयं कोपात् प्रभावती दासी कोपान्धश्च ततः स्तम्भे कोपिष्यति च चेत् कोऽपि कोल्लाकेऽभूद्धनमित्रो कोऽधुनाऽस्ति महावंश्यो कौ युवामति सोऽपृच्छत् कौतूहलाच्छ्रेणिकोऽपि कौशाम्बीचित्रकृयूना कौशाम्बीपतिगृह्यत्वकौशाम्बीशशतानीककौशाम्बीशोऽपि तं नागं क्रमव्युत्क्रमगैस्तानैक्रमाक्रमाभ्यां नित्यानां क्रमाच्च क्षत्रियकुण्डक्रमाच्च विहरन् स्वामी क्रमाज्जमालिरुल्लाघ क्रमात् प्ररूढमूलोऽभूत्क्रमादेवं क्षीयमाणक्रमाद्विजयदेवायां क्रमानपेत्य सप्ताष्टान् क्रमेण चेल्लणादेव्या क्रमेण तरुणीभूतो क्रमेण प्रययौ स्वामी क्रमेण भद्दिलपुरे क्रमेण विहरन् प्राप क्रमेणाऽऽसादयन् वृद्धि क्रियमाणं कृतमिति क्रीडया चेत् प्रवर्तेत क्रीडायातान् ग्रामडिम्भान् क्रुद्धः कपित्थं मुष्ट्याऽहंक्रुद्धोऽकामनिर्जरावान् क्रुद्धोऽथ चण्डप्रद्योतः क्रुधा चुक्रोश गोशालो क्रोध-मान-माया-लोभाक्रोधमानमायालोभाः क्रोधलोभभयाक्रान्तं क्रोधो मानो माया लोभो क्रोशे क्रोशे पुरो मुक्तै क्व सूनुस्त्रिजगन्नाथः? क्व स्वामीति तदा ज्ञातुं क्षणं श्रेष्ठ्यपि विश्रम्य कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (प्रथमं परिशिष्टम् सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः १२ २१ क्षणमेकमवस्थाय १० १५९ गजोऽपि तद्घटीमूत्रं ११ २५६ ११ ४१७ क्षणाच्छीवीरमासाद्य गणभृद्गौतमजीवो १ १५२ ३ २३५ क्षणादेवाऽवनामन्या गणराजसनाथैस्तै १२ २८० क्षणान्तरे च भूयोऽपि ९ ४१ गणिकाव्यवहारं सा ४ ८८ क्षपकोपशमश्रेण्यौ १३ २११ गणिकेवोपजीवन्ती ४ २६३ २ १४ क्षमं स्वयमपि त्रातुं ३ ६०३ गतरागद्वेषमोहः ११ ३९८ ३ ५५१ क्षमयामि सर्वाजीवान् १२ २६८ गतश्च कोल्लाकेऽश्रौषी- ३ ४०५ १० ९८ क्षमयित्वाऽमुचन्मेघो ३ ५५३ गतश्च पुरुषसिंह ८ ११६ । क्षमयिष्याम्यहं तात- १२ १७० गतस्याऽभितमिस्र चा- १ २०१ ११ २३८ क्षमादिगुणपद्माङ्काः ५४ गते शक्रे चमरेन्द्रः ४ ४५३ क्षायिकज्ञानिनोऽप्यत्र ५ १४५ गतेषु तत्पितृष्वर्भान् २०३ क्षिप्तामाद्ये पुटे भिक्षां ४ ३८३ गतेषु मासेषु नव ६ २९५ ४ २६७ क्षिप्त्वैकां गुलिकां वक्त्रे ४४८ गतोऽथ मिथिलापुर्यां ४ ३४२ ११ ३१६ क्षीणक्षीणेषु सैन्येषु १६६ गत्वा कुमारौ मार्गार्धे १ १३१ क्षीणेऽन्यदा भोगफले गत्वा च त्रिशलादेवी २ १५० ३४० क्षीयते कर्म शुद्धस्तु ५ १५८ गत्वा चम्पां वेशिकायाः ४ १०७ ८ ७३ क्षीरद्रुतुल्याः सुक्षेत्रे गत्वा जयाम्यसर्वज्ञ४ ७४ क्षीरोदसागराम्भोभि- १३ २५१ गत्वा ततस्तैस्तत्सर्व- ११ ८० १३ १४५ क्षुतेऽभयकुमारेण गत्वा तामर्थयांचक्रे ११ ४५७ क्षुधितस्तृषितो वापि गत्वा दास्या तयाऽत्यन्त- ६ २४३ ८ ४९६ - क्षुधितास्तृषिताः श्रान्ताः गत्वा प्रतीच्या प्रभास- १ १९८ ६ ३१० क्षुल्लाधिष्ठितकूलाया गत्वा प्रदक्षिणापूर्व १० ५३ क्षुल्लेन देवं वन्दित्वा १२ ३३६ गत्वा भद्रागृहद्वारि १० १५७ ३ ५७५ क्षुल्लोऽब्रवीद् गुरो शापं १२ ३४० गत्वा महाहिमवति ११ ३८० ३ ५६६ क्षोभयिष्यामि तं वीर २ १०५ गत्वा मेरावतिपाण्डुखगैश्चञ्चुनखाघातै ४ २३० गत्वा स दूतस्तं स्माहो १ १५९ ७ २९५ खड्गिशृङ्गमिवैकाकी गत्वा समवसरणे ७ १३७ खण्डप्रपातया सेना- १ २१० गत्वा सुधर्मामास्थानी खण्डाज्यपायसै त्वा १० ६५ गत्वा स्वः स्वविमानान्त २७१ ३ ५२८ खपुष्पप्रायमुत्प्रेक्ष्य ५ ३४ गत्वा स्वगेहे जननी १० ६१ खातात्तस्मान्नाकुशृङ्गात् ८ ३८३ गत्वाऽऽचख्यौ च सा स्वस्मै ७ १०८ खिखीति रसमानास्ते ४ २०२ गत्वेन्द्रदत्तं कपिलो ११ ४७८ ८ १६५ खिन्नोऽथ गौतमो दध्यौ ९ १८० गनियं चे मागधियं १२ ३१६ ४५७ गङ्गाप्रवाहपयसा १३ १०५ गन्धधूपान् घृत-मधु- १३ २६५ १२ ४०१ गच्छंश्च चण्डप्रद्योत ११ २३६ गन्धयुक्तिमयाचन्त १३ ८१ गच्छतः स्वामिनोऽभूतां ४ ३७ गन्धर्ववर्गप्रारब्ध ११ ५५ १३ २३ गच्छतश्च मुनेस्तस्य ७ ३२१ गर्भं वक्ष्यति षड्वर्षा १३ १६४ १ २४० गच्छता तेन मण्डूकी ३ २३० गर्भस्थितमपि ज्ञात्वा १२ १५१ ११ २९१ गच्छेस्त्वमविभातायां ११ ४९८ गर्भस्थेऽथ प्रभौ शक्रा- २ ३४ ८ १३ गजदन्तीकृतकरा गर्भाहादपि चारभ्य ४ २७ ६०९ गजो वृषो हरिः साभि- २ ३० गर्भिण्याऽभाणि सोऽन्येधु४ ५५३ | गजोऽपि चिन्तयामास ६ ३५२ | गर्भे जन्मनि दीक्षायां १३ २२७ 2018xwwwvGwwcomsucccccomwww m G% WG %comwcc 0000-00Wsmn% 500000. Gc ३४५ m
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy