________________
द्वादशः सर्गः] श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१८१ कृतमालामर: स्माऽऽह चक्रिणो द्वादशाऽभवन् । अप्रार्थितप्रार्थकोऽसि बुध्यस्व स्वस्ति तेऽस्तु भोः ! ॥४२१।। कूणिकोऽपि बभाणैवमहं चक्री त्रयोदशः । उत्पन्नः कृतपुण्योऽस्मि पुण्यैः किं नाम दुर्लभम् ? ॥४२२॥ पराक्रमं न मे वेत्सि कृतमाल ! गुहामिमाम् । कुरुष्व विततद्वारामन्यथा न भवस्यहो ! ॥४२३।। आधिदैविकदोषात्तमिवाऽसम्बद्धभाषिणम् । कूणिकं कृतमालो द्राग् रोषादकृत भस्मसात् ॥४२४||
अशोकचन्द्रो राजैवं विपद्य नरकावनिम् । षष्ठीमियाय वचनं ह्यर्हतां जातु नान्यथा ॥४२५।। प[आलेख्यशेषतां प्राप्ते कूणिके तु तदात्मजम् । सर्वे प्रधानपुरुषा राज्ये न्यधुस्दायिनम् ॥४२६॥
उदाय्यपि प्रजां न्याय्यवर्त्मना पर्यपालयत् । अखण्डशासन: पृथ्व्यां प्रथयन् जैनशासनम् ॥४२७|| तस्य स्थानस्थितस्यापि प्रतापसवितुर्द्विषः । तेजोऽसहाः प्रविविशु—कवद् गिरिगह्वरे ॥४२८।। धर्म-दान-युद्धभेदैस्तस्य वीरत्वमद्भुतम् । निदर्शनतया जज्ञे भूतसद्भाविभूभुजाम् ॥४२९।। कदाऽपि तस्य नोत्पेदे भयं स्वपरचक्रजम् । बिभाय स पुनर्नित्यं श्रावकव्रतखण्डनात् ॥४३०॥ चतुःपर्त्यां चतुर्थादितपसा शुद्धिमुद्वहन् । सामायिकस्थस्तस्थौ स स्वस्थः पौषधसद्मनि ॥४३१॥ अर्हन्देवो गुरुः साधुरिति तस्य दिवानिशम् । मन्त्राक्षरमिव ध्येयं हृदयादुत्ततार न ॥४३२।। अखण्डिताज्ञस्त्रिखण्डां दयावानपि सर्वदा । शशास जगतीमेतामुदाय्युदयभाग् नृपः ॥४३३॥
श्रीवीरस्वामिनो धर्मदेशनाममृतोपमाम् । आचम्याऽऽचम्य स सुधीरात्मानं पर्यपावयत् ॥४३४|| पाएवमाकेवलज्ञानोत्पत्तेविहरतो महीम् । बभूवेति परीवार: स्वामिनश्चरमार्हतः ॥४३५।। समजायन्त साधूनां सहस्राणि चतुर्दश । षट्त्रिंशत्तु सहस्राणि साध्वीनां शान्तचेतसाम् ॥४३६।। चतुर्दशपूर्वभृतां श्रमणानां शतत्रयम् । त्रयोदशशत्यवधिज्ञानिनां सप्तशत्यथ ॥४३७॥ वैक्रियलब्ध्य-नुत्तरगति-केवलिनां पुनः । मनोविदां पञ्चशती वादिनां तु चतुःशती ॥४३८।। श्रावकाणां तु लक्षैकैकोनषष्टिसहस्रयुक् । श्राविकाणां तु त्रिलक्षी साष्टादशसहस्रिका ॥४३९।।
यातेषु गौतम-सुधर्ममुनीन्द्रवर्ज
मोक्षश्रियं गणधरेषु नवस्वथोच्चैः ॥ स्वामी सुरासुरनभश्चरसेव्यमान
पादो जगाम भगवान्नगरीमपापाम् ॥४४०।। ॥ इत्याचार्यश्रीहेमचन्द्रसूरिविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि भाविकुमारपालदेवचरिता
भयप्रव्रज्या-कूणिकचरितो-दायिराज्य-श्रीमहावीरकेवलिविहारवर्णनो नाम द्वादशः सर्गः ॥
-Kvk
१. भूतदोषग्रस्तम् । २. चित्रे एव शेषः स जातः । ३. प्रतापेन सूर्यस्येव । ४. भूताः-सन्तः-भाविनश्च ये भूभुजस्तेषाम् । ५. पोषध० खं. ४ । ६. केवल० खं. १ ।