________________
एकादशः सर्गः ]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
[[अन्यदोज्जयनीपुर्याश्चण्डप्रद्योतभूपतिः । चलितः सर्वसामग्र्या रोद्धुं राजगृहं पुरम् ॥११४॥ प्रद्योतो बद्धमुकुटाश्चाऽन्ये भूपाश्चतुर्दश । तत्राऽऽयान्तो जनैर्दृष्टाः परमधार्मिका इव ॥११५॥ पाटूपटप्लुतैरश्वैः पाटयन्निव मेदिनीम् । आगच्छन् प्रणिधिभ्योऽथ शुश्रुवे श्रेणिकेन सः ॥ ११६॥ श्रेणिकोऽचिन्तयत् किञ्चित् प्रद्योतोऽत्र समापतन् । क्रूरग्रह इव क्रुद्धः कार्यो हतबलः कथम् ? ॥११७॥ ततोऽभयकुमारस्यौत्पत्तिक्यादिधियां निधेः । नृपतिर्मुखमैक्षिष्ट सुधामधुरया दृशा ॥११८॥ यथार्थनामा राजानमभयोऽथ व्यजिज्ञपत् । का चिन्तोज्जयिनीशोऽद्य भवेद् युद्धातिथिर्मम ? ॥ ११९॥ यदि वा बुद्धिसाध्येऽर्थे शस्त्राशस्त्रिकथा वृथा । बुद्धिमेव प्रयोक्ष्ये तद् बुद्धिर्हि जयकामधुक् ॥१२०॥ [[अथ बाह्येऽरिसैन्यानामावासस्थानभूमिषु । लोहसंपुटमध्यस्थान् दीनारान् स न्यचीखनत् ॥१२१॥ प्रद्योतनृपतेः सैन्यैस्ततो राजगृहं पुरम् । पर्यवेष्ट्यत भूगोल: पयोधिसलिलैरिव ॥१२२॥
अथेत्थं प्रेषयामास लेखं प्रद्योतभूपतेः । अभयो गुप्तपुरुषैः परुषेतरभाषिभिः ॥ १२३॥ शिवादेवी - चेल्लणयोर्भेदं नेक्षे मनागपि । तन्मान्योऽसि शिवादेवीसम्बन्धेनापि सर्वदा ॥ १२४॥ तेनाऽवन्तीश ! वच्मि त्वामेकान्तहितवाञ्छया । सर्वे श्रेणिकराजेन भेदितास्तव भूभुजः ॥१२५॥ दीनाराः प्रेषिताः सन्ति तेभ्यस्तान् कर्तुमात्मसात् । ते तानादाय बद्ध्वा त्वामर्पयिष्यन्ति मत्पितुः ॥१२६॥ तदावासेषु दीनारा निखाताः सन्ति तत्कृते । खानयित्वा पश्य को वा दीपे सत्यग्निमीक्षते ? ॥१२७॥ q[विदित्वैवं स भूपस्यैकस्याऽऽवासमचीखनत् । लब्धास्तत्र च दीनारास्तान् दृष्ट्वाऽऽशु पलायत ॥१२८॥ नष्टे तत्र च तत्सैन्यं विलोड्याब्धिमिवाऽखिलम् । हस्त्यश्वाद्याददे सारं मगधेन्द्रः समन्ततः ॥१२९|| नौसारूढेन जीवेन वायुवाजेन वाजिना । ततः प्रद्योतनृपतिः कथञ्चित् स्वां पुरीं ययौ ॥ १३० ॥
नृपा
ये बद्धमुकुटा ये चान्येऽपि महारथाः । तेऽपि नेशुः काकनाशं हृतं सैन्यं ह्यनायकम् ॥१३१॥ असंयतलुलत्केशैश्छत्रशून्यैश्च मौलिभिः । राजानमनुयान्तस्तेऽप्यापुरुज्जयिनीं पुरीम् ॥१३२॥ अभयस्यैव मायेयं वयं नेदृशकारिणः । प्रत्यायितः सशपथं तैरथोज्जयनीपतिः ॥ १३३ ॥ [कदाचिदूचेऽवन्तीशो मध्येसभममर्षणः । योऽर्पयत्यभयं बद्ध्वा मम सम्पत्स्यते स किम् ? ॥१३४॥ पतार्कं हस्तमुत्क्षिप्य काप्येका गणिका ततः । व्यजिज्ञपदवन्तीशमलमस्मीह कर्मणि ॥१३५॥ तामादिदेशाऽवन्तीशो यद्येवमनुतिष्ठ तत् । करोम्यर्थादिसाहाय्यं ब्रूहि किं तव संप्रति ? ॥१३६॥ सा च दध्यौ यदभयो नोपायैर्गृह्यतेऽपरैः । धर्मच्छद्म तदादाय साधयामि समीहितम् ॥१३७॥ अयाचत ततश्च द्वे द्वितीयवयसौ स्त्रियौ । ते तदैवाऽऽर्पयद् राजा ददौ द्रव्यं च पुष्कलम् ॥१३८॥ कृतादराः प्रतिदिनमुपास्योपास्य संयती: । बभूवुरुत्कटप्रज्ञास्तास्तिस्रोऽपि बहुश्रुताः ॥१३९॥ [[तास्तिस्रोऽपि ततो जग्मुः श्रेणिकालङ्कृतं पुरम् । जगत्त्रयीं वञ्चयितुं मायाया इव मूर्तयः ॥१४०॥
१४७
१. ०ज्जयिनी ० मु., नू. मु. । २. नरकलोके नारकजीवान् उपद्रवदातारो देवविशेषाः । ३. त्वरितत्वरितमुत्प्लुत्य धावद्भिरश्वैः । ४. गुप्तचरेभ्यः । ५. औत्पत्तिकी इति बुद्धेः प्रकारः । ६. यथार्थं नाम खं. १ । ७. ०ज्जयनी० खं. १ । ८. मधुरभाषिभिः । ९. शिवादेवी - प्रद्योतस्य पट्टराज्ञी, सा च चेल्लणाया ज्येष्ठा भगिनी । १०. दृष्ट्वा स मु., नू. मु. । ११. पलायितः खं. ३-४ विना । १२. नासिकायां जीवं निधाय । १३. वायुवेगेन अश्वेन । १४. काक इव नंष्ट्वा । १५. ०ज्जयनीं खं. १ । १६. हस्त एव पताका । १७. युवत्यौ । १८. साध्वीः । संयताः खं. १-३ ।