SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं [ दशमं पर्व त्यक्त्वाऽर्हद्वचनं हा धिक् ! चौरवाचि रतिर्मया । आम्राण्यपास्य निम्बेषु काकेनेव चिरं कृता ॥८६॥ उपदेशैकदेशोऽपि यदीयः फलतीदृशम् । तस्योपदेश: सामस्त्यात् सेवितः किं करिष्यति ? ॥८७॥ [[एवं विमृश्य मनसा ययौ भगवतोऽन्तिके । प्रणम्य चरणौ भक्त्या रौहिणेयो व्यजिज्ञपत् ॥८८॥ भवाब्धौ प्राणिनां घोरविपन्नक्रकुलाकुले । महापोतायते ते गीरायोजनविसर्पिणी ॥ ८९ ॥ निषिद्धस्त्वद्वचः श्रोतुमनाप्तेनाऽऽप्तमानिना । इयत्कालमहं पित्रा वञ्चितस्त्रिजगद्गुरो ! ॥९०॥ त्रैलोक्यनाथ ! ते धन्याः श्रद्दधानाः पिबन्ति ये । भवद्वचनपीयूषं कर्णाञ्जलिपुटैः सदा ॥९१॥ अहं तु पापोऽशुश्रूषुर्भवतो भगवन् ! वचः । पिधाय कर्णौ हा ! कष्टमिदं स्थानमलङ्घयम् ॥९२॥ एकदाऽनिच्छताऽप्येकं श्रुतं युष्मद्वचो मया । तेन मन्त्राक्षरेणेव रक्षितो राजराक्षसात् ॥९३॥ यथाऽहं मरणात् त्रातस्तथा त्रायस्व नाथ ! माम् ! संसारसागरावर्ते निमज्जन्तं जगत्पते ! ॥९४॥ q[ततस्तत्कृपया स्वामी निर्वाणपददायिनीम् । विशुद्धां विदधे साधु साधुधर्मस्य देशनाम् ॥९५॥ ततः प्रबुद्धः प्रणमन् रौहिणेयोऽब्रवीदिदम् । यतिधर्मस्य योग्योऽस्मि न वेत्यादिश्यतां ? प्रभो ! ॥९६॥ योग्योऽसीति स्वामिनोक्ते ग्रहीष्यामि विभो ! व्रतम् । परं किञ्चिद् वदिष्यामि श्रेणिकेनेत्युवाच सः ॥९७|| q[निर्विकल्पं निर्विशङ्कं स्ववक्तव्यमुदीरय । इत्युक्तः श्रेणिकनृपेणोचे लोहखुरात्मजः ||९८|| ३ इह देव ! भवद्भिर्यः श्रुतोऽहं लोकवार्तया । स एष रौहिणेयोऽस्मि भवत्पत्तनमोषकः ॥९९॥ भगवद्वचसैकेन दुर्लङ्घा लङ्घिता मया । प्रज्ञाऽभयकुमारस्य तरण्डेनेव निम्नगा ॥१००॥ अशेषमेतन्मुषितं पत्तनं भवतो मया । नाऽन्वेषणीयः कोऽप्यन्यस्तस्करो राजभास्कर ! ॥१०१॥ कमपि प्रेषय यथा तल्लोत्रं दर्शयाम्यहम् । करिष्ये सफलं जन्म ततः प्रव्रज्यया निजम् ॥१०२॥ [अभयोऽथ समुत्थाय श्रेणिकादेशतः स्वयम् । कौतुकात् पौरलोकश्च सहाऽगात् तेन दस्युना ॥१०३॥ ततो गिरि-णदी-कुञ्ज-श्मशानादिषु तद्धनम् । स्थगितं दर्शयामास चौरः श्रेणिक सूनवे ||१०४|| अभयोऽपि हि यद्यस्य तत्तस्य धनमार्पयत् । नीतिज्ञानामलोभानां मन्त्रिणां नाऽपरा स्थितिः || १०५।। परमार्थं कथयित्वा प्रबोध्य निजमानुषान् । श्रद्धालुर्भगवत्पार्श्वे रौहिणेयः समायौ ॥१०६॥ [[अथ श्रेणिकराजेन कृतनिष्क्रमणोत्सवः । स जग्राह परिव्रज्यां पार्श्वे श्रीवीरपादयोः ॥१०७॥ ततश्चतुर्थादारभ्य षण्मासीं यावदुज्ज्वलम् । विनिर्ममे तपः कर्म कर्मनिर्मूलनाय सः ॥ १०८ ॥ तपोभिः क्रशितः कृत्वा भावसंलेखनां च सः । श्रीवीरमापृच्छ्य गिरौ पादपोपगमं व्यधात् ॥१०९॥ शुभध्यानः स्मरन् पञ्चपरमेष्ठिनमस्क्रियाम् । त्यक्त्वा देहं जगाम द्यां रौहिणेयो महामुनिः ॥११०॥ [[ततोऽपि भगवान् कर्तुं तीर्थकृत्कर्मनिर्जराम् । विजहार वृतो देवैः कोटिसंख्यैर्जघन्यतः ॥ १११ ॥ कानपि श्रावकीचक्रे यतीचक्रे च कानपि । धर्मदेशनया राजामात्यप्रभृतिकान् प्रभुः ॥ ११२ ॥ ||इतश्च श्रेणिको राजा तस्मिन् राजगृहे पुरे । सम्यक्त्वं धारयन् सम्यङ् नीत्या राज्यमपालयत् ॥११३॥ १४६ १. तस्य मु. । २. ०नोक्तो मु., नू. मु. । ३. प्रभो खं. १ । ४. दुर्लङ्घ्या मु., नू. मु. । ५. नावा नदीव । ६. अभयश्च खं. १ । अभयोsपि खं. २, मु., नू. मु.
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy