SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १३४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं [दशमं पर्व सावित्रीसंयुतो हंसयानो धर्मं दिदेश सः । पौराणां च मनोऽहार्षीत् साक्षाद् ब्रह्मेतिमानिनाम् ॥२८१॥ बहिरस्ति स्वयं ब्रह्मेत्याहूताऽपि सखीजनैः । न ययौ सुलसा मिथ्यादृष्टिसंस्तवकातरा ॥२८२॥ अम्बश्च द्वितीयेऽह्नि याम्यायां गरुडासनः । शङ्ख-चक्र-गदा-शाी तस्थौ गोविन्दरूपभृत् ॥२८३।। अपि विष्णुप्रवादेन लोकव्यामोहकारिणा । नाऽऽययौ सुलसा तत्र सम्यग्दर्शननिश्चला ॥२८४|| अम्बंडोऽथ तृतीयेऽह्नि वारुण्यां वृषवाहनः । चन्द्रचूडो युतो गौर्या कृत्तिवासास्त्रिलोचनः ॥२८५।। भस्माङ्गरागः खट्वाङ्गी शूलपाणिः पिनाकभृत् । कपाली रुण्डमाली च नानागणसमावृतः ॥२८६।। आख्यद्धर्मं हरो भूत्वा पौराणां च मनोऽहरत् । परमश्राविका सा तु तं द्रष्टुमपि नाऽऽययौ ॥२८७।। पाचतुर्थेऽहन्युत्तरस्यां स वात्रयशोभितम् । दिव्यं समवसरणं विचक्रे स्फारतोरणम् ॥२८॥ स्थितं तत्र जिनीभूय श्रुत्वा पौरा विशेषतः । ऋद्ध्या महत्याऽभ्येयुस्तं ततो धर्मं च शुश्रुवुः ॥२८९।। एवं सत्यप्यनायातां सुलसामम्बडोऽथ ताम् । कञ्चित् क्षोभयितुं प्रैषीद् गत्वा सोऽपीत्यवोचत ॥२९०।। सुलसे ! समवसृतो विश्रवस्वामी जिनेश्वरः । तदेहि भद्रे ! तत्पादान् वन्दितुं किं विलम्बसे ? ॥२९१।। सुलसाऽपि बभाषे तं न खल्वेष जगद्गुरुः । भगवान् श्रीमहावीरश्चतुर्विंशो जिनेशवरः ॥२९२।। सोऽपि च प्रत्युवाचैवं मुग्धे ! नन्वेष वर्तते । पञ्चविंशस्तीर्थकरः प्रत्यक्षमपि वीक्ष्यताम् ॥२९३।। सुलसाऽप्यब्रवीज्जातु पञ्चविंशो जिनो न हि । अयं कार्पटिकः कोऽपि लोकं वञ्चयते कुधीः ॥२९४|| सोऽप्यूचे मा कृथा भेदं शासनस्य प्रभावना । भद्रे ! भवत्येहि तत्र का ते हानिर्भविष्यति ? ॥२९५।। अवदत् सुलसाऽप्येवं शासनस्य प्रभावना । नैवं भवत्यलीकेन किं त्वपभ्राजनैव हि ।।२९६।। अचालितामेवमपि निरीक्ष्य सुलसां स्थिराम् । अम्बंडश्चिन्तयामास सञ्जातप्रत्ययो हृदि ॥२९७।। स्थाने जगद्गुरुरv सभायां समभावयत् । अचालि तस्याः सम्यक्त्वं माययाऽपि मया न हि ॥२९८॥ पाततः संवृत्य नि:शेषं प्रपञ्चं सुलसागृहे । स्वेनैव रूपेणाऽविक्षद्वदन्नैषेधिकीति सः ॥२९९।। अभ्युत्तस्थौ सुलसा तमूचे च स्वागतं तव । धर्मबन्धो ! जगद्बन्धोर्वीरस्य श्रावकोत्तम ! ॥३००।। पादौ प्रक्षालयामास तस्य मातेव वत्सला । निजानि गृहचैत्यानि वन्दयामास चोच्चकैः ॥३०१।। स तच्चैत्यानि वन्दित्वा तामवोचत शुद्धधीः । नित्यानित्यानि चैत्यानि त्वं वन्दस्व गिरा मम ॥३०२।। ववन्दे भूतलन्यस्तमौलिश्चैत्यानि तानि सा । प्रत्यक्षाणीव पश्यन्ती भक्तिभावितमानसा ॥३०३।। स भूयः सुलसामूचे त्वमेका पुण्यवत्यसि । यस्या वार्ता स्वयं स्वामी मन्मुखेनाऽद्य पृच्छति ॥३०४|| आकर्ण्य तद्वचः साऽपि ववन्दे मुदिता प्रभुम् । रोमाञ्चितशरीराऽथ तुष्टाव स्पष्टया गिरा ॥३०५॥ पापरीक्षितुमना भूयस्तमूचे चतुरोऽथ सः । ब्रह्मादयोऽत्रावतेरुर्धर्मं च व्याचचक्षिरे ॥३०६।। १. २. अम्मड० खं. १-३ । ३. चर्मवस्त्रावृतः । ४. मनोहरं खं. १ । ५. ०म्मडो० खं. १-३ । ६. किञ्चित् खं. ४ । ७. कपटी, ऐन्द्रजालिको वा । ८. अम्मड० खं. १-३ । ९. संहृत्य मु., नू. मु. ।।
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy