SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् । अस्यां प्राग्भवपत्नीत्वस्नेहातिशयमोहितः । इहाऽऽगतोऽस्मि स्नेहो हि याति जन्मशतान्यपि ॥१०७३।। अस्मिन्नेव भवे तावदियं कनकवत्यहो ! । दशार्ह ! कर्माण्युन्मूल्य निर्वाणं च 'गमिष्यति ॥१०७४।। सहेन्द्रेण वन्दनाय गतस्यैतत् पुरा मम । महाविदेहे कथितं विमलस्वामिनाऽर्हता ॥१०७५।। इत्थं कनकवत्यास्तु कथां प्राग्भवसङ्गताम् । कुबेरो वसुदेवाय समाख्याय तिरोदधे ॥१०७६।। अतिशयितचिरानुरागयोगात्, कनकवतीमुपयम्य वृष्णिसूनुः । अरमत पुनरेव खेचरीभिः , सुभगशिरोमणिरद्वितीयरूपः ॥१०७७|| ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये अष्टमे पर्वणि कनकवतीपरिणयन-तत्पूर्वभववर्णनो नाम तृतीयः सर्गः ॥ १. भविष्यति ला० । २. हेमचन्द्रसूरि वि० ला० । ३. अष्टमपर्वणि खं० २, ला० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001458
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 8 9
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy