________________
तृतीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
मयैकाकिन्यसौ मुक्ता प्रबुद्धा मुग्धलोचना । मोक्ष्यते जीवितेनाऽपि स्पर्द्धयेव मया सह ॥५३२॥ भक्तां तदेनां वञ्चित्वा नाऽन्यतो गन्तुमुत्सहे । जीवितं मरणं वाऽपि मम स्तादनया सह ॥५३३।। अथवाऽनेकदुःखानामरण्ये नरकोपमे । पात्रं नारकिक इव भवाम्येकोऽहमस्त्वसौ ॥५३४।। मया तु वस्त्रे लिखितामाज्ञां ज्ञात्वा मृगाक्ष्यसौ । स्वयं गत्वा कुशलिनी वत्स्यति स्वजनौकसि ॥५३५।। इति निश्चित्य तां रात्रिमतिक्रम्य च नैषधिः । प्रबोधसमये पत्न्यास्तिरोऽधात्त्वरितक्रमम् ॥५३६।। पाउन्निद्रपङ्कजामोदिमृदुप्रत्यूषमारुते । निशाशेषे दवदन्ती स्वप्नमेवमुदैवत ॥५३७॥ यदहं फलिते फुल्ले पत्रले चूतपादपे । आरुह्य तत्फलान्यादं शृण्वन्ती भृङ्गनिःस्वनान् ॥५३८॥ अकस्माद् वनकरिणोदमूलि च स पादपः । पतिताऽहं च मेदिन्यां ततोऽण्डेमिव पक्षिणः ॥५३९॥ युग्मम् ।। भैमी प्रबुद्धा तत्कालमपश्यन्ती नलं पुरः । दिशोऽवलोकयामास मृगी यूथादिव च्युता ॥५४०॥ अचिन्तयच्चाऽऽपतितमत्याहितमनाहतम् । अशरण्यामरण्ये मां प्रेयानपि मुमोच यत् ॥५४१।। यद्वा मुखक्षालनाय प्राणेशो मे निशात्यये । गतो भविष्यति क्वाऽपि वार्यानेतुं जलाशये ॥५४२।। नीतो रमयितुं यद्वोपरुध्य नियतं नलः । कयाचिदपि खेचर्या तद्रूपालोकलुब्धया ॥५४३॥ क्रीडन् कलायां कस्याञ्चिज्जितो मन्ये तया च सः । कृतावस्थानपणितस्तस्थौ चाऽद्यापि नैति यत् ॥५४४॥ ते द्रुमाः पर्वतास्तेऽपि तदरण्यं च सा च भूः । एकमेव न पश्यामि नलं कमललोचनम् ।।५४५॥ एवं चिन्ताप्रपन्ना सा दर्श दर्श दिशोऽखिलाः । प्राणनाथमपश्यन्ती निजं स्वप्नं व्यचारयत् ॥५४६।। सहकारो नलो राजा राज्यं पुष्प-फलादिकम् । फलास्वादो राज्यसुखं मृगाः परिजनो मम ।।५४७॥ सहकारतर्यश्चोन्मूलितो वनदन्तिना । राज्यादुत्थाप्य दैवेने प्रावास्यत स मे पतिः ॥५४८॥ यच्चाऽस्मि पतिता वृक्षात् तद् भ्रष्टाऽस्मि नलादहम् । स्वप्नेनाऽनेन ननं मे नलो दुर्लभदर्शनः ॥५४९।। त्रिभिविशेषकम् ॥ स्वप्नार्थमिति निर्णीय सा दध्याविति धीमती । न राज्यं न पतिश्चेति द्वयमापतितं मम ॥५५०॥ व्यलपन मुक्तकण्ठं च सा तारं तारलोचना । दुर्दशापतितानां हि स्त्रीणां धैर्यगुणः कुतः ? ॥५५१॥ हा नाथ: मां किमत्याक्षी:? किं भाराय तवाऽभवम् ?।न ह्यात्मीया कञ्चलिका जातु भाराय 'भोगिनः ॥५५२।। मर्मणाऽन्तरितोऽभूस्त्वं यद्वा वल्लीवने क्वचित् । तत्प्रकाशो भव चिरं न हि नर्माऽपि शर्मदम् ॥५५३।। प्रार्थये वः प्रसीदन्त मह्यं हे वनदेवताः! । प्राणेशं दर्शयत मे मार्ग वा तत्पवित्रितम् ॥५५४॥ द्विधा भव धरित्रि ! त्वं वालुङ्कमिव पाकिमम् । त्वद्दत्तविवरेणाऽहं प्रविश्याऽऽप्नोमि निर्वृतिम् ॥५५५।। पाएवं भैमी विलपन्ती रुदती नयनोदकैः । सारणीवारिभिरिव सिषेचाऽरण्यपादपान् ॥५५६॥ जले स्थले वा छायायामातपे वा नलं विना । ज्वरा या इव तस्या न निर्वृतिलवोऽप्यभूत् ।।५५७।। भ्रमन्त्यटव्यां संव्यानाञ्चले दृष्टवाऽक्षराणि सा । वाचयामास हर्षेण विकसन्नयनाम्बुजा ॥५५८।। दध्यौ च तन्मनःपूर्णसरोहंस्यस्मि खल्वहम् । कुतोऽन्यथैवमादेशप्रसादास्पदता मम ॥५५९॥ तदद्य पत्यरादेशं मन्ये गरुवचोऽधिकम् । कर्वन्त्या मे तदादेशमिहलोकोऽतिनिर्मलः ॥५६०॥ तद् व्रजामि पितुर्वेश्म सुखवासनिबन्धनम् । पति विना हि तद्वेश्माऽभिभवायैव योषिताम् ॥५६१॥
पत्या सहाऽपि हि मया पितृवेश्म यियासितम् । विशेषतोऽद्य तद्यामि पत्यादेशवशंवदा ॥५६२।। १. कत्वा मु० । २. ततोऽण्ड इव मु० र० । ३. अत्याहितं-महाभयम् । ४. भविष्यत्यथवा ला० । ५. पणत० मु०। ६.५४५ श्लोकादनन्तरं पु. प्रतावेवं पाठो दृश्यते - "रणे वास पिएण सिउं विहि एतलउं करिज्ज । धण कण कंचण आभरण जइ लावउ तउ दिज्ज ॥" ७. चिंतासमुद्दपडियं(या) दहदिसि चाहंति भुंभला नयणी । अच्छइ को इणि अवसरि जो हत्थालंबणं देइ ॥ इति टि. की० प्रतौ । ८. निजस्वप्नं खं० १-२, सू० । ९. पुष्पलता ता० । १०. तरुर्यस्योन्मू० ला० । ११. देवेन ला० । १२. सर्पस्य । १३. चिर्भटकम् - चीभईं। १४. पक्वम् । १५. रुदन्ती मु०॥ १६. एतच्च पत्यु० मु०॥ १७. कुर्वत्या ला० । १८. विनापि मु० र० । विना तु खं० १-२, सू० । १९. पतिगृहं पराभवायैव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org