SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ३२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (अष्टमं पर्व पाशौरिः सुप्तोत्थितोऽन्येधुर्नाऽपश्यत् तां मृगेक्षणाम् । करुणं च रुदंस्तस्थौ शून्यचित्तो दिनत्रयम् ॥४१२।। स्थितामुपवनेऽद्राक्षीद् वार्ष्णेयस्तामुवाच च । केनाऽऽगेसेयच्चिरं त्वं नष्टाऽसि वद मानिनि ! ॥४१३॥ साऽप्यूचे त्वत्कृतेऽकारि विशिष्टो नियमो मया । मौनव्रते स्थिता चाऽस्मि प्राणनाथ ! दिनत्रयम् ॥४१४।। अचित्वा देवतां चैतां भूयः पाणिग्रहं कुरु । अयं हि विधिरत्रेति शौरिश्चक्रे च तत् तथा ॥४१५॥ देव्याः शेषेति मदिरां यादव: पायितस्तया । भेजेतरां रतिसुखं कान्दर्पिक इवाऽमरः ॥४१६।। सुप्तो निशि तया सार्धं निद्राच्छेदे सं तां पुनः । अन्यरूपामुदक्षिष्ट सुभ्र ! काऽसीत्युवाच च ॥४१७॥ पासाऽप्यूचे दक्षिणश्रेण्यां सुवर्णाभाभिधे पुरे । चित्राङ्गो नाम राजाऽभूत् तस्याऽङ्गारवती प्रिया ॥४१८|| तयोर्मानसवेगस्तुक् कन्या वेगवती त्वहम् । चित्राङ्गः परिवव्राज राज्ये विन्यस्य तं सुतम् ॥४१९।। मद्भात्रा तेन ते भार्या स्वामिन् ! जहे गतहिया । रतये चाटुभिश्चित्रैर्भणिता मन्मुखेन च ॥४२०॥ महासती तु ते पत्नी प्रत्यपद्यत तन्नहि । अमंस्त मां सखीत्वेन त्वामानेतुं च साऽऽदिशत् ॥४२१॥ आयाता त्वामहं दृष्ट्वा स्मरार्ताऽकार्षमीदृशम् । ममाऽसि कुलकन्यायाः पतिरुद्वाहपूर्वकः ॥४२२॥ प्रातर्वेगवतीं दृष्ट्वा लोकः सर्वो विसिष्मिये । सोमश्रीहरणं लोके साऽऽचख्यौ पत्यनुज्ञया ॥४२३॥ पारतश्रान्तस्तया सुप्तो वसुदेवोऽन्यदा निशि । जहे मानसवेगेन वेगादतिगरुत्मता ॥४२४॥ ज्ञात्वा च वसुदेवेन जघ्ने मुष्ट्या स खेचरः । प्रहारार्त्तश्च तं सद्योऽमुञ्चद् भागीरथीजले ॥४२५।। विद्यां साधयतश्चण्डवेगस्य व्योमचारिणः । तत्रस्थस्याऽपतत् स्कन्धे स विद्यासिद्धिकारणम् ॥४२६।। विद्या सिद्धा त्वत्प्रभावान्महात्मन् ! किं ददामि ते? | तेनेत्युक्तो वृणिपुत्रोऽमार्गद् विद्यां खगामिनीम् ॥४२७|| तां विद्यां खेचरः सोऽदाद् द्वारे कनखलस्य च । समारेभे साधयितुं वसुदेवः समाहितः ॥४२८॥ पाततो गते चण्डवेगे विद्यद्वेगनपात्मजा । खेचरी मदनवेगा तत्राऽऽयाता ददर्श तम् ॥४२९।। हृत्वा स्मरार्ता सा शौरिं नीत्वा वैताढ्यपर्वते । उद्याने पुष्पशयने पुष्पचापमिवाऽमुचत् ।।४३०॥ नगरेऽमृतधाराख्ये स्वयं तु प्रविवेश सा । प्रातः शौरिं नमोऽकापुरेत्य तद्भातरस्त्रयः ॥४३१।। आद्यो दधिमुखस्तेषु दण्डवेगो द्वितीयकः । तृतीयश्चण्डवेगो यस्तस्य विद्याप्रदोऽभवत् ।।४३२।। नीत्वा शौरि पुरे ते तु तया मदनवेगया । विधिनोद्वाहयामासुः सुखं रेमे तया च सः ॥४३३।। तोषयित्वा तयाऽन्येद्युः शौरिर्मदनवेगया । याचितः प्रददौ तस्यै वरं भुजभृतां वरः ॥४३४॥ शौरिं दधिमुखोऽन्येधुनमस्कृत्येदमब्रवीत् । दिवस्तिलकनाम्न्यस्ति पुरे त्रिशिखरो नृपः ।।४३५।। सूर्पकस्य सुतस्यार्थे मत्पितुः कन्यकामिमाम् । सोऽयाचिष्ट न चाऽदत्त विद्युद्वेगस्तु मत्पिता ॥४३६॥ पित्रा पुत्रीवरं पृष्टश्चारणर्षिरदोऽवदत् । हरिवंश्यो वसुदेवो भावी त्वदुहितुर्वरः ॥४३७॥ चण्डवेगस्य गङ्गायां विद्यां साधयतः से तु । स्कन्धे पतिष्यति निशि विद्याः सेत्स्यन्ति तत्क्षणात् ॥४३८॥ श्रुत्वेति मत्पिता नाऽदात् तस्मै पुत्रीं विशेषतः । बद्ध्वा च बलिना नीतो राजा त्रिशिखरेण सः ॥४३९॥ पत्न्या मदनवेगायाः स्वयं दत्तं वरं स्मरन् । श्वशुरं मोचयेदानीं मां" यं च मानय ॥४४०॥ पानमिवंशीदिकन्दो नः पुलस्त्यस्तस्य नन्दनः । तद्वंशे मेघनादोऽभूदरिञ्जयपुरेश्वरः ॥४४१।। सुभूमचक्री जामाता तस्मै श्रेणिद्वयश्रियम् । ददावस्त्राणि दिव्यानि ब्राह्माऽग्नेयादिकानि च ॥४४२॥ तस्य वंशेऽभवद् राजा रावणोऽथ बिभीषणः । बिभीषणस्याऽन्वयेऽभूद् विद्युद्वेगः पिता मम ॥४४३।। तान्यस्त्राणि क्रमायातान्यादत्स्व सफलानि ते । महाभाग्यस्य भावीनि निर्भाग्याणां मुधा तु नः ॥४४४॥ इत्युक्त्वा तेन दत्तानि जग्राहाऽस्त्राणि वृष्णिः । असाधयच्च विधिना पुण्यैः किं न हि सिध्यति ? ॥४४५॥ १. आगसा-अपराधेन । २. व्रतस्थिता खं० २ । ३. वेगः सूः मु० । तुक्-पुत्रः । ४. ० णिता सू० । ५. सा मु०। ६. सखीत्वे सा सू० । ७. समादिशत् सू० । ८. सार्थकः खं०२।९. ब्रह्मचारिणः खं०१ । विद्याधरस्य । १०. ०वार्ष्णेयोऽमार्गय ला०। ११. कामदेवम् । १२. गृहे खं० २ । १३. तत्र ला० । १४. सतः सू० । १५. च क्षणात् खं० २, सू० । १६. राजा ला० । १७. मा खं०१।१८. श्यालम् । १९. ०वंश्यादि० की०पु० । २०. निर्भाग्यस्य खं० २ । २१. पुनः मु० । २२. वृष्णिभूः मु०। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001458
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 8 9
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy