________________
द्वितीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
२१
दिने दिने क्षीयमाणा लज्जमाना च धारिणी । कथञ्चित् कथयामास तं पत्येऽधमदोहदम् ॥६३॥ राज्ञो ध्वान्तस्थितस्याऽथोदरे न्यस्य शशोमिषम् । छित्वा छित्वा प्रपश्यन्त्या देव्यास्तन्मन्त्रिणो ददुः ॥६४|| सा पूर्णदोहदा मूलप्रकृति पुनरागता । ऊचे कि जीवितव्येन ? किं गर्भेण विना पतिम् ? ॥६५॥ मर्तुकामां मन्त्रिणस्तामूचुर्यत्प्राप्तजीवितम् । स्वामिनं दर्शयिष्यामः सप्तरात्रेण ते पुनः ॥६६।। इत्थं स्वस्थीकृतायाश्च तस्या अहनि सप्तमे । तेऽदर्शयन्नुग्रसेनं सा चक्रे च महोत्सवम् ॥६७।। पौषकृष्णचतुर्दश्यां भद्रायां मूलगे विधौ । शर्वर्यां सुषुवे सूनुं सोग्रसेनमहिष्यथ ॥६८।। दोहदेनापि सा गर्भाद् भीता तं जातमात्रकम् । चिक्षेप कांस्यपेटायां कारितायां पुराऽपि हि ॥६९।। राजस्वनामाङ्कमुद्राद्वययुक्तां सपत्रिकाम् । सा दास्याऽक्षेपयद्रनपूर्णां तां यमुनाजले ॥७०॥ सूनुर्जातो मृतश्चेति राज्ञे राज्ञी शशंस च । नद्या निन्ये च मञ्जूषा द्वारे शौर्यपुरस्य सा ॥७१।। पप्रात: शौचार्थमायातः सुभद्रो रसवाणिजः । ददर्श कांस्यपेटां तां चकर्ष च बहिर्जलात् ॥७२।। पत्रिका-रत्नमुद्राभिः सहितं तं च बालकम् । 'बालेन्दुमिव तन्मध्ये स ददर्श सविस्मयः ॥७३। पेटादिना सहाऽऽदाय बालं नीत्वा च वेश्मनि । पुत्रत्वेनाऽऽर्पयन्निन्दोः स्वपत्न्या मुदितो वणिक् ॥७४॥ कंस इत्यभिधां तस्य चक्रतुस्तौ तु दम्पती । वर्धयामासतुस्तं च मधु-क्षीर-घृतादिभिः ॥७५॥ स वर्धमानः कलहशीलो डिम्भानकुट्टयत् । एयुश्च लोकोपालम्भा वणिजोः प्रत्यहं तयोः ॥७६।। ततस्ताभ्यां दशवर्षः सेवकत्वेन सोऽर्पितः । वसुदेवकुमारस्य सोऽभूत् तस्याऽप्यतिप्रियः ॥७७|| सोऽपठद् वसुदेवेन सहैव सकलाः कलाः । सममेव च चिक्रीड सममाप च यौवनम् ॥७८॥
वसुदेवकुमारश्च कंसश्च सहवर्तिनौ । एकराशिगतौ सौम्य-भौमाविव विरेजेतुः ॥७९॥ पाइतः शुक्तिमतीपुर्यां सुर्वसुर्वसुनन्दनः । नंष्ट्वा नागपुरे योगात् तत्पुत्रोऽभूद् बृहद्रथः ॥८०।। पुरे राँजगृहे सोऽगात् तत्र तत्सन्ततावभूत् । बृहद्रथो नाम नृपो जरासन्धश्चः तत्सुतः ॥८१॥ प्रतिविष्णुः प्रचण्डाशस्त्रिखण्डभरतेश्वरः । स दूतेनैवमादिक्षत् समुद्रविजयं नृपम् ॥८२।। वैताढ्यपर्वताभ्यणे पुरे सिंहपुरे नृपम् । दुःसहं सिंहवत् सिंहरथं बद्ध्वा समानय ॥८३।। तदानेतुश्च दास्यामि स्वां जीवयशसं सुताम् । अभीप्सितं किञ्चिदेकं पुरं च प्रवरद्धिकम् ॥८४।। समुद्रविजयं नत्वा वसुदेवोऽभ्ययाचत । तत्कर्तुं दुष्करमपि जरासन्धस्य शासनम् ॥८५।। समुद्रविजयोऽप्यूचे न युद्धावसरस्तव । कुमार ! सुकुमारस्य तदलं याच्चयाऽनया ॥८६॥ भूयोऽपि वसुदेवेन निर्बन्धाद् याचितो नृपः । बहीभिः सह सेनाभिः कथञ्चिद् विससर्ज तम् ॥८७|| पाद्रुतं च वसुदेवोऽगादभ्यागात् सोऽपि सम्मुखः । राजा सिंहरथो युद्धं द्वयोश्च ववृते महत् ॥८८।। व्यैद्रावयत् सिंहरथो वसुदेवस्य तां चमूम् । वसुदेवः स्वयं योद्धं डुढौके कंससारथिः ॥८९।। युयुधाते ततश्चोभौ विविधैरायुधैश्चिरम् । सुरा-ऽसुराविवाऽमर्षादन्योऽन्यं जयकाक्षिणौ ॥१०॥ हित्वाऽथ कंस: सारथ्यं परिघेने महीयसा । दृढं सिंहरथरथं मह्वभाङ्क्षीन् महाभुजः ॥९१॥ १. अन्धकारे स्थितस्य । २. शशमांसम् । ३. पूर्णप्रकृति खं० १ । ४. सुस्थीकृतायास्तु खं० १ । ५. भद्रया ला० । ६. मूलनक्षत्रगते चन्द्रे । ७. पुत्रो जातो पु० । ८. जालेन्दु० सू० । ९. निन्दुः मृतापत्यजननी। १०. बालान् । ११. बुध-मङ्गलग्रहौ । १२. विचेरतुः खं० १ । १३. ०पुर्याः खं० १, ला० । १४. नवमो वसुनन्दनः खं० १, ला०पा०ला० २,आ०,मु० । १५. सो० खं० २ । १६. ०महारथः ला० । १७. राजपुरे ला०पा. । १८. जयद्रथो० मु० । जयरथो० ता.सं.ला० २ । १९. ०सन्धोऽस्य चात्मजः खं० २, ला० मु० । २०. तमानय खं० २ । २१. आग्रहात् । २२. गादथागात् खं० २; ला०आ.मु० ला १ विना च । २३. राजसिंहरथो० सं. ता०पु० छा० । २४. द्वयोः प्रववृते खं० २ । ०श्च ववृधे ता०सं०ला. १-२ । २५. 'अत्रासयत्' लाटि. । २६. ०ऽन्यजय० खं० २ । २७. परिघेण मु० । २८. ०रथमभाक्षीच्च ला० । खं० २ संज्ञकप्रतौ टिप्पणी - यदु, सूर, शौरि, अन्धगवृष्णि, समुद्रविजयाद्या; नेमिः वसुदेव, वासुदेव ॥ यदु, सूर, सुवीर, भोजवृष्णि, उग्रसेन, राजीमती ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org