________________
१८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फित
(अष्टमं पर्व
विद्याधरसुतास्ताश्च तदा शङ्ख उपायत । श्रीवासुपूज्यचैत्यानां यात्रां चक्रे च भक्तितः ॥५१७॥ पाविसृज्य खेचरान् स्थित्वा तत्र चाऽहानि कत्यपि । यशोमत्यादिपत्नीभिः शङ्खोऽगाद् हस्तिनापुरै ।।५१८॥ च्युत्वाऽऽरणात् सूर-सोमावभूतामथ तस्य तु । यशोधर-गुणधरावनुजौ पूर्वजन्मवत् ।।५१९।। श्रीषेणराजाऽप्यन्येधुर्दत्त्वा शङ्खाय मेदिनीम् । गुणधरगणधरपादान्ते व्रतमाददे ॥५२०॥ श्रीषेण: पालयामास दुस्तपं स यथा तपः । वसुन्धरां तथा शङ्कः शङ्खोज्ज्वलयशाश्चिरम् ॥५२१॥ उत्पन्नकेवलोऽन्येद्युः श्रीश्रीषेणो महामुनिः । विहरन्नाययौ तत्र सुरसान्निध्यशोभितः ॥५२२॥ उपेत्य शङ्खभूपालस्तं ववन्देऽतिभक्तितः । संसाराम्भोधिनौदेश्यां देशनां च ततोऽशृणोत् ॥५२३॥ देशनान्तेऽवदच्छको वेद्मि त्वच्छासनादहम् । भवे न कोऽपि कस्याऽपि सम्बन्धी किं तु केवलः ॥५२४॥ तथाऽप्यस्यां यशोमत्यां ममत्वं मेऽधिकं कुतः ? । प्रसीदाऽऽख्याहि सर्वज्ञाऽनभिज्ञमनुशाधि माम् ॥५२५॥ केवल्याख्यद धनभवे पत्नी ते धनवत्यसौ । सौधर्मे च सुहृद चित्रगते रत्नवती प्रिया ॥५२६।। माहेन्द्रे च सुहृद् भार्या त्वपराजितजन्मनि । इयं प्रीतिमती कल्पे वारणे ते सुहृत्सुरः ।।५२७॥ सप्तमेऽस्मिन् भवे भार्या भूयस्तेऽभूद् यशोमती । तेनाऽस्यां स्नेहसम्बन्धो भवान्तरभवस्तव ॥५२८।। इतोऽपराजिते गत्वा च्युत्वा वर्षेऽत्र भारते । द्वाविंशस्तीर्थनाथस्त्वं नेमिनाथो 'भविष्यसि ॥५२९।। इयं रोजीमती नाम त्वयाऽनूढाऽनुरागिणी । त्वत्पात्तिपरिव्रज्यो व्रजिष्यति परं पदम् ।।५३०॥ यशोधर-गुणधरौ भ्रातरौ प्राग्भवेषु ते । मन्त्री मतिप्रभश्चैते सेत्स्यन्त्याप्य गणेशैताम् ॥५३१।। पुण्डरीकं सुतं राज्ये न्यस्य शङ्खोऽग्रहीद् व्रतम् । तत्पाद्यं सह बन्धुभ्यां यशोमत्याँऽथ मन्त्रिणा ॥५३२।। गीतार्थोऽभूत् क्रमाच्छङ्खस्तपस्तेपे च दुस्तपम् । अर्हद्भक्त्यादिभिः स्थानैस्तीर्थकृत्कर्म चाऽऽर्जयत् ॥५३३॥ .
पादपोपगमनं स विधाया
न्तेऽपराजितमगान्मुनिशङ्खः । तेऽपि तेन विधिनैव यशोम
त्यादयोऽयुरपराजितमेव ।५३४।। ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरित्रे महाकाव्ये अष्टमे पर्वणि श्रीअरिष्टनेमिपूर्वभववर्णनो नाम प्रथमः सर्गः ॥
१. शङ्खमुपायत ला० । २. पूजां पु० । ३. दिनानि । ४. ०पुरम् ला० । ५. संसारसमुद्रे नौकासमानाम् । ६. त्वत्प्रवचनतः । ७. अनुशासनं कुरु । ८. ०भवस्तत: सू० । ९. वर्षे तु ला० । १०. भविष्यति खं० २, मु०, र० । ११. राजमती र० । १२. ०परिव्रज्यां मु० र० । १३. गणधरत्वम् । १४. ०मत्या च ला० । १५. ०ऽष्टमपर्वणि खं० १-२ । १६. नेमिचरिते पूर्व० खं० २।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org