SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ (२१) विषयः श्लोकाः । पृष्ठम् १४० यदूनां क्षयो द्वैपायनात् तव स्वभ्रातुर्जरत्कुमारात् क्षयः' इति कथिते जराकुमारस्य द्वैपायनस्य च वनवासित्वं, कृष्णेन च मद्यनिवारणं त्याजनं च। १-१३ सिद्धार्थस्य प्रव्रज्या, बलदेवस्य तस्मै काले सम्बोधनार्थ विज्ञप्तिः १४-१८ १४० अन्यदा वनेष्टतः स्वपुरुषान्मद्यं प्राप्य शाम्बस्य कुमारैः सह सुरापानं, मद्यपानान्धैः कुमारैस्तत्र ध्यानरतस्य द्वैपायनचेस्ताडनं, द्वैपायनस्य निदानकरणं, कोधानुपशमनं च १९-४० | १४०-१४१ द्वारकायां गत्वा कृष्णस्य लोकेभ्यो धर्मनिरतत्वाय सूचनं, शाम्ब-प्रद्युम्नादीनां कुमाराणां जाम्बवतीरुक्मिण्यादीनां च यदुयोषितां प्रव्रज्या, भगवता 'द्वादशेऽब्दे द्वैपायनो द्वारकां धक्ष्यती'ति कथनम् ४१-४७ | १४१ कृष्णखेदं ज्ञात्वा भगवता तस्य वालुकाप्रभागमनकथनं, तेन विधुरस्य कृष्णस्य भगवता भाविनिकाले भरतेऽममतीर्थकृत्त्वकथनं बलदेवस्य च तस्यैव तीर्थे मुक्तेः कथनम् ४८-५५ १४१ द्वैपायनस्य मृत्वाऽग्निकुमारेषूत्पादः, तस्य धर्मप्रभावेण तत्रोपसर्ग कर्तुमक्षमत्वं, छिद्रान्वेषणं च ५६-५९ १४१ द्वादशेऽब्दे प्राप्ते जनैः स्वैराचरणं, तदाऽवकाशमुपलभ्य द्वैपायनेन विविधोत्पातकरणं, पुरी काष्ठतृणादिभिरापूर्य प्रणश्यतो जनांश्चाऽऽनीय कुलकोटीनां द्वात्रिंशेन शतेन सह द्वारकाया ज्वालनम् ६०-७३ | १४१-१४२ वसुदेव-देवकी-रोहिणीनां त्राणाय गतयो राम-कृष्णयोद्वैपायनेन निषेधनं, तेषां चाऽऽहारप्रत्याख्यानं कृत्वा चतुःशरणं च कृत्वा द्वैपायनवर्षितेनाऽग्निना च मृत्वा स्वर्गमनम् ७४-८८ | १४२ राम-कृष्णाभ्यां पुर्या बहिर्गत्वा दह्यमानपुरीदर्शनं, कृष्णस्य शोकः, द्वयोश्च पाण्डुमथुरां प्रति प्रयाणम् ८९-१०० १४२-१४३ रामसूनोः कुब्जवारकस्य जृम्भकदेवैः स्वामिपार्वे नीतस्य प्रव्रज्याग्रहणम्, द्वारकायाश्च षण्मासी यावद्दहनम् १००-१०६/ १४३ हस्तिकल्पपुरं गच्छतो राम-कृष्णयोः दर्शनेनाऽऽरक्षैस्तत्रत्यनृपाय धृतराष्ट्रपुत्राय विज्ञप्तिः, तस्य च सबलस्य बलं हन्तुमागमनं, बलेनाऽऽलानमुन्मूल्य तेषां हननं, तत्क्ष्वेडां च श्रुत्वा कृष्णेनाऽप्यागत्य द्वारपरिघेन सैन्यहननं, ततो वशंवदं नृपं क्षमयित्वा द्वयोरुद्याने गत्वा भोजनकरणं, ततः कौशाम्बवनं प्राप्तयोः कृष्णस्य तृषाऽऽकुलत्वं, तत्कृते च बलभद्रेन जलानयनाय गमनं, कृष्णस्य च पीताम्बरेण स्वं प्रच्छाद्य स्वपनम् १०७-१२८ १४३ तावता जराकुमारस्य तत्राऽऽगत्य कृष्णं दृष्ट्वा मृगबुद्ध्या शरेण हननं, तेन 'जराकुमारोऽह' मित्यादिकथनं, कृष्णोऽयमिति च ज्ञात्वा तस्य मूर्छा, रोदनं च, कृष्णेन तस्मै स्वकौस्तुभं दत्त्वा तस्य पाण्डवपार्वे प्रेषणम् १२९-१५३ | १४३-१४४ ततः कृष्णस्य शुभध्यानं, वायुकोपेन च द्वैपायनमारणचिन्तया रौद्रध्यानं, मृत्वा च तृतीयनरके गमनम् १५४-१६५ / १४४-१४५ द्वादशः सर्गः १४६ जलमादायाऽऽगतस्य रामस्य कृष्णं मृतं ज्ञात्वा मूर्च्छनं, रोदनं च, भ्रातरं स्कन्धे समारोप्य वनादिषु भ्रमणम् तदाऽवधिना तद् दृष्ट्वा सिद्धार्थजीवेन देवेनाऽऽगत्य युक्त्या तत्प्रतिबोधनं, ततो निजरूपं प्रकटयित्वा कृष्णमरणकारणादिकथनं, रामेणाऽपि प्रव्रज्यानिश्चयकरणं, देवसाहाय्येन कृष्णशरीरसंस्कारकरणम् १५-३५ | १४६-१४७ बलस्य दीक्षानिश्चयं ज्ञात्वा नेमिनाथेन विद्याधरषिप्रेषणं, तत्पावें दीक्षां गृहीत्वा बलस्य तीव्रतपःकरणम्, अन्यदा पारणे पुर्यां प्रविष्टेन निजरूपाज्जायमानमनर्थं विलोक्य वने गमनं, तत्र च काष्ठहारकैर्दतैराहारादिभिः पारणकरणम् ३६-४८ बलस्य धर्मदेशनया नैकेषां व्याघ्र-सिंहादीनां प्रशान्तत्वं, श्रावकत्वादिभजनं च, जातिस्मरस्य चैकमृगस्याऽतिसंवेगेन सदा बलमुनिसाहचर्य, तत्तपःपारणार्थं च काष्ठहारकादीनामन्वेषणणं च, बलर्षेः भिक्षार्थ नयनं च, अन्यदा रथकारकानागतान् ज्ञात्वा मृगेण बलस्तत्राऽऽनयनं, रथकारेणाऽपि मुनेमस्करणम् ४९-६१ । १४७ बलर्षिणा च रथकारान्तरायापास्तये भिक्षाग्रहणं, मृगस्याऽपि तद् दृष्ट्वाऽनुमोदनम्, एवं त्रयाणामपि धर्मध्यानपरायणानामुपरि वाताहतस्याऽर्धच्छिनस्य तरोः पतनात् त्रयाणामपि मृत्युः ब्रह्मलोके पद्मोत्तरविमाने च सुरत्वम् ६२-७० | १४७-१४८ अथ रामजीवेन देवेनाऽवधिना कृष्णं तृतीयनरकगतं विलोक्य तत्स्नेहात् तदुद्धरणाय तत्पार्वे गमनं, कर्मनियन्त्रितं च तं विलोक्य तत्सन्निधौ वसनाय निर्णयनं, तदा कृष्णेन तस्य भरते गत्वा द्वयोरपि महिमानं कर्तुं सूचनं, रामेणाऽपि तथा करणम् ७१-८९ १४८ २-१४ । १४६ १४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001458
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 8 9
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy