SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ (१८) विषयः श्लोकाः | पृष्ठम् । ४८-४९ ११७ यशोमत्या जीवस्योग्रसेन-धारिण्योः पुत्रीत्वेन जन्म, राजीमतीति तन्नाम, यौवनप्राप्तिश्च द्वारकायां धनसेनस्य स्वसुतायाः कमलामेलाया औग्रसेनिनभःसेनाय दानं, नभःसेनावज्ञातेन नारदेन रामसुतनिषधस्य पुत्रस्य सागरचन्द्रस्य पार्वे गत्वा कमलामेलावर्णनं रागोत्पादनं च, कमलामेलापार्वेऽपि गत्वा नारदस्य सागररागोत्पादनं, सागरचन्द्रेण शाम्बमाननं, शाम्बस्य प्रज्ञप्तिसाहाय्येन कमलामेलाया: सागरेण सह विवाहकरणं, कृष्णस्य कोपः, शाम्बस्य कृष्णपादपतनं, कृष्णेन नभ:सेनबोधनं कमलामेलायाश्च सागराय दानं, नभ:सेनस्य सागरच्छिद्रमार्गणम् ५०-७४ ११७-११८ प्रद्युम्नस्याऽनिरुद्धो नाम पुत्रः, बाणखेचरस्योषानामकन्यया गौर्याराधनेन अनिरुद्धस्य स्ववरत्वेन ज्ञानं, बाणस्य शङ्करसुराराधनेनाऽजय्यत्ववरप्राप्तिः, उषयाऽनिरुद्धमानाय्य तेन सह गान्धर्वविवाहकरणं, बाणेन नागपाशैस्तद्बन्धनं, प्रज्ञप्त्या तज्ज्ञात्वा कृष्णस्य रामादिभिस्सह तत्राऽऽगमनं, युद्धे शङ्करहननमुषानिरुद्धाभ्यां सह स्वपुरागमनं च ७५-९५ । ११८ नवमः सर्गः ११९ अन्यदा नेमिकुमारस्य कृष्णायुधशालायां प्रवेशनं, प्राञ्चजन्यशङ्खोद्धरणं ध्मानं च, राम-कृष्णयोः सर्वत्र पुरे च क्षोभः, अरिष्टनेमिकृत्यमिदमिति ज्ञात्वा कृष्णस्य तद्दोर्बलपरीक्षेच्छा, बाहुयुद्धाय चाऽऽह्मनं, नेमिना दो मनयुद्धसूचनं, कृष्णस्य तत्र पराजयः, कृष्णे च साशङ्के देवतया शङ्कापनोदनम् १-३६ ११९-१२० कृष्णेन नेमेः स्वान्तःपुरे आनयनं, तेन सहैव च स्नान-भोजनादिविधानं, सान्तःपुरस्य कृष्णस्य तेन सह क्रीडनं, वसन्तौ सर्वैः सह रैवतके गमनं, तत्र कृष्णस्य तद्राज्ञीनां च नेमेर्भोगेषु मनः कर्तुं विविधाश्चेष्टा नेमेश्च निर्विकारत्वम् ३७-६८ | १२०-१२१ ग्रीष्मौ कृष्णस्य सान्तःपुरस्य नेमिना सह रैवतके गमनं, कृष्णस्य स्वयोषिद्भिः क्रीडा, नेमेरपि भ्रात्रनुरोधतो भ्रातृजायाभिः सह जलक्रीडा ६९-९४ । १२१ क्रीडानन्तरं तटमाश्रितस्य नेमेः सत्यभामादिभिर्विवाहार्थं प्रेरणं, कृष्णेनाऽन्यैश्च यदुभिरपि तत्प्रेरणम् ९५-११५ / १२१-१२२ नेमेवैराग्यपरं चिन्तनं, विवाहार्थं प्रतिपत्तिश्च, सर्वेषां हर्षः, सत्यभामया च नेमेर्विवाहार्थं स्वभगिन्या राजीमत्या: सूचनम् ११६-१२३|| कृष्णेन गत्वोग्रसेनपार्वे नेम्यर्थं राजीमतीयाचनम् १२४-१३१ समुद्रविजयेन कोष्टुकिमाहूय विवाहदिनपृच्छनं, श्रावणश्वेतषष्ठीति तत्कथनम् १३२-१३७ कृष्णेन विवाहोत्सवप्रवृत्त्यारम्भकरणं, नेमि-राजीमत्योश्च सज्जीकरणम् १३८-१४४ जन्ययात्रा नेमेरुग्रसेनगृहगमनं, ससख्या राजीमत्या गवाक्षेण तद्दर्शनम् १४५-१६२ राजीमत्या हर्षः, दक्षिणाङ्गस्फुरणेन तस्याः सन्तापः, सखीनामाश्वासनम् १६३-१७० १२३-१२४ विवाहभोजनार्थमानीतानां प्राणिनां करुणस्वरश्रवणाद् दर्शनात् च नेमिना दयया तेषां मोचनं, स्वगृहं प्रति निवर्तनं च, शिवा-समुद्रविजयोर्नेमये पृच्छा, 'दीक्षां ग्रहीष्ये' इति तद्वचनं श्रुत्वा च द्वयोर्मूर्छा, कृष्णस्य नेमये विवाहार्थं विज्ञप्तिः, नेमिना तस्य संसारस्वरूपबोधनं, दीक्षाहेतुकथनं च १७१-१९९ | १२४-१२५ नेमेहगमनं, लोकान्तिकामरैरागत्य तीर्थप्रवर्तना) विज्ञप्तिकरणं, भगवतश्च वार्षिकदानप्रारम्भः २००-२०९| १२५ राजीमत्या मूर्छा, शोको, विलापश्च, अन्यपरिणयकथने राजीमत्या निषेधः, नेमिसकाशाद् व्रतादानप्रतिज्ञा च २१०-२३५ | १२५-१२६ भगवतो वार्षिकदानं, शकादिभिर्भगवतो दीक्षाभिषेकः, तत उत्तकुरुशिबिकायां भगवतो दीक्षायात्रा, राजीमतीमूर्छ, भगवतश्च जयन्ताद्रौ सहस्राम्रवणगमनं, श्रावणशुक्लषष्ठीतिथौ पञ्चमुष्टिलोचपूर्वकं भगवतः सामायिकग्रहणं, मनःपर्यायज्ञानोत्पत्तिश्च २३६-२५४ १२६ द्वितीयदिने वरदत्तद्विजगृहे भगवतः परमानेन पारणं, तत्र वसुधारादिवृष्टिश्च २५५-२५७ १२६ रथनेमे राजीमत्यामनुरागः परिणयप्रार्थना च, राजीमत्या तस्य बोधनम्, अबुध्यमाने च तस्मिन् वमनं कृत्वा वान्तं पातुमुक्त्वा च तत्प्रतिबोधनम् २५८-२७४ | १२६-१२७ or w له WWWW له سه १२३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001458
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 8 9
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy