SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १५० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (अष्टमं पर्व ॥ वसन्ततिलका ।। आकर्ण्य तद्गुरुशुचो विमलाद्रिमीयुः, पाण्डोः सुता विदधिरेऽनशनं च तत्र । उत्केवला: शिवमगुर्दुपदात्मजा तु, सा ब्रह्मलोकमगमत् परमद्धिधाम ॥१२७॥ ॥ मन्दाक्रान्ता ॥ द्वाविंशोऽर्हन्नथ च नवम: शाळ्भृत् सीरपाणिः, तद्वैरी चेत्यतुलमहसः कीर्तिताः पर्वणीह । चत्वारोऽपि प्रवचनदिशं सम्यगुद्वीक्ष्य येषा मेकैकोऽपि श्रुतिपथगतो विस्मयाय त्रिलोक्याम् ॥१२८।। ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये अष्टमें पर्वणि बलदेवस्वर्गगमननेमिनिर्वाण-पाण्डवनिर्वाणवर्णनो नाम द्वादशः सर्गः समाप्तमिदमष्टमं पर्व ॥ १. सिद्धाचलतीर्थम् । २. नेमिनाथ: । ३. कृष्णः । ४. बलभद्रः । ५. तद्वैरी कृष्णवैरी जरासन्धः । ६. अत्यन्ततेजस्विनः । ७. सिद्धान्तदिशम्, प्रवचनमिदम् ता० सं० । ८. ०ऽष्टमपर्वणि मु० । ९. नेमिनाथनिर्वाण० खं० २ । १०. पाण्डवनिर्वाण० इति न खं० २, ला० । ११. द्वादशम: खं० २, ला० । १२. समाप्तं चेद० खं० २ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001458
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 8 9
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy