________________
१४९
द्वादशः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् । चत्वारिंशत् सहस्राणि व्रतिनीनां सुमेधसाम् । चतुर्दशपूर्वभृतां तथा शतचतुष्टयी ॥१०१॥ अवधिज्ञानभाजां च शतानि दश पञ्च च । तानि वैयिलब्धीनां तानि केलिनामपि ॥१०२।। सहस्रमेकं साधूनां मनःपर्यायशालिनाम् । श्रमणानां शतान्यष्टौ वादलब्धिमतां पुनः ॥१०३।। श्राव॑काणां लक्षमेकं नवषष्टिसहस्रयुक् । श्रॉविकास्त्रिलक्ष्येकोनचत्वारिंशत्सहस्रयुक् ॥१०४।। एवं परीवारवृतः सुरा-ऽसुर-नृपान्वितः । निर्वाणसमयं ज्ञात्वा ययौ रैवतके प्रभुः ॥१०५।। सुरेन्द्रैस्तत्र समवसरणे रचिते व्यधात् । पर्यन्तदेशनां स्वामी विश्वानुग्रहकाम्यया ॥१०६॥ तया देशनया बुद्धास्तत्र केऽपि प्रवव्रजुः । केचिद् भेजुः श्रावकत्वं भद्रकत्वमथाऽपरे ॥१०७।। ततः प्रपेदेऽनशनं पादपोपगमं प्रभुः । मासिकं सह साधूनां षट्त्रिंशः पञ्चभिः शतैः ॥१०८॥ त्वाष्ट्र शुचिसिताष्टम्यां शैलेशीध्यानमास्थितः । सायं तैर्मुनिभिः सार्धं नेमिनिर्वाणमासदत् ॥१०९॥ अथ प्रद्युम्न-शाम्बाद्याः कुमाराः प्रययुः शिवम् । महिष्योऽष्टौ च कृष्णस्य भगवद्वन्धवोऽपि च ॥११०॥ भूयांसो व्रतिनोऽन्येऽपि वतिन्यश्चाऽपरा अपि । राजीमतीप्रभृतयः प्रययुः पदमव्ययम् ॥१११।। चतुरब्दशतीं गेहे छद्मस्थो वत्सरं पुनः । केवली पञ्चाब्दशतीमित्यायू रथनेमिनः ॥११२॥ ईदृगायुःस्थिती राजीमत्यासीच्च तपोधनों । कौमार-च्छद्मवासित्व-केवलित्वविभागतः ॥११३।। शिवा-समुद्रविजयौ माहेन्द्रं कल्पमीयतुः । दशार्हा अपरेऽपीयुर्देवभूयं महर्द्धिकम् ॥११४।। कौमारे त्रिवर्षशती छद्म-केवलयोः पुनः । सप्तवर्षशतीत्यब्दसहस्रायुः शिवासुतः ॥११५॥ श्रीनमिस्वामिनिर्वाणाच्छ्रीनेमिस्वामिनिर्वृतिः । अतिक्रान्तेषु वर्षाणामभूल्लक्षेषु पञ्चसु ॥११६।। शक्राज्ञया वैश्रवणो विचक्रे शिबिकां प्रभोः । अङ्गं विधिवदर्चित्वा शक्रस्तत्र स्वयं न्यधात् ॥११७॥ चक्रुश्चितां च नैर्ऋत्यामधिरत्नशिलातलम् । गोशीर्षचन्दनप्रायैरिन्धनैरथ नाकिनः ॥११८॥ उत्पाट्य स्वामिशिबिकां तत्राऽऽनिन्ये पुरन्दरः । चितायामथ चिक्षेप श्रीनेमिस्वामिनो वपुः ॥११९।। शक्राज्ञयाऽग्निकुमाराश्चितायामग्निमादधुः । तमथ ज्वालयामासुद्भुतं वायुकुमारकाः ॥१२०।। क्षीरोदाम्भोभिरब्दांश्च कालेऽग्नि निरवापयत् । जगृहुश्च प्रभोद॑ष्ट्रां शक्रेशानादिवासवाः ॥१२१।। शेषाण्यस्थीन्यन्यदेवास्तद्देव्यः कुसुमानि च । भूपा वस्त्राणि लोकाश्च जगृहुर्भस्म नेमिनः ॥१२२।। स्वामिसंस्कारवैडूर्यशिलायां तत्र वज्रभृत् । वज्रेण स्वामिनोऽलेखील्लक्षणानि च नाम च ॥१२३॥ तस्यां शिलायां मर्धेवा रचयामास पावनम् । श्रीनेमिनाथप्रतिमासनाथं चैत्यमुच्चकैः ॥१२४॥ एवं कृत्वा च शकाद्याः स्वं स्वं स्थानं ययुः सुराः । इतश्च पाण्डवाः प्रापुर्हस्तकल्पे पुरे तदा ॥१२५॥
॥ शार्दूलविक्रीडितम् ॥ अस्माद् द्वादश योजनानि स गिरिर्नेमि प्रगे वीक्ष्य तत्,
कर्मो मासिकपारणं वयमिति प्रीत्या वदन्तो मिथः । तस्मिन् हस्तिपुरे जनादिति तदा ते शुश्रुवुर्यत् प्रभुः,
नेमिनिर्वृतिमाससाद भगवांस्तैस्तैर्वृतः साधुभिः ॥१२६।। १. श्रमण्यः ४०००० । २. चदुर्दशपूविणः ४०० । ३. अवधिज्ञानिनः १५०० । ४. वैक्रियलब्धयः १५०० । ५. केवलिनः १५०० । ६. मनःपर्यायज्ञानिनः १००० । ७. वादलब्धिमन्त: ८०० । ८. श्रावकाः १६९००० । ९. श्राविकाः ३३९००० । १०.
नृपार्चितः खं० २ । ११. आषाढशुक्लाष्टम्याम् । १२. तपोधनी खं० २ । १३. श्रीनमिजिन० मु० र० । १४. विभोः खं० २। १५. इन्द्रः ॥ १६. स्वस्वस्थानं खं० २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org