SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् । १४५ इति क्षणं ध्यानमवाप्य रौद्रं, सर्मासहस्रं परिपूरितायुः । निकाचितैः कर्मभिरजितां प्राक्, कृष्णस्तृतीयामवनीमवाप॥१६४॥ कौमारान्तः षोडशाब्दानि विष्णोः, षट्पञ्चाशन्मण्डलित्वे जये तु । वर्षाण्यष्टाऽथो नवाऽगुः शतानि, विशान्युच्चैरर्धचक्रित्वकाले ॥१६५।। ॥इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये अष्टमे पर्वणि द्वारकाङ्क्षय-कृष्णावसानकीर्तनो नाम एकादशः सर्गः । १. वर्षसहस्रम् । २. वालुकाप्रभाम् । ३. कौमारे १६ वर्षाणि । ४. मण्डलिके ५६ वर्षाणि । ५. जये ८ वर्षाणि । ६. वासुदेवत्वे ९२० वर्षाणि, आयु: वर्षसहस्रम् । ७. अष्टमपर्वणि खं. १-२, ला० सू० मु० । ८. ०दाह० खं. १, सू० । ९. नामैकादशमः ला०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001458
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 8 9
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy