SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (अष्टमं पर्व ईदृशेनौजसाऽसौ किं समग्रमपि भारतम् । न साधयति? किं तिष्ठत्येवमेवाऽनुजः स नौ ? ॥३२॥ ऊचे रामो यथा स्थाम्ना ज्ञायते चक्रितोऽधिकः । तथैव शान्तया मूर्त्या लक्ष्यते राज्यनिःस्पृहः ॥३३॥ पाइति रामोक्तेऽपि हरिं साशङ्कमनुजौजसा । प्रेक्ष्योचे देवता मा स्म ताम्यः शृणु जिनोदितम् ॥३४॥ "पुरा नमिजिनेनोक्तं नेमिरहन् भविष्यति । कुमार एव सन्नेष नाऽर्थो राज्यश्रियाऽस्य तत् ॥३५।। प्रतीक्षमाणः समयं जन्मतो ब्रह्मचार्ययम् । आदास्यते परिव्रज्यां माऽन्यथा कृष्ण ! चिन्तय" ॥३६।। पाइति देवतयाऽप्युक्तः प्रीतो रामं विसृष्टवान् । जगामाऽन्तःपुरं कृष्णो नेमिं चाऽजूहवत् तदा ॥३७।। रत्नस्नानासनासीनौ तत्रोभौ शाङ्गि-नेमिनौ । वारस्त्रीलोठ्यमानाम्भःकुम्भा सपदि सस्त्रतुः ॥३८॥ उन्मृष्टाङ्गौ देवदूष्यैर्विलिप्तौ दिव्यचन्दनैः । तत्रेव विदधाते च भोजनं हरि-नेमिनौ ॥३९।। अथोचे सौविदान् कृष्णो भ्राता नेमिरसौ मम । स्वस्मादप्यधिकस्तेन न स्खल्योऽन्तःपुरे क्वचित् ॥४०॥ समस्तानामपि भ्रातूर्जायोनां मध्यवर्त्यसौ । रमतां नेमिकमारो न दोषो वोऽस्ति कश्चन ॥४॥ पत्नीश्चोवाच भामाद्याः प्राणभूतो मम ह्ययम् । नेमिर्वो देवरो मान्यः क्रीडनीयोऽपशङ्कितम् ॥४२॥ इत्युक्ते शाङ्गिणा तत्राऽन्तःपुरे ताभिरर्चितः । निर्विकारो विजहार नेमिर्भोगपराङ्मुखः ॥४३॥ आत्मनो निर्विशेषेण सहैवाऽरिष्टनेमिना । हरिः सान्तःपुरः प्रीतो रेमे क्रीडाचलादिषु ॥४४॥ पकृष्णोऽन्यदा वसन्तौ पौरेः सर्वैश्च वृष्णिभिः । सान्तःपुरो रैवतकोद्याने नेमियुतो ययौ ॥४५॥ चिक्रीडुर्विविधं तत्र कुमारा नागरा अपि । उद्याने नन्दन इव सुराऽसुरकुमारकाः ॥४६॥ बकुलस्य तले केऽपि बकुलामोदशालिनीम् । मदिरां स्मरजीवातुं पपुरापानभूमिषु ॥४७।। कोऽप्युपावीणयन् कोऽपि वसन्तेनोच्चकैर्जगुः । ननृतुः केऽपि च क्षीवाः सस्त्रियः किन्नरा इव ॥४८॥ चम्पकाऽशोकबकुलादिषु केऽप्यवचिच्यिरे । पुष्पाणि सप्रियाः पुष्पाहरविद्याधरा इव ॥४९।। स्वयं ग्रथित्वा कुसुमाभरणानि मृगीदृशाम् । अङ्गेषु निदधुः केऽपि विदग्धा मालिको इव ॥५०॥ नव्यपल्लवतल्पेषु लतावेश्मसु केऽपि च । कान्दर्पिका इव सुरा रेमिरे रमणीजनैः ॥५१॥ केऽपि गाढरतश्रान्ता लुलन्तः सारणीतटे । भोगिनो भोगिर्न इव पपुमलयमारुतम् ॥५२॥ कैचित् कङ्केल्लिशाखावलम्बिदोलासु साङ्गनाः । अन्दोलनेन चिक्रीडू रतिस्मरविडम्बिनः ॥५३॥ प्रियायाः पादघातेन केचित् कङ्केल्लिपादपान् । मद्यगण्डूषदानेन केचिच्च बकुलदुमान् ॥५४॥ सरागदृष्टिदानेन केचित् तिलकशाखिनः । गाढालिङ्गनदानेनाऽपरे कुरुबकद्रुमान् ॥५५॥ अप्यन्यैर्दोहदैर्वृक्षानपरानपि कामिनः । विशेषपुष्पितीचक्रुः स्थिताः पुष्पेषुशासने" ॥५६॥ त्रिभिर्विशेषकम् ॥ पकृष्णोऽपि नेमिना सार्धं भामादिस्त्रीभिरावृतः । क्रीडन्नितस्ततोऽभ्राम्यद् वने वन्य इव द्विपः ।।५७॥ पश्यन्नेमि हरिर्दध्यौ नेमेर्भोगेषु चेन्मनः । भवेत् तदा कृतार्था श्रीः सौभ्रात्रं च तदैव मे ॥५८॥ आलम्बनोद्दीपनैस्तद्विभावैरेसकृन्मया । एषोऽनुकूल्य: पूर्येत यद्येवं मे मनोरथः ॥५९।। एवं विचिन्त्य गोविन्दो ग्रथित्वा च स्वयं स्रजम् । नेमेः कण्ठे निचिक्षेप मुक्ताहारमिवाऽपरम् ॥६०॥ विदग्धा सत्यभामाद्या अपि भावविदो हरेः । कुसुमाभरणैश्चित्रैः श्रीनेमिमुपतस्थिरे ॥६१॥ पीनोन्नतकुचाग्राभ्यां स्पृशन्ती काऽपि पृष्ठतः । नेमेबंबन्ध धम्मिल्लं बन्धुरैः पुष्पदामभिः ॥६२॥ उदस्तदोर्लता प्रादुर्दोर्मूला काऽपि नेमिनः । "शिरस्युत्तंसमग्रस्था विदधे हरिवल्लभा ॥६३।। विधृत्य पाणिना कर्णे काऽपि कर्णावतंसकम् । नेमिनो रचयामास स्मरस्येव जयध्वजम् ॥६४॥ १. ताम्य खं०२, ला० । २. प्रतीक्ष्यमाण: खं० २, । ३. चिन्तया खं०१। ४. रत्नस्थाना० खं० २ । रत्नसिंहा० मु० । ५. पत्नीनाम् । ६. यदुभिः । ७.४५-४६श्लोकौ खं० २, प्रतौ न । ८. मद्यपानस्थानेषु । ९. वसन्तेन रागविशेषेण । १०. मत्ताः । ११. मालाकारिकाः भाषायां मालण इति । १२. नीककण्ठे। १३. विलासिनः । १४. सर्पाः । १५. मलयाचलपवनम् । १६. केऽपि मु० । १७. कंकिल्लि० मु० । किकिल्लि० ला० । १८. आन्दो० मु० । १९. किकिल्लि० ला० कंकिल्लि० मु० । २०. किंचित् मु० । २१. कामदेवशासने । २२. सुभ्रातृत्वं । २३. ५८ श्लोकः खं० २, प्रतौ न । २४. 'रत्याधुबोधको लोके विभावः काव्यनाट्ययोः । आलम्बनोद्दीपनाख्यौ तस्य भेदाविमौ स्मृतौ' (साहित्यदर्पणे)। २५. बाहुदौ० खं० २, प्रादुर्भूतं दोर्मूलं यस्याः सा । २६. शिरोभूषणम्। २७. ध्वजाम् ला० र० मु० । Jain Education International For Private & Personal Use Only. www.jainelibrary.org
SR No.001458
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 8 9
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy