________________
षष्ठः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१०१ आयातान्नापितान् मुण्डान् प्रेक्ष्य भामा क्रुधा हरिम् । गत्वाऽभाषिष्ट रुक्मिण्यास्त्वं केशप्रतिभूरभूः ॥४७५॥ केशदानपणः सोऽद्य दाप्यतां मम केशव! । उत्थाय स्वयमाहूय मुण्डां कारय रुक्मिणीम् ॥४७६।। हसित्वा हरिरप्यूचे त्वमेवाऽसीह मुण्डिता । साऽप्यूचे नर्मणाऽद्याऽलं तत्केशानद्य दापय ॥४७७।। कृष्णेन प्रेषितो रामो रुक्मिण्याः सदने ततः । प्रद्युम्नः कृष्णरूपं च विचके तत्र विद्यया ॥४७८।। ठीणो वलित्वा रामोऽपि पूर्वस्थानं पुनर्ययौ । तत्राऽपि कृष्णं प्रेक्ष्योचे हास्यं किं प्रस्तुतं त्वया ? ॥४७९।। केशार्थं तत्र मां प्रेष्य स्वयं गत्वेह चाऽऽगतः । वधूर्वयं च सहसा हैपिता युगपत् त्वया ॥४८०॥ तत्र नाऽगामिति हरिश्चोचे शपथपूर्वकम् । माया तवैवेति वदन्त्यांगाद् भामा निजे गृहे ॥४८१॥ प्रत्यायतितुमारेभे तां विष्णुस्तैद्गृहे गतः । रुक्मिण्या नारदश्चाऽऽख्यत् प्रद्युम्नोऽयं सुतस्तव ॥४८२॥ पआविष्कृत्य निजं रूपं प्रद्युम्नो देवसन्निभम् । पपात पादयोर्मातुश्चिरदुःखतमोरविः ॥४८३।। रुक्मिणी प्रक्षरत्स्तन्या बाहुभ्यामालिलिङ्ग तम् । चुचुम्ब च मूर्ति मुहुर्हर्षाश्रुप्लावितेक्षणा ॥४८४॥ प्रद्युम्नस्तां जगादाऽथ ज्ञाप्यस्तावन्न खल्वहम् । दर्शयामि पितुर्यावदाश्चर्यं किञ्चनाऽपि हि ॥४८५।। हर्ष-व्यग्रा रुक्मिणी तु न हि प्रत्युत्तरं ददौ । मायारथे समारोप्य रुक्मिणी प्रचचाल सः ॥४८६।। प्रद्युम्नः पूरयन् शङ्ख क्षोभयन् जनमब्रवीत् । हरामि रुक्मिणीमेष कृष्णो रक्षतु चेद् बली ॥४८७|| कोऽयं मुमूर्षुर्दुर्बुद्धिरिति जल्पन् जनार्दनः । ससैन्योऽप्यन्वधाविष्ट शार्ङ्गमास्फालयन् गुहुः ॥४८८॥ प्रद्युम्नस्तच्चमूं भक्त्वा विद्यासामर्थ्यतो हरिम् । सद्यो निरायुधीचके निर्दन्तमिव दन्तिनम् ॥४८९।। यावद् विष्णुर्विषण्णोऽभूत् तावद् वामेतरो भुजः । स्पन्दितस्तेन सहसा बलाय च निवेदितम् ॥४९०॥ तदैत्य नारदोऽवादीद् गृह्यतामेष ते सुतः । रुक्मिणीसहितः कृष्ण ! पर्याप्तं युद्धवार्तया ॥४९१॥ कृष्णं ननाम प्रद्युम्नो रामं च चरणान् स्पृशन् । ताभ्यां च सस्वजे गाढं चुम्बद्भ्यामसकृच्छिरः ॥४९२।। प्रद्युम्नं सहजातयौवनमिव स्वर्वासिलीलास्पृशं, स्वाङ्के न्यस्य जनार्दनो जनमनःकौतूहलोत्पादकम् । रुक्मिण्या सहितो विवेश नगरी तामिन्द्रवद द्वारिकां, द्वारे न्यस्तनवीनतोरणकृतभ्रूविभ्रमां सम्भ्रमात् ॥४९३॥
॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते
महाकाव्ये अष्टमें पर्वणि रुक्मिण्यादिपरिणयनपाण्डव-द्रौपदीस्वयंवर-प्रद्युम्नचरितवर्णनो नाम
षष्ठः सर्गः ॥
१. साक्षी । २. रुक्मिणी । ३. लज्जिताः । ४. वदन्त्यगा० मु० र० । ५. सत्यभामागृहे । ६. अधिकृत्य ला० । ७. देवलीला। ८. ०ष्टमपर्वणि मु० । ९. कीर्तनो मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org