________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
विचित्ररत्न-माणिक्यैश्चत्वरेषु त्रिकेष्वपि । जिनचैत्यानि दिव्यानि निमितानि सहस्रशः ॥४०३।। आग्नेय्यां दिशि तत्राऽऽदौ सौवर्णो वप्रसंयुतः । समुद्रविजयस्याऽभूत् प्रासादः स्वस्तिकाभिधः ॥४०४।। प्रासादौ च तदभ्यर्णेऽक्षोभ्य-स्तिमितयोः क्रमात् । नन्द्यावर्त-गिरिकूटौ सप्राकारौ बभूवतुः ॥४०५॥ नैर्ऋत्यां सागरस्याऽभूत् प्रासादोऽष्टांश उच्चकैः । प्रासादौ वर्धमानाख्यौ ततः पञ्चम-षष्ठयोः ॥४०६।। नाम्ना पुष्करपत्रोऽभून्मारुत्यां धरणस्य तु । आलोकदर्शनो नाम पूरणस्य ततोऽपि हि ।।४०७।। तदभ्यर्णेऽभिचन्द्रस्य विमुक्तो नामतोऽभवत् । ऐशान्यां वसुदेवस्य कुबेरच्छन्दसंज्ञितः ॥४०८॥ स्त्रीविहारक्षमो नाम राजमार्गसमीपतः । उग्रसेननरेन्द्रस्य जज्ञे प्रासाद उन्नतः ॥४०९।। कल्पद्रुमैर्वृताः सर्वे सेभैशालाः समन्दुराः । सप्राकारा बृहद्वाराः पताकामालभारिणः ॥४१०।। तेषां च मध्ये प्रासादो नामतः पृथिवीजयः । चतुरस्रो बृहद्वारो बलदेवस्य निर्ममे ॥४११।। प्रासादोऽष्टादशभूमः सर्वतोभद्रसंज्ञितः । नानागृहपरिवारो वासुदेवस्य चाऽभवत् ।।४१२।। सधर्मासदृशी राम-कृष्णप्रासादयोः परः । सभा सर्वप्रभासाख्या नानामाणिक्यमय्यभूत् ॥४१३॥ अष्टोत्तरशतेनोच्चैर्जिनबिम्बैविभूषितम् । मेरुशृङ्गमिवोत्तुङ्ग मणि-रत्न-हिरण्मयम् ॥४१४|| नानाभूमिगवाक्षाढ्यं विचित्रस्वर्णवेदिकम् । अर्हदायतनं रम्यं निर्ममे विश्वकर्मणा ॥४१५॥ युग्मम् ।। सरांसि दीर्घिका वाप्यश्चैत्यान्युद्यानवीथिकाः । अन्यच्च सर्वं तत्राऽहोरात्रेण धनदोऽकरोत् ॥४१६।। एवं च रम्या नगरी द्वारकेन्द्रपुरीसमा । बभूव वासुदेवस्य देवताभिर्विनिर्मिता ॥४१७॥ तस्याः पुरों रैवतकोऽपोंच्यामासीत् तु माल्यवान् । सोमनसोऽद्रिः प्रतीच्या मुदीच्यां गन्धमादनः ॥४१८।। ततः प्रात: कुबेरोऽदाद् विष्णवे पीतवाससी । नक्षत्रमालां मुकुटं महारत्नं च कौस्तुभम् ॥४१९।। शार्ग धन्वाऽक्षय्यतरौ तणौ खड़गं च नन्दकम । कौमोदकी गदां चैव रथं च गरुडध्वजम् ॥४२० रामायाऽदाद् वनमालां मुसलं नीलवाससी । तालध्वजं रथं तूणावक्षय्येषू धनुर्हलम् ॥४२१॥ दशभ्योऽपि दशार्हेभ्यो रत्नान्याभरणानि च । व्यश्राणयद वैश्रवणस्ते ह्या राम-कृष्णयोः ॥४२२॥ ज्ञात्वा द्विट्सूदनं कृष्णं सर्वेऽपि यदवस्ततः । अभ्यषिञ्चन् प्रमुदिता अपरोदैधिरोधसि ॥४२३॥ सिद्धार्थसारथिं रामः कृष्णो दारुकसारथिम् । रथमारोहतां वीरौ प्रवेष्टुं द्वारकापुरीम् ॥४२४।। वृतौ रथस्थैर्यदुभिश्चन्द्रा-ऽकौं भ-ग्रहैरिव । तौ तां पुरीं प्राविशतां भवज्जयजयारवाम् ॥४२५।। तस्यां वैश्रवणेन दशितगृहेष्वस्थुर्दशार्हा हरी, रामोऽन्ये यदवः कुलानि च परीवारोऽथ कृष्णाज्ञया । रत्र-स्वर्ण-धनैर्विचित्रवसनैर्धान्यैश्च सार्धं त्र्यहं, वर्षन् यक्षपतिः पुरीमभिनवां तां पूरयामास सः ॥४२६।।
।। इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरित्रे महाकाव्ये अष्टम" पर्वणि राम-कृष्णा-ऽरिष्टनेमिजन्म-कंसवध-द्वारिकानिवेशकीर्तनो नाम
पञ्चमः सर्गः ॥
१. आग्नेय्यदिशि खं०२। २.०पत्रोऽभूद् वायव्याम् पु० ॥ ३. गजशालासहिताः, अश्वशालासहिताः । ४. पताकामालधारिणः । ५. ०भद्रसंज्ञक: पु० मु० आ० खं० १-२, ला० । ६. सर्वप्रवासाख्या ता०सं०छा०पा० । सर्वप्रसादाख्या ला० । ७. द्वारिके० खं० १-२, ला० । ८. पूर्वस्याम् । ९. दक्षिणदिशि । १०. ०च्यां कौबेर्याम् पा० आ०, उत्तरदिशि । ११. शार्गधन्वा० मु० र० । १२. अयच्छत् । १३. पश्चिमसमुद्रतटे । १४. द्वारिका० खं० २, ला० । १५. नक्षत्र-ग्रहै: । १६. ०जयारवम् मु० । १७. वैश्रमणेन खं० २ । १८. सार्धानि त्रीणि दिनानि । १९. धनदः । २०. ०ऽष्टमपर्वणि खं० २, ला० सू० । २१. द्वारका० खं० २, सू० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org