________________
पञ्चमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् । गायन्तीषु च गोपीषु कृष्णगोपे च नृत्यति । हस्ततालं ददौ रामो रङ्गाचार्य इवोद्भटः ॥१६८|| एवं च क्रीडतोस्तत्र गोपयो राम-कृष्णयोः । एकादश संमा जग्मुः सुषमाकालवत् सुखम् ॥१६९।। पाइतश्च श्रीं शौर्यपुरे समुद्रविजयप्रिया । शिवाऽपश्यन्निशाशेषे महास्वप्नांश्चतुर्दश ॥१७०।। गजो-क्ष-सिंह-श्री-दाम-चन्द्रा-के-ध्वज-वार्घटॉः । पद्मसरो-ब्धि-विमान-रत्नपुञ्जा-ऽग्नयस्तु ते ॥१७१।। तदा च कार्तिके कृष्णद्वादश्यां त्वौष्ट्रगे विधौ । च्युत्वाऽपराजितात् शङ्खः शिवाकुक्षाववातरत् ॥१७२।। नारकाणामपि सुखमुद्योतश्च जगत्त्रये । तदाऽभूदावश्यकं हि कल्याणेष्वर्हतीमदः ॥१७३।। प्रबुद्धा च शिवादेवी पत्युः स्वप्नान् शशंस तान् । स्वप्नार्थं प्रष्टुमाहूतः क्रोष्टुकिस्तत्र चाऽऽययौ ॥१७४।। चारणश्रमणश्चैकस्तत्र स्वयमुपाययौ । नृपेणोत्थाय सोऽवन्दि न्यषादि च महासने ॥१७५॥ सक्रोष्टकिर्मुनिः पृष्टो राज्ञा स्वप्नफलं तदा । आख्याद् यत् ते सुतो भावी तीर्थकृत्रिजगत्पतिः ॥१७६॥ इत्याख्याय जगामर्षी राजा राज्ञी च तौ मुदम् । बिभराञ्चक्रतुर्भूरि स्नाताविव सुधारसैः ॥१७७|| देवी च धारयामास गर्भं गूढं सुखावहम् । प्रत्यङ्गमपि लावण्य-सौभाग्योत्कर्षदायिनम् ॥१७८॥ श्रावणश्वेतपञ्चम्यां निशीथे त्वाष्ट्रगे विधौ । सा देवी सुषुवे सूनुं कृष्णाभं शङ्खलाञ्छनम् ॥१७९।। पषट्पञ्चाशद्दिक्कुमार्यः स्वस्वस्थानेभ्य एत्य ताः । चक्रिरे सूतिकर्माणि शिवादेवी-जिनेन्द्रयोः ॥१८०॥ एत्य शक्रः पञ्चरूपो रूपेणैकेन च प्रभुम् । आददे चामरे द्वाभ्यामेकेन च्छत्रमुज्ज्चलम् ॥१८१।। एकेनोल्लालयन् वज्रं वैल्गन्नतकवत् पुरः । जगाम मेरुशिखरेऽतिपाण्डुकम्बलां शिलाम् ॥१८२।। युग्मम् ॥ स्वाड़े स्वामिनमारोप्य सिंहासन इवोच्चकैः । अधिसिंहासनं तत्र निषसाद पुरन्दरः ।।१८३।। अथाऽच्युतप्रभृतयः सुरेन्द्रास्तत्र च क्षणात् । जिनेन्द्रं स्नपयामासुस्त्रिषष्टिरपि भक्तितः ॥१८४॥ ईशानाङ्के स्थापयित्वा शक्रोऽपि स्वामिनं ततः । विधिनाऽस्नपयद् दिव्यैश्चाऽऽनर्च कुसुमादिभिः ।।१८५।। विधायाऽऽरात्रिकं भर्तुः प्रणम्य च कृताञ्जलिः । इति स्तोतुं समारेभे भक्तिनिर्भरवाग् हरिः ॥१८६।। पा"शिवगामिन् ! शिवाकुक्षिशुक्तिमुक्तामणे ! प्रभो ! । शिवानामेकनिलय ! भगवंस्त्वं शिवङ्करः ॥१८७।। तुभ्यमभ्यर्णमोक्षाय 'समक्षाशेषवस्तवे । विविधद्धिनिधानाय द्वाविंशायाऽर्हते नमः ॥१८८।। हरिवंशः पवित्रोऽयं पवित्रा भारती च भूः । यस्मिश्चरमदेहस्त्वमवातारीजगद्गुरो ! ॥१८९।। कृपया एक आधारो ब्रह्मणश्चैकमास्पदम् । ऐश्वर्यस्याऽऽश्रयश्चैकस्त्वमेव त्रिजगद्गुरो ! ॥१९०॥ भवतो दर्शनेनैवाऽतिमहिम्ना जगत्पते ! । देहिनां मोहविध्वंसाद् देशनाकर्म सिध्यति ॥१९१।। विनैवं कारणं त्राता विना हेतं च वत्सलः । विना निमित्तं भर्ता त्वं हरिवंशैकमौक्तिक ! ||१९२।। अद्याऽपराजितादेतद् भरतक्षेत्रमुत्तमम् । शर्मणे यत्र लोकस्य बोधिदस्त्वमवातरः ॥१९३॥ नित्यं भजन्तु त्वत्पादा मानसे मम हंसताम् । चरितार्था भवतु च त्वद्गुणस्तवनेन गी:" ॥१९४।। इति स्तुत्वा जगन्नाथमादाय च पुरन्दरः । मुमोच श्रीशिवादेवीपार्वे नीत्वा यथास्थिति ॥१९५|| स्वामिनेऽप्सरसो धात्री पञ्चाऽऽदिश्याथ वासवः । कृत्वा नन्दीश्वरे यात्रां निजं स्थानमुपाययौ ॥१९६॥ पाप्रातरर्कमिवोद्यन्तं प्रेक्ष्य सूनुं महाद्युतिम् । जन्मोत्सवं प्रमुदितः समुद्रविजयोऽकरोत् ॥१९७।। स्वप्ने रिष्टमयी दृष्टा चक्रधाराऽत्र गर्भगे । मात्रा तस्याऽरिष्टनेमिरित्याख्यां तत्पिता व्यधात् ।।१९८।। अरिष्टनेमिनो जन्म श्रुत्वा हर्षप्रकर्षतः । मथुरायां वसुदेवादयश्चक्रुर्महोत्सवम् ॥१९९।। वसुदेवगृहेऽन्येधुर्देवकी "द्रष्टुमापतन् । तां छिन्नैकघ्राणपुटां कंस: कन्यामदैवत ॥२००।। भीतोऽथ कंसो वेश्मैत्याऽप्रच्छन्नैमित्तिकोत्तमम् । सप्तमाद् देवकीगर्भान्मुनिनोक्तं वृथाऽर्थ न? ॥२०१।।
१. दधौ ता०सं०पु०ला०छा०आ० । २. वर्षाणि । ३. श्रीसूर्यपुरे पु० ता० सं० मु० । ४. पूर्णकुम्भः । ५. चित्रानक्षत्रस्थिते । ६. र्हतां यत: खं० २ । ७. आख्यद् य० खं० २ । आख्यच्च ते ला० । ८. बलानर्त० मु० । नृत्यम् । ९. इन्द्रः । १०. कल्याणानाम् । ११. प्रत्यक्षाणि समग्रवस्तूनि यस्य तस्मै । १२. कृपानामेक ता०सं० । १३. ब्रह्मचर्यस्य । १४. विनैककारणं खं० १ । १५. स्वामिनो० खं.१-२, ला० विना। १६. द्रष्टुमागतः ला०मु० । १७. वृथाथ तत् खं० १, सू० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org