________________
चतुर्थः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । सेनापतिर्गृहपतिः, पुरोधो-वर्द्धकी अपि । चत्वारि नररत्नानि, स्वपुर्यां तस्य जज्ञिरे ॥ ७११ ॥ गजा-ऽश्वरत्ने वैतात्य गिरेर्मूले बभूवतुः । उदग्विद्याधरश्रेण्यां, स्त्रीरत्नं तूदपद्यत ॥ ७१२ ॥ नयनानन्ददायिन्या, मूर्त्या मोम इवाऽशुभत् । दुःसहेन प्रतापेन, भरतो भानुमानिव ॥ ७१३ ॥ अलब्धमध्यः सोऽम्भोधिरिव पुंरूपतां गतः । प्राप्तो मनुष्यधर्मेव, मनुष्यस्वामितां पुनः ॥ ७१४ ॥ अशोभत महारत्नैः, स चतुर्दशभिः सदा । जम्बूद्वीप इव गङ्गासिन्धुप्रभृतिसिन्धुभिः ॥ ७१५ ॥ पादाधःस्थतया तस्य, नवाऽपि निधयोऽनिशम् । हेमाजानीव वृषभप्रभोविहरतोऽभवन् । ७१६ ॥ सदा षोडशभिर्देवसहः पारिपार्श्विकैः । अनल्पवेतनक्रीतैरात्मरक्षैरिवाऽऽवृतः ॥ ७१७॥ नृपाणां नृपकन्यानामिव निर्भरभक्तितः । द्वात्रिंशता सहस्रैः स, निरन्तरमुपास्यत ॥ ७१८ ॥ द्वात्रिंशता सहस्रैः स, नाटकानामिवाऽनिशम् । जानपदीनां कन्यानामरस्ताऽवनिवासवः ॥ ७१९ ॥ म जगत्यामेकभूपः, सूपकारवरैरभात् । शतैस्त्रिभिस्त्रिषष्ट्यग्रैर्वा सरैखि वत्सरः ।। ७२० ॥
10 श्रेणिप्रश्रेणिभिः सोऽष्टादशभिः पृथिवीतले । प्रावर्तयद् व्यवहारं, लिपिभिर्नाभिभूरिव ।। ७२१ ॥ लक्षश्चतुरशीत्याऽभात् , स रथद्विपवाजिनाम् । प्रत्येकं ग्रामपत्तीनां, षण्णवत्या च कोटिभिः ॥ ७२२ ॥ द्वात्रिंशतो जनपदसहस्राणामधीश्वरः । द्वासप्ततेः पुरवरसहस्राणां च स प्रभुः ॥ ७२३ ॥ महस्रोनद्रोणमुखलक्षस्याऽधिपतिश्च सः । पत्तनाष्टाचत्वारिंशत्सहस्राणां च सोऽधिभूः ।। ७२४ ॥ कर्बटानां मडम्बानामिव साडम्बरश्रियाम् । चतुर्विंशतिसहस्रसङ्ख्यातानां स ईशिता ॥ ७२५ ॥ 15 स विंशतिसहस्राणामाकराणां करेश्वरः । तथा खेटसहस्राणां, पोडशानां प्रशासिता ॥ ७२६ ॥ चतुर्दशानां सम्बाधसहस्राणामपि प्रभुः । अधिपोऽन्तरोदेकानां, स पट्पञ्चाशतोऽपि च ॥ ७२७॥ पश्चाशतः कुराज्यानामेकोनायाश्च नायकः । स मध्ये भरतक्षेत्रमन्येषामपि शासिता ।। ७२८ ॥ विनीतायां स्थितः कुर्वन्नाधिपत्यमखण्डितम् । अभिषेकोत्सवप्रान्ते, स्मर्तुं प्रववृते स्वकान् ॥ ७२९॥
षष्टिं वर्षसहस्राणि, विरहाद् दर्शनोत्सुकान् । अदर्शयन् निजान राज्ञो, नियुक्तपुरुषास्ततः ॥ ७३० ॥ 20 ततः कृशां ग्रीष्मकालाक्रान्तामिव तरङ्गिणीम् । म्लानां हिमानीसम्पर्कवशादिव सरोजिनीम् ॥ ७३१ ॥ प्रनष्टरूपलावण्यां, हैमनेन्दुकलामिव । पाण्डुक्षामकपोलां च, रम्भां शुष्कदलामिव ।। ७३२ ॥ सोदरां बाहुबलिनः, सुन्दरी गुणसुन्दरः । नामग्राहं स्वपुरुौदर्यमानां ददर्श सः।।७३३॥[त्रिभिर्विशेषकम्] तथाविधां च सम्प्रेक्ष्य, तां परावर्तितामिव । सकोपमवनीपालः, स्वायुक्तानित्यवोचत ।। ७३४ ॥
किं कदाप्यस्मदीयेऽपि, सदने नौदनान्यरे ! ? । न किं लवणपाथोधी, विद्यन्ते लवणान्यपि ? ॥७३५।। 25 सूपकारा न किं सन्ति, तत्तद्रसवतीविदः । निरादराः किमथवा, तद्यमी वृनितस्कराः? ॥ ७३६ ॥ द्राक्षाखर्जूरमुख्यानि, खाद्यान्यपि हि नेह किम् ? । न हि किं विद्यते स्वर्णमपि स्वर्णशिलोचये ॥७३७॥ किमुद्यानेषु ते वृक्षा, बभूवुरवकेशिनः ? । फलन्ति तरवः किं हि, न नन्दनवनेऽपि हि ? ॥ ७३८ ॥ न वा दुग्धानि धेनूनां, घटोनीनामपीह किम् ? । किं नु शुष्कस्तनस्रोताः, सञ्जाता कामगंव्यपि ? ॥७३९॥ अथ भोज्यादिसम्पत्सु, सतीष्वपि हि सुन्दरी । न किञ्चिदश्नाति यदि, तदसावामयाविनी ॥ ७४० ॥30 आर्मयः कोऽपि चेदस्याः, कायसौष्ठवतस्करः । तत् किं वभूवुः सर्वेऽपि, कथाशेषी भिषग्वराः ? ॥७४१॥
१ पुरोहितः। * पादाध स्थितयस्तस्य खंता ॥ । पार्श्वकैः खं, सं१॥२ बहुमूल्यकीतैः। राजभी राजकन्याभरिव सं२, आ॥ || नाटकैरिव चारुभिः । जानपदीभिः कन्याभिरं सं २, आ॥ मृदान मत्यराजत सं १, खं ॥ [स्त्रिदिनोनार्कवर्षवत् सं, खं: लक्षश्चतुरशीत्येभरवैरिव रथैरिव । स कोटिभिः पण्णवत्याऽभाद् ग्रामैरिव पत्तिभिःसंह, खं॥ + गां नरेश्वरः खं ॥ ३ अन्तरद्वीपानाम् । ४ हेमन्तकालचन्द्रकलामिव । ५ कदलीम् । ६ परावर्तितरूपामिव । ७ आजीविकाचौराः। ८ निष्फलाः । ९ कामधेनुः। १० रोगिणी । ११ रोगः । १२ मृत्युङ्गताः । १३ वैद्याः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org