SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ८० कलिकालसर्वज्ञभीहेमचन्द्राचार्यप्रणीतं [प्रथमं पर्व वामहस्वैर्षनुर्वजचक्राशधरैर्युता । तत्तीर्थभूरभूत् पार्थे, भर्तुः शासनदेवता ।। ६८३॥ [ युग्मम् ] ततो विहर्तमन्यत्र, जगाम भगवानपि । महर्षिभिः परिवृतो, नक्षत्रैरिव चन्द्रमाः ॥ ६८४ ॥ गच्छतः खामिनोऽभूवन् , भक्त्येव तरवो नताः । अधोमुखाः कण्टकाश्च, शकुनाश्च प्रदक्षिणाः ॥ ६८५॥ ऋत्विन्द्रियार्थानुकूल्यं, वायोरप्यनुकूलता । भर्जिघन्यतोऽप्यासीत् , पार्श्वे कोटिदिवौकसाम् ॥ ६८६ ॥ 5 भवान्तरोद्भूतकर्मच्छेदालोकभयादिव । नाऽवर्धन्त कचाः श्मश्रु, नखाश्च त्रिजगत्पतेः ॥ ६८७ ॥ खाम्यगाद् यत्र नो तत्र, वैरमारीत्यवृष्टयः । दुर्भिक्षमतिवृष्टिर्वा, भये च स्वाऽन्यचक्रजे ॥ ६८८ ॥ विश्वविसयकरैरिति प्रभुर्नाभिभूरतिशयैः समन्वितः। संसरजगदनुग्रहैकधीः, मामिमां विहरति स वायुवत् ॥ ६८९ ।। इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये प्रथमे पर्वणि भगव10 दीक्षा-छमस्थविहार केवलज्ञान-समवसरणव्यावर्णनो नाम तृतीयः सर्गः ॥३॥ १मारी रोगोपद्रवः, ईतयः प्रसिद्धाः। २स्वचक्रपरचक्रजाते भये। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001455
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 1
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy