SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ [ 139] गीत्यन्ताववलम्बको द्विपदीखण्डम् ॥ ८५ द्विपद्यन्ते गीतिभिङ्गिका ॥ ८६ अन्यथापि ॥ ८७ द्विपद्यवलम्बकान्ते गीतिस्त्रिभङ्गिका ॥ ८८ त्रिभिरन्यैरपि ॥ ८९ गाथस्याद्याद्धं समैश्चैर्गात् प्राग्वृद्धं गस्य ते पादः समशीर्षकम् ॥ ९० मालागलितकपादान्ते विषमचावृद्धौ वेः ॥ ९१ पांचमो अध्याय ( उत्साहादि-वर्णन) अथ प्रायोऽपभ्रंशे ॥१ अजश्चूस्तृतीपञ्चमौ जो लीर्वोत्साहः ॥ २ दामात्रा नो रासको ढैः ॥ ३ चुल्गा वा ॥४ चपजाया अवतंसक़ः ॥ ५ चः पौ जो गौ कुन्दः ॥ ६ पाचाजगाः करभकः ॥७ चपाचागा इन्द्रगोपः ॥ ८ चपाचाल्गाः कोकिलः ॥९ चपाचल्गा दुर्दरः ॥ १० चरजमगा आमोदः ॥ ११ प्रल्गपासा विद्रुमः ॥ १२ रो मीर्मेधः ॥ १३ त्रयल्गा विभ्रमः ॥१४ चपजगगाः कुसुमः ॥ १५ ओजयुजोश्छडा रासः ॥ १६ पाचदाश्चिस्तृतीये पञ्चमे चो जो लीर्वा । पञ्चांहिस्त्रिपात्पूर्वार्धा मात्रा ॥ १७ द्वितीये तुर्ये तयोर्वाद्यस्य चः स्थाने पो मत्तबालिका ॥ १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001454
Book TitleChhandonushasan
Original Sutra AuthorHemchandracharya
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1996
Total Pages204
LanguagePrakrit, Apabhramsha, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy