SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ | 137] तृतिये षष्ठे ल्युपात् ॥ २६ समेऽन्तरात् ॥ २७ पौ चौ पो वेः ॥ २८ चौ पः समः ॥ २९ षतीगा: शुभात् ॥ ३० चः पौ चौ तः समात् ॥ ३१ तदोजे चतौ मुखात् ॥ ३२ षाच्चभॊजे जः समे जो लीर्वा मालायाः ॥ ३३ चुर्गन्तो मुग्धात् ॥ ३४ चूरुग्रात् ॥ ३५ पौ तः सुन्दरा ॥ ३६ पौ तौ भूषणा ॥ ३७ चपचापचाल्गा मालागलिता ॥ ३८ षश्चीः समे जो लीर्वा विलम्बिता ॥ ३९ गन्तचः पचुपाः खण्डोद्गतम् ॥ ४० चपाचीपाः प्रसृता ॥ ४१ चर्दो नौजे जो लम्बिता ॥ ४२ सौजे पैर्विच्छित्तिः ॥ ४३ चापचपदा ललिता ॥ ४४ उभे विषमा ॥ ४५ तीचौ मुक्तावली ॥ ४६ पिचौ रतिवल्लभः ॥ ४७ पौ चषौ हीरावली ॥ ४८ गलितकमेवायमकं सानुप्रासं समांहि खञ्जकम् ॥ ४९ तौ चितगाः खञ्जकम् ॥ ५० पचपचपा महातोणकः ॥ ५१ चीगौ सुमङ्गला ॥ ५२ चौ पः खण्डम् ॥ ५३ षचता उपात् ॥ ५४ षश्चौ खण्डिता ॥ ५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001454
Book TitleChhandonushasan
Original Sutra AuthorHemchandracharya
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1996
Total Pages204
LanguagePrakrit, Apabhramsha, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy