SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ ३३९ सर्गाङ्कः श्लोकाङ्कः सर्गाङ्कः श्लोकाङ्क: ९२ ५९ ७५ १३३ १०१ २६० १२५ १८० १२५ १७४ २८ १२५ जिनेन्द्रभवनं शिखोदयनभ:० १६ जिनेन्द्रसदनाग्रतोऽद्युतदनल्प० १६ जिनेन्द्रसदनाम्बरान्तरनुषङ्गिशृङ्गा० १६ जीवान्तिकेनेव वियद्विहारा० १७ जीविकामिव नभोऽम्बुपावले: ० ९ जृम्भकव्रजवज्जन्मोत्सवे० ज्ञात्वाऽशक्तिमितो विराटनगरे० । ज्ञाने ममाऽष्टौ समयादिकाती० १७ ज्योतिःकुमारा इव तीर्थभर्तुः० १७ झरझरपयःप्लवप्रसरशीतलोीतले० १६ तं गुणैरप्रतीकाशं० तं रैवतोीधरवत्पवित्री० १२ तं व्याजहारेति महीमहेन्द्रो० १३ तं सादिमाद्यः सुरताणनामा० १३ तडिद्वता तस्य निजातिपातुकां० १४ ततः कुकुद्मानिव भूमिमानसौ० तत: कोशवद्भूमहेन्द्रस्य मुद्रां० ११ ततः क्षितीन्द्रो वतिनां व्रतीश्वरं० १४ ततः क्षितौ स्वस्य यथैकरूपतां० १४ ततः क्षोणिशक्राशयं तो बुभुत्सू० ११ ततः खरहताभिधां वसतिमभ्युपेत्य० १६ ततः पूर्वसूरीन्द्रवत्प्राच्यदेशे० ११ ततः प्रतस्थे प्रभुरुन्नताख्यं० १७ ततः प्रदित्सुर्गुरवे स किञ्चना० १४ ततः श्रमणशर्वरीपतिरुपत्यकायां० १६ ततः स यावत्कुरुते तदुच्च० १४ ततः समुद्दिश्य महेभ्यसभ्यान्० १७ ततः स्वाशयसंवादि० ततस्तदुन्मुद्य पुरो धराविधो० ततो गुणागण्यमहीमहार्णवा० ततो दूतयुग्मं क्षमापूषलेखं० १४ ततो बभाण प्रभुरब्धिनन्दना० १४ १७२ ततोऽजयाख्यं नगरं निवास्य० १७ ५४ ततोऽजूहवतयुग्मं वियुग्मी० ११ २ ततोऽनुकूल: पवनैः पयोधौ० ततोऽन्यैः समं साधुभिः सूरिसिंहः० ९१ ततोऽल्पकर्मा तपसेव संसृतिक ततोऽस्या धर्मलाभाशी० ततोऽहिकान्तः परिवर्त्तवात० तत्पुराधिपतिसाधुर्धारत्री० तत्प्रक्रमे विजयसेनगुरुर्हमाऊ० तत्प्रक्रमोपस्थितयात्रिकाणां० तत्र च व्यतिकरेऽटवीविय० तत्र प्रतिष्ठात्रितयीमतुच्छो० तत्र वित्रासयन्शात्रवानर्जुना० तत्राऽजयोवीरमणस्य पिण्डी० तत्राऽचितुं स्तूपमकब्बरेण. तत्राऽस्ति श्राद्धमूर्द्धन्य:० तत्राऽऽगमन्पत्तनादि० तत्राऽऽनन्द्य जनान्दिनानि ० १११ तत्रोपदिश्येति जनान्मुमुक्षु० तत्समीक्षोत्सुकीभूतदिङ्नायके० तदत्र प्राप्यतेऽनल्पं० तदद्रितलहट्टिकाप्रथितपादलिप्ताभिधं० १६ तदा कुमारीभिरभासि भास्व० तदा चकोरायितमर्णवायितं० तदा मुदितमानसा निखिलयात्रिकाणां० १६ २४ तदा मुदोर्वीवलयोर्वशीवशा० तदा वराणां द्विजवत्कनीनां० तदाऽब्धिमध्यप्रतिशब्दसान्द्रैः० १७ ७४ तदाऽभवद्भमिनभ:प्रचारिणां० तदाऽर्थिवाञ्छावचनानुरूपं० १३ ९८ ४८ ८३ १५८ १४ ८४ ११० ११८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy