SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३३८ श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्क: श्लोकाङ्क: सर्गाङ्क: श्लोकाङ्क: १६८ ९१ ५५ १३१ ३२ ६१ १४ ७८ २१ ७४ १८७ चतुर्पु वेदेष्विव पञ्चमं वा० १३ चतुष्कपृथिवीं ततः परिचरन्स० १६ चतुष्कमधिरोहणान्वयविहारयोरन्तरा० १६ चत्वारि येषां पुनरिन्द्रियाणि १७ चन्द्रश्चङ्क्रमणक्लान्तं० ९ चपलशफरनेत्रा बन्धुरावर्तनाभी० १५ चलत्सु विमलाचलं निखिलयात्रिकेषु० १६ चलबलाकं कलधौतकुम्भैः० १३ चातुर्गतीयातिमहान्धकूपो० १३ चित्ते दधच्चित्रमिति क्षितीन्द्रः० १३ चित्ते विचिन्त्य भयमभ्रपथेऽभियाति० १० चित्रीयमाणैश्चित्तान्त० चिरं जीव नन्देति दूतौ ० चुचुम्बेऽम्बरं यन्मणीमण्डपेन० १२ चूणैरिव स्वक्रमपद्मपांशुभि:० चेतश्चमत्कारकरीस्त्रिलोक्या० चेतसीति विचिन्त्याऽसौ ० चैत्यं प्रदक्षिणीचक्रे० चैत्यमूर्द्धविधुकान्तनिष्पत० चैत्यस्य पु(प)रितो देव० चैत्ये श्रीफलतन्दुलान्जिनपुरस्ते चौलुक्यचैत्यं विधृतामृतश्रि० १२ चौलुक्यावनिजानिनेव निखिले० छायापथे निरवलम्बतया वसन्ती० । १० जगत्यसाधारणता व्यतकिं वा० १४ जगद्गिरिविजित्वरं महिमभिर्मही० १६ जगन्ति यस्याऽनुभवेऽनुबिम्बिता० १४ जगन्मानसानामिवाऽऽकृष्टिरज्जून० ११ जगाद गाजी गणपुङ्गवं पुन:० जगाम स स्वर्गिमृगीदृशां दृशा० १४ जङ्गमं सार्वभौमं किमुर्वीभृतां० १२ जडिमशितिमवर्षायुष्कलोलस्वभावो० १५ १३ जडिम्ना निजां दूषितामङ्गयष्टी० ११ ८८ जडीकरणभीतितो हिमगिरेः० जना जैनपक्षकदक्षा क्षितिक्षि० ११ ३६ जनारवैरागमनं मुनीन्दो० १३ जनार्दनस्येव ममेर्यामन्दिरा० १४ जनार्दनान्दोलनकेलयेऽभवत० जनुष्मतां शालिशया इवाऽऽत्मना० १४ ३५ जम्बूप्रभवमुख्यानां० १४ २४७ जय त्रिजगदीहितामरतरो० १२ ११३ जय त्रिदशशेखरोन्मिषितपुष्पमाला० १६ १०१ जय त्रिभुवनाशिवप्रशमनात्म० १२ ११५ जय त्रिलोकीजनकल्पपादपा !० १४ १४४ जय प्रकटयन्पथो रविरिवाऽथ० १६ १०३ जय प्रणतपूर्वदिक्प्रणयिमौलिमा० १२ ११४ जय प्रमथितान्तराहितपताकिनी० १२ ११६ जय प्रशमयन्मनोभवभटं० १६ १०५ जयाऽनिमिषसानुमानिव सुजातरूप:० १६ १०४ जयाऽमृतविभूतिभाग्घन० १६ १०६ जयेश इव कालभिच्छ्रितशिवश्च० १६ १०७ जयोल्लसितकेवलामलतमात्मदर्शो० १६ १०२ जलधिभवनजम्भारातिसार० जलात्तदानाय्य जनैः प्रपूज्य० जलावगाहागतदन्तिपङ्क्तिभिः । जलैर्वहाया इव मेघमालिका० जहेषिरेऽश्वाश्च गजा जगर्जु० जातोक्षलक्ष्मा भगवानदर्शि० जिनं हृदम्भोजविलासराज० १७ ८३ जिनाधिपसभाजनाप्लवविधान० जिनानननिशीथिनीपतिनिरीक्षण जिनास्यपद्म मकरन्दविभ्रमं० ११४ १०८ १०७ १८२ १२७ ८ १७ १२॥ ४९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy