SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३२० श्री हीरसुन्दर' महाकाव्यम् निजकर्णेन । (१०) विप्रः ॥१६३॥ सौमङ्गलाद्या इव नाभिसूनो-र्वक्त्रं व्रतीन्दोरिह जीवतोऽस्य । 'विलोकयामश्च यथा कृतार्थाः, स्यामः सुरास्तत्त्वरितं 'चरन्तु ॥१६४॥ (१) भरतप्रमुखा इव । (२) ऋषभदेवस्य । (३) मुखम् । (४) सूरेः । (५) उन्नतनगरे । (६) प्राणान्बिभ्रतः । (७) भगवतः । (८) पश्यामः । (९) कृतकृत्याः । (१०) भवामः । (११) तस्मात्कारणात् । (१२) शीघ्रम् । (१३) प्रचलन्तु ॥१६४॥ एवं सुराणां वदतां तदानीं, क्षणादेदृश्यं तदभूद्विमानम् । सौदामिनीमण्डलमम्बुदाना-मिवाऽतिगर्जा 'सृजतां "गभीराम् ॥१६५॥ (१) अमुनाप्रकारेण । (२) कथयताम् । (३) देवानाम् । (४) तस्मिन्समये । (५) दृष्टेरगोचरम् । (६) जातम् । (७) विद्युद्वितानम् । (८) मेघानाम् । (९) गर्जारवम् । (१०) कुर्वताम् । (१०) मन्द्राम् ॥१६५॥ 'श्रींहीरसूरिः 'श्रयति स्म 'शुक्ल-ध्यानं दधानः स सुधाशसौधम् । काङ्क्षन्महानन्दपुरे प्रयातुं, प्राक् तस्ये मार्गस्य दिदृक्षयेव ॥१६६॥ (१) श्रीहीरविजयसूरिः । (२) भजते स्म । (३) शुक्लध्यानं ध्यायन् । (४) देवगृहम् । (५) वाञ्छन् । (६) मोक्षनगरे । (७) गन्तुम् । (८) प्रथमम् । (९) मुक्तिपदव्याः । (१०) द्रष्टुमिच्छया ॥१६६॥ अस्तं गभस्तेरिव कोकलोकः, शोकाकुलो बाष्पजलाविलाक्षः । श्रुत्वा गुरोः स्वर्गमनं निशायां, जनवजो द्वीपपुरादुपागात् ॥१६७॥ (१) भानोः । (२) चक्रवाकव्रजः । (३) खेदमेदुरः । (४) अश्रुनीरैर्व्याप्तनयनः । (५) सूरेः । (६) परलोकगमनम् । (७) रात्रौ । (८) श्राद्धवर्गः । (९) द्वीपनगरात्तत्कालमेवाऽऽगतः ॥१६७॥ यारीसहस्रद्वयसङ्गहीत-कथीपकाख्यादिमदिव्यवस्त्रैः । श्राद्धा व्यधुर्मण्डपिकां मुनीन्दो-रिवाऽऽप्तभर्तुः शिबिकां महेन्द्राः ॥१८॥ (१) शलाकाकाराणां रजतमयानां ल्यारिकाणां-नाणकविशेषाणां विंशतिशत्या व्ययेनाऽऽनीतैः कथीपकानामवस्त्रविशेषास्तत्प्रमुखमनोज्ञवसनैः । (२) श्रावकाः । (३) चक्रुः। (४) 'माण्डवी' इति प्रसिद्धाम् । (५) जिनेन्द्रस्य । (६) याप्ययानमिव । (७) शक्राः ॥१६८॥ ते ल्यारिकाभित्रतिपस्य सार्द्ध-सहस्रयुग्मप्रमिताभिरङ्गम् । अपूपुजन्भक्तिभरोल्लसन्तो, “जिनेशितुर्मूर्तिमिव प्रसूनैः ॥१६९॥ 1. सूरिस्ततः संश्रयति स्म हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy