SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ३०८ श्री हीरसुन्दर' महाकाव्यम् (१) सूरिः । (२) एकस्मिन्वारकेऽविच्छिन्नं पानीयान्नादिकं पात्रे पतेत्, सा एका दत्तिरुच्यते । यस्मिन्नेकाशनाचाम्ले वा एकमेव सिक्थकं भुज्यते नाऽन्यत्तदेकसिक्थकम् । तत्प्रमुखाणि । (३) बहूनि तपांसि (४) कृतवान् । (५) कर्तुम् । (६) वाञ्छन् । (७) एक एव भवो मनुष्यादिजन्मादिर्यस्यां सा एकभवा । (८) न विद्यतेऽन्तः पारो यस्याः सा । (९) संसारम् ॥१९॥ उपोषणानामपुषत्सहस्त्र-त्रयं स तस्योपरि षट्शती च । सरोजजन्मा धरणीधरेन्द्रं', सुधाशनानामिव चारुचूलाम् ॥१००॥ (१) उपवासानाम् । (२) त्रिसहस्त्रीम् । (३) तस्या अधिकानि षट्शतानि (४) विधाता । (५) मेरुम् । (६) विशिष्टचूलिकाम् ॥१०॥ एंकाशनाचाम्लयुतैर्यतीन्दु-रुपोषणैर्निर्गलितान्तरायम् । त्रयोदश व्यातनुते स्म 'मासा-शिक्षामिव स्वीयगुरोस्तपोऽसौ ॥१०१॥ (१) एकभक्ताचामाम्लोपवसनरूपैस्तपोभिः । (२) निर्विघ्नम् । (३) त्रयोदश मासान् । (४) आसेवनाग्रहणादिकां शिक्षामिव । (५) श्रीविजयदानसूरेस्तपः ॥१०१॥ 'त्रिधा समाराद्धमनाः समग्र-ज्ञानानि चैकादशयुग्ममासान् । तपांसि तीव्राणि चकार योगैः, परीषहान्जेतुमिवेहमानः ॥१०२॥ (१) मनोवाक्कायैः । (२) आराधयितुकामः । (३) सर्वाणि मतिश्रुतज्ञानादिमानि ज्ञानानि । (४) द्वाविंशतिमासान्यावत् । (५) योगवहनादिभिः । (६) द्वाविंशतिपरीषहान्जेतुम् । (७) इच्छनिव ॥१०२॥ 'उग्रैस्तपोभि निशं 'त्रिमासी, यः सूरिमन्त्रं "विधिर्नाऽऽरराध । "श्रीशासनाधित्रिदशैर्वशीन्द्रः, स्वयं "स्वयंभूरिव "सेव्यमानः ॥१०३॥ (१) अष्टमाचाम्लादिरूपैः । (२) रात्रौ दिवा च । (३) त्रीन्मासान्यावत् । (४) आचार्यमन्त्रम् । (५) सम्यक्प्रकारेण शास्त्रोक्तविधिना । (६) आराधयति स्म । (७) श्रिया युक्तैर्जिनशासनाधिष्ठातृभिर्देवैः । (८) जितेन्द्रियाणां स्वामी । (९) आत्मना । (१०) जिन इव । (११) आराध्यमान उपास्यमानः ॥१०३॥ 'सूरीन्दुरेकाग्रमनाश्चतस्त्रः, स्वाध्यायकोटीर्गणयाम्बभूव । निर्वेदिताशेषशरीरभाजां, चतुर्गतीनामिव जैत्रमन्त्रान् ॥१०४॥ (१) हीरसूरिः । (२) एकतानचेता अव्यग्रहृदयः । (३) सिद्धान्तादिगणनरूपस्य स्वाध्यायस्य चतस्रः कोटीः । (४) गणयति स्म - परावर्त्तयति स्म । (५) खेदं प्रापिता अशेषाः प्राणिनो याभिः । (६) नरकतिर्यग्नरसुरलक्षणानां चतुर्णा गतीनाम् । (७) जयनशीलान्मन्त्रान ॥१०४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy