SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ३०६ श्री हीरसुन्दर' महाकाव्यम् 'द्रव्याणि वल्भावसरे व्रतीन्दुः, 'सदाऽऽददे द्वादश नाऽधिकानि । किं भावनाः पोषयितुं "विशिष्य, "भवाब्धिपारप्रतिलम्भयित्रीः ॥८९॥ (१) धान्यपानीयादीनि । (२) भोजनसमये । (३) नित्यम् । (४) जग्राह । (५) सूर्यसङ्ख्यया । (६) नाऽपराणि । (७) किमुत्प्रेक्षायाम् । (८) द्वादशसङ्ख्याका अनित्यादिभावनाः । (९) पुष्टा कर्तुम् । (१०) विशेषप्रकारेण । (११) संसारसमुद्रस्य पारस्य प्रापयित्रीः ॥८९॥ 'व्रतिक्षितीन्द्रेण ससप्तपञ्च-त्रिंशन्मिताः 'कातरितान्यसत्वाः । "आहारदोषाः कृतपापपोषा, द्वेष्या इव द्वेषजुषा निषिद्धाः ॥१०॥ (१) प्रभुणा । (२) सप्तयुताः पञ्चित्रिंशत्, एतावता द्विचत्वारिंशन्मिताः । (३) कातरं करोतीति कातरयति, कातर्यते स्म कातरितः । यथा नैषधे-“सितच्छत्रितकीर्तिमण्डल'' इति, इति व्युत्पत्त्या । कातरीकृता अपरे प्राणिनो यैस्ते । (४) भुक्तेर्दोषाः । (५) निर्मितदुष्कर्मपुष्टयः । (६) वैरिण इव । (७) विरोधिना । (८) निवारिताः ॥१०॥ 'अंहोद्रुहामाभरणानि 'भिक्षोः, किं द्वादशानां प्रतिमारमाणाम् । तपांसि यो द्वादशभेदभिन्ना-न्यपूपुषत्कायमंशूशुषच्च ॥११॥ (१) पापद्रोहकारिणीनाम् ।(२) अलङ्काराः । (३) साधोः । (४) द्वादशसङ्ख्याकानाम् । (५) प्रतिमालक्ष्मीना( णाम् । (६) अनशनोनोदरिकामुखानि षड्बाह्यानि, प्रायश्चित्तविनयादिकानि षडभ्यन्तराणि, इति द्वादशप्रकाराणि तपांसि । (७) पुष्णाति स्म-दृढमनस्त्वेन चक्रे । (८) शरीरम् । (९) तैस्तपोभिः शोषयति स्म-कृशीचकार ॥११॥ गुरोः समीपे 'विजयादिदान-वाचंयमेन्दौर्विधिना 'व्रतीन्द्रः । आलोचनां द्विर्ग्रहयांबभूव, लोकद्वयस्येव "विशुद्धये सः ॥१२॥ (१) धर्माचार्यस्य । (२) पार्वे । (३) विजयदान इतिनामसूरीन्द्रस्य । (४) निःशल्यत्वेन शास्त्रविधिना च । (५) सूरिः । (६) पापप्रकाशनपूर्वकप्रायश्चितविशेषग्रहणम् । (७) द्विरम् । (८) गृह्णाति स्म । (९) वर्तमानागामुकयोर्लोकयोः । भवयोरित्यर्थः । (१०) निर्मलताकृते ॥१२॥ उपोषणानां 'त्रितयीं 'व्यतानी-त्सूरीन्दुरालोचनयोर्द्वयोः सः । समीहमानो मनसाऽधिगन्तुं, पदं त्रिलोकाग्रभवं किमेषः ॥१३॥ (१) उपवासानाम् । (२) शतत्रयीम् । (३) चक्रे । (४) द्वयोरालोचनाप्रायश्चित्तयोः।। (५) कृत्वा वाञ्छन् । (६) हृदयेन । (७) प्राप्तुम् । (८) स्थानम् । (९) जगत्रयस्योपरि सञ्जातम् ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy