SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ श्री हीरसुन्दर' महाकाव्यम् (१) कृषिभूमीषु । ( २ ) जलैः । ( ३ ) जलदा: । ( ४ ) द्रव्यवस्त्रैः । (५) याचकेषु । ( ६ ) इभ्या: । ( ७ ) वर्षन्ति स्म । ( ८ ) सम्मुखसमागतानां सकलजनानां विश्राणनाम् । ( ९ ) नालिकेरक्रमुकनिकरैः । (१०) रूप्यनाणकैः ॥७८॥ 'अन्येऽपि 'सङ्घाः 'पुरपत्तनेभ्यो ऽभ्येत्याऽभजन्सूरिसहस्त्ररश्मिम् । "अश्वादिदानानि 'दर्दुर्महेन्द्रा इव प्रमोदाद्वयवादसान्द्राः ॥७९॥ ( १ ) अपरेऽपि । (२) श्राद्धवर्गाः । (३) देवकपत्तन - वेलाकूल मङ्गलपुर-जीर्णदुर्गनवीननगरादिभ्यः । (४) प्रभुपार्श्वे समेत्य । (५) सेवन्ते स्म । (६) सूरिराजम् । (७) वाजिप्रमुखाणि बहुदानानि च । (८) यच्छन्ति स्म । ( ९ ) नृपा इव । (१०) हर्षाणामसाधारणभावेन बहलीभूताः ॥७९॥ ३०४ 'आगृह्णतंस्ताननुगृह्य लोकां-स्तंत्रांऽशुसङ्घोंऽशुमतीव तिष्ठन् । “पर्जन्यकालोऽभ्रमिवोन्नताख्यं, "व्यातन्तनीर्दुन्नतिमत्पुरं सः ॥८०॥ (१) आग्रहं - विज्ञप्तिं कुर्वतः । (२) तान् द्वीपोन्नतजनान् । (३) अनुग्रहं प्रसादं कृत्वा । ( ४ ) तत्रोन्नतनगरे । (५) किरणनिकरः । (६) भास्वति । (७) वर्षाकालः । ( ८ ) मेघमिव । ( ९ ) उन्नतनाम पुरम् । (१०) वितनोति स्म । ( ११ ) उन्नतियुक्तम् ॥८०॥ 'घोरामंनुष्ठानविधां विधातु-रुग्रं 'तपस्तेज 'उदीयते स्म । "दोषालिर्मालम्भयतो 'व्रतीन्दो - रिवोत्तराशां " भजतो गभस्तेः ॥८१॥ ( १ ) अपरेषां मन्दसत्त्वानां भयङ्कराम् । (२) क्रियानुष्ठानप्रकारम् । ( ३ ) कर्त्तुः । ( ४ ) परैरन्यपाक्षिकैरसह्यम् । ( ५ ) तपसां ज्योति: प्रतापश्च । ( ६ ) प्रकटीभवन्ति स्म । (७) दोषाणामपगुणानां रात्रीणां च श्रेणीम् । ( ८ ) निघ्नन्त: । ( ९ ) सूरेः । (१०) धनददिशम् । ( ११ ) श्रयतो । ( १२ ) भास्करस्य ॥८१॥ 'स्व श्राद्धसौधाहृतभक्तभोगा-द्यभिग्रहान्सांग्रहमैग्रहीत्सः । 'श्रीबप्पभट्टिव्रतिशीतकान्ति - रिव क्षितीन्द्रप्रतिबोधधुर्यः ॥८२॥ ( १ ) निजश्रावकाणां तपापक्षश्राद्धानां सौधादानीतस्य भक्तस्याऽऽहारस्याऽऽदान- प्रमुखाभिग्रहान् । “भक्तं भक्तस्य नो कल्प्ये" दित्यादिकान् । ( २ ) अपरैर्वाचकप्रज्ञांस (श) - साधुभिर्बहुविज्ञप्तोऽपि निर्बन्धात् । (३) गृह्णाति स्म । ( ४ ) श्रीबप्पभट्टिसूरिरिव । (५) राज्ञः पातिसाहेरामनृपस्य च प्रतिबोधे धुरीणः ॥८२॥ 'जिनं 'हृदम्भोजविलासराज - हंसायमानं प्रणयन्कँदाचित् । ७ 'विधाय 'बाह्येन्द्रियमौनमुद्रां, ध्यानं स योगीन्द्र इव व्यधत्त ॥८३॥ ( १ ) वीतरागम् । ( २ ) हृदयकमलकर्णिकायां क्रीडायां राजमराल इवाऽऽचरन्तम् । ( ३ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy