SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ अनुक्रमः • शासनदेवीप्रकटीभवन-गुरुप्रश्न-तदुत्तर-गमन-चन्द्रतारास्त-तमस्तमीविरामदिनदिनकरोदय श्रीविजयसेनसूरिसूरिपददान-नन्दिभवन-मेघजीऋषिसमागमन-गन्धारपुरगमनवर्णनो नाम नवम: सर्गः दिल्लीमण्डलवर्णनि]-दिल्लीनगरीवर्णन-हमाउं-तत्पुत्राकब्बरसाहिवर्णन-फतेपुराकब्बरसभा-- साहिप्रश्न-तत्सभ्यप्रोक्तश्रीहीरविजयसूरिगुणवर्णनो नाम दशमः सर्गः अकब्बरसाहिपुरस्तदाकारितदूतद्वन्द्वागमनविज्ञपनतत्प्रेषणाकमिपुरपतिपार्वागमनश्राद्धाकारणसूरिपार्श्वप्रस्थापन-तदागमनकथनसूरिप्रस्थानशुभशकुनावलोकानाकमिपुरागमनखानसम्मुखागमनात्ममन्दिरप्रापणगजाश्वादिढौकनतनिषेधखानचमत्कृतिकरणवसतिप्रवेशनादिवर्णनो नाम एकादशः सर्गः अकमिपुरप्रस्थान-श्रीविजयसेनसूरिसम्मुखागमन-पत्तनसमवसरण-तत्प्रस्थानश्रीविजयसेनसूरिपश्चाद्वलन-सिद्धपुरागमन-मार्गोल्लङ्घना-र्जुनपल्लीपतिस्त्रीनमनादि-अर्बुदाचलतदधिरोहण-विमलवसतिप्रमुखचैत्य-भगवत्प्रणमनस्तवनादिवर्णनो नाम द्वादशः सर्गः शिवपुरीसमागमन - सुरत्राणनृपमहोत्सवकरण-आउआपुरेशतालासाधुपूजाप्रभावनानिर्मापणमेडतानगरागमन-नागपुरीयविक्रमपुरीयसङ्घमहोत्सवकरण-फलवद्धिपार्श्वनाथयात्राकरणमहोपाध्याय श्रीविमलहर्षगणि पं० सी (सिं)हविमलगणिपुर:प्रेषण-साहिमिलनतदुदन्ताकर्णनाऽभिरामावादागमन-वाचकसम्मुखागम- श्रीसङ्घसम्मुखकरणोत्सव साहिमिलनकुशलप्रश्न-दूताकारण-तथागमविधिकथन-तीर्थकथन-साहिजाताशी:प्रदानवर्णनो नाम त्रयोदशः सर्गः • अकब्बरगोष्ठी-मृगयानियमन- सकलजन्तुजातसातनिर्विशनाशीर्वचन-तीर्थयात्रा-गूर्जरागमना-- ऽमारि-जीजिया-शत्रुञ्जयशैलार्पणदिफुरमानप्रदानादिवर्णनो नाम चतुर्दशः सर्गः • श्रीशत्रुञ्जयशैलवर्णनो नाम पञ्चदशः सर्गः • सङ्घागमन-यात्राकरण-माहात्म्यवर्णनो नाम पञ्चदश: (षोडशः) सर्गः • शत्रुञ्जययात्राकरणा-नन्तरप्रस्थान-शत्रुञ्जयासिन्धूत्तरणा-ऽजयपार्श्वनाथयात्राकरण-तन्महिमवर्णनद्वीपसङ्घसम्मुखागमनो-न्नतनगरपवित्रीकरण-संलेखनाराधनाविधाना-ऽनशनपूर्वकस्वर्लोकगमन श्रीविजयसेनसूरिगणैश्वर्या-ऽशीर्वादवर्णनो नाम षोडशः (सप्तदशः) सर्गः परिशिष्ट-१ हीरसुन्दरकाव्यसत्कपद्यानामकाराद्यनुक्रमः परिशिष्ट-२ ग्रन्थान्तर्गतोद्धरणानि परिशिष्ट-३ ग्रन्थान्तनिर्दिष्टा गूर्जरभाषाप्रयोगा: परिशिष्ट-४ ग्रन्थान्तर्गतविशेषनामानि परिशिष्ट-५ हीसुं० हीमु० हील० मध्ये श्लोकतालिका परिशिष्ट-६ हीमु० हीसुं० हील० - अन्तर्गता ये श्लोका यत्र न सन्ति तेषां सूचिः १६९ २०७ २३१ २५२ ३३१ ३५६ ३८४ ३८६ ४१० ४११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy