SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४१३ चतुर्थ वक्षस्कार (न्यायसूत्र क्र. १४१) इति कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यविरचितश्रीसिद्धहेमशब्दानुशासनस्य पण्डित श्रीहेमहंसगणिभिः सङ्गृहीत 'न्यायसङ्ग्रहे' पूर्वदर्शिताष्टादशकसजातीयस्यअतिविस्तृततया विवेचितस्यैकस्यैव न्यायस्वरूपस्य चतुर्थ-वक्षस्कारस्य पण्डित श्रीहेमहंसगणि कृत-स्वोपज्ञ-न्यायार्थमञ्जूषानाम बृहद्वत्तेश्च स्वोपज्ञन्यासस्य च तपागच्छाधिराज-शासनसम्राट आचार्य श्रीविजयनेमिसूरीश्वराणां पट्टालङ्कार आचार्य श्रीविजयलावण्यसूरीश्वरैः सन्दृब्धं न्यायार्थसिन्धुं तरङ्गं च क्वचित् क्वचिदुपजीव्य शासनसम्राट् आचार्य श्रीविजयनेमि-विज्ञान-कस्तूर-यशोभद्र-शुभङ्करसूरिणां पट्टधर आचार्य श्रीविजयसूर्योदयसूरीश्वराणां शिष्य मुनि नन्दिघोषविजयकृतः सविवरणं हिन्दीभाषानुवादः समाप्तः । तत्समाप्तौ च समाप्तोऽयं न्यायसङ्ग्रहः । इति शम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001446
Book TitleNyayasangrah
Original Sutra AuthorHemhans Gani
AuthorNandighoshvijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages470
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Grammar, & Nyay
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy