SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ५६ सिरिअणंतजिणचरियं आरोविउं विमाणे रहनेउरचक्कवालनयरम्मि । नेउं समप्पिओ तुम्ह नंदणो नियनरिंदस्स ॥ ६८६ ॥ तं दटुं अच्चब्भुयरूवं निस्सेसगुणगणावासं । वीवाहाणुट्ठाणं पारद्धं कुमर-कुमरीणं ॥ ६८७ ॥ कुमरेणुत्तं गंधव्वमेव परिणयणमायरिस्सामि । कट्टेण जीविही जं जणया जइणो मए हरिए ॥ ६८८ ॥ एवं ति भणिय खयराहिवेण गोधूलिगम्मि लग्गम्मि । विहिओ विभूइसरिसो वीवाहो कुमर-कुमरीणं ॥ ६८९ ॥ करमोयणम्मि कुमरस्स मणिविमाणाइ-करि-तुरंग-रहा । दिन्ना तह वत्थाभरण-रयण-कोडीओ बहुयाओ ॥ ६९० ॥ गिज्जंते कुमरम्मि दिज्जते मागहाण दाणम्मि । वज्जंते आउज्जे पणरमणिगणम्मि नच्चंतो ॥ ६९१ ॥ वोलीणाए निसाए दुइज्जदिणे जाममित्तए जाए । . आगंतुं खयरा दुन्नि निवं विन्नवंति इमं ॥ ६९२ ॥ देवेण नयणवेगस्स निवइणो नियसुयं अदितेण । . वरकज्जम्मि निउत्ता अम्हे एत्तो गया तत्थ ॥ ६९३ ॥ तो नयणमोहणीए विज्जाए अदिस्समुत्तिणा दो वि । अइवाहो मा दिवसे जा ता वोलीणरयणीए ॥ ६९४ ॥ तं निवचरेहिं रन्नो विन्नत्तं कुमर-कुमरिपरिणयणं । तेणुत्तमलीयमिणं जं सो कुमरो मओ नियमा ॥ ६९५ ॥ सयमेव मए खित्तो नइनाहे मच्छएण गिलिओ य । तो कत्तो परिणयणं तस्स अओ न घडए किं पि ॥ ६९६ ॥ ते हुत्तं पहु सो च्चिय कुमरो सायरनगाओ आणीओ । परिणाविओ य नूणं ता जं जुत्तं तयं मुणसु ॥ ६९७ ॥ तो सो साहंकारं कोवुक्करिसेण विहिय संनाहे । पउणिय चउरंगचमूचक्को गोसम्मि संजाए || ६९८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001445
Book TitleAnanthnath Jina Chariyam
Original Sutra AuthorNemichandrasuri
AuthorJitendra B Shah, Rupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1998
Total Pages778
LanguagePrakrit
ClassificationBook_Devnagari, Literature, Story, N000, & N001
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy