________________
४३
गिहिधम्मे चंदसेणकहा सूरो व्व गुरुपयावो, पुन्नकलो पुन्निमामयंको व्व । नामेण नयणवेगो विज्जाहरनरवई अस्थि ॥ ५१७ ॥ नियभुयबलाबलेवावगन्नियासेससत्तुसंघाओ । समरंगणसंपत्तं, जमनिवमवि जिणइ लीलाए ॥ ५१८ ॥ तेणम्ह नाहमणिमउडखयररायस्स कन्नया नाया । नामेण चंदमाला रइरूवा असमसोहग्गा ॥ ५१९ ॥ पट्ठाविउं विसिढे पुरिसे मग्गाविया विणयपुव्वं । तं सोउमम्ह पहुणा ते पइ परिजंपियं एयं ॥ ५२० ॥ जुत्तमिणं किं तु इमा दिन्ना चंदउररायतणयस्स । कुमरस्स चंदसेणस्स आगयं लग्गमवि नियडं ॥ ५२१ ॥ ता दाऊण सयं चिय एक्कस्सन्नस्स तं कहं देमि ? । तुब्भे वि नायनिउणा जुत्ताजुत्तं विभावेह ॥ ५२२ ॥ ते बिंति कायर च्चिय जुत्ताजुत्ताई राय । चिंतंति । सूरा उ नियाभिप्पेयमसिबलेणेव कुव्वंति ॥ ५२३ ॥ तो आह पहू पिउणो वि तस्स पडिहाइ जं तयं तेण । कज्जं ति भणिय देवो सम्माणिय ते विसज्जेइ ॥ ५२४ ॥ तो तेसु गएसु अहं कुमराणयणे विमाणविंदेण ।। देवेण समाइट्ठो, जा चलिओ गयणमग्गेण ॥ ५२५ ॥ तो खयरेणेक्केणं अभिमुहमेंतेण पणइ पुव्वमहं । कत्थ चलिय ? त्ति पुट्ठो, कहियं च मए गमणकज्जं ॥ ५२६ ॥ तेणुत्तं तं कज्जं सिद्धं, मा जाह, ता वलिय तुब्भे । वरमवरं अवलोइय वीवाहह कन्नयं रन्नो ॥ ५२७ ॥ भणियं मए किमेयं पयंपसि भद्द ! तं असंबद्धं ? । तेणुत्तमसंबद्धं न मए मन्नइ जुगते वि ॥ ५२८ ॥ तो सो मए पउत्तो, किं कज्जं सिद्धमह कहइ सो वि । चलिओ हं नंदीसर-सासयदेवेऽभिवंदेउं ॥ ५२९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org