________________
६२२
सिरिअणंतजिणचरियं तो हं आलोवेउं सह भज्जा सव्वमंडलीएहिं । तुज्झ सयासे पत्तो नियतणयाए वरनिमित्तं ॥ ७९८७ ।। ता राय ! भणसु नियपुत्तं जं जहा मह सुयं विवाहेइ । तं सोउं नरनाहो जपइ खेयरवई एवं ॥ ७९८८ ॥ पाविज्जइ खयराहिव ! अणप्पपुन्नेहिं तुह समो सयणो । चिंतामणिसंजोगो जायइ किं मंदभग्गाण ? ॥ ७९८९ ॥ इयरं पि खयरकुमरिं कल्लाणसिरिं च को न ईहेइ । किं पुण भवंतरस्सरणजायनेहं तुहंगरुहं ॥ ७९९० ॥ एत्थंतरे कुमारो जाइस्सरणेण नायपुव्वभवो । जंपइ तह ताय ! तयं जह कहियमिमेण तुम्ह पुरो ॥ ७९९१ ॥ तं सोउं गुरुपरिओसपूरिओ कुमरमाह नरनाहो । गंतुं खेयरकन्नं विवाहिउं वच्छ ! आगच्छ ॥ ७९९२ ॥ इय जंपिय सम्माणिय खयरवई वत्थभूसणगणेण । पेसइ सह तेण सयं राया चउरंगबलकलियं ॥ ७९९३ ॥ विज्जाहरिंदविज्जाबलेण पत्तो नहेण वेयड्ढे । विहिओ तस्स पवेसे महूसवो खेयरजणेण ॥ ७९९४ ॥ सव्वुत्तमम्मि लग्गे घणाणुराया महाणुराएण । परिणीया कुमरेणं सिंगारतरंगिणी कुमरी ॥ ७९९५ ॥ गुरुगोरवप्पहिलो दिणदसगं तत्थ संठिओ कुमरो । पच्छा ससुरमणुन्नविय आगओ नियपुरे सपिओ ॥ ७९९६ ॥ पिउणा पुरप्पवेसे सुयस्स असमो महूसवो विहिओ । अत्थाणठियं जणयं नमिय निविट्ठो तयाणाए ॥ ७९९७ ॥ नवरंगयनीरंगीअवगुंठियवयणपंकया बहुया । नयससुरा तस्सासी तुट्ठा अंतेउरे पत्ता ॥ ७९९८ ॥ अत्थाणट्ठियं जणयं सेवइ गोसप्पओससमएसु । न मुयइ कयाइ कुमरो कलाणपुणरुत्तमब्भासं ॥ ७९९९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org