________________
रयणसुंदरकहा
४९५
धरमाणो तइएणं सुहडसिरं परिगिलंतकीलालं । लीलाए वि वेरिवहं भुवणस्स पयासयंतो व्व ॥ ६३४५ ॥ हत्थेण चउत्थेणं कलयंतो सारमेयमुग्गीवं । नरसिरमंसेहाए कं वा न विडंबए आसा ? ॥ ६३४६ ॥ हक्कंतो हे दुढे ! जोइणि-चक्काहसे त्ति घोरगिरं । जा संचलिओ वेगेण जोइणीझाणभंगत्थं ॥ ६३४७ ॥ ता गुरुवेगसमागयरन्नारंभियपहं पउत्तो सो । को नाम तुमं चलियो सि कत्थ किं वा वि कयकोवो ? || ६३४८ ॥ तेणुत्तमहो अणिमाइ, अट्ठ संसिद्धि सामि ! अमरस्स । अविणीयभक्खउ नाम, खेत्तवालो अहं दट्ठी ॥ ६३५९ ॥ गच्छामि दुव्विणीयाए जोइणीए विणासणनिमित्तं । जं कोवकारणं तं पि तुज्झ साहिज्जए सुणसु ॥ ६३५० ॥ एसा हु कम्मचंडालजोडणी मज्झ सामिणो मंतं । मह पूयमकाऊणं आराहइ का इमा नीई ? || ६३५१ ॥ अवलग्गिज्जइ राया, मणुएसु वि पूइऊण पडिहारं । किं पुण देवेसु मणवंछियं दिति जे उण तुट्ठा ॥ ६३५२ ॥ ता मज्झमवन्नापयडणुब्भवं लहउ फलमिमा पावा । अवमाणिया मणुस्सा वि झ त्ति कुप्पंति किं न सुरा ? || ६३५३ ॥ ता मह छुहियस्स इमा विहिणा भक्खं पमाणियं सुहय ! । ताहमिमं भक्खिय नियठाणे जामि त्ति कहियंतो ॥ ६३५४ ॥ तं सोउमवणिनाहो जंपइ भो खेत्तवाल ! तं देवो । ना कीडियकप्पाए इमाए को नाम तुह रोसो ? ॥ ६३५५ ॥ एक्कं इत्थी बिइयं व लिंगिणी तइययं च पुण अयाणा । खेत्ताहिव ! तं किं जेण तुज्झ करुणापयं न इमा ? ॥ ६३५६ ॥ दीणे रिसिम्मि विप्पे बालेसु य महिलियासु गावीसु । पहरंति न सप्पुरिसा सुहडेसु विमुक्कसत्थेसु ॥ ६३५७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org